Devi Narayaniyam Dasakam 18 – aṣṭādaśa daśakam (18) – rāma kathā


sūryānvayē dāśarathī ramēśō
rāmābhidhō:’bhūdbharatō:’tha jātaḥ |
jyēṣṭānuvartī khalu lakṣmaṇaśca
śatrughnanāmā:’pi jagadvidhātri || 18-1 ||

vimātr̥vākyōjjhitarājyabhōgō
rāmaḥ sasītaḥ sahalakṣmaṇaśca |
caran jaṭāvalkalavānaraṇyē
gōdāvarītīramavāpa dēvi || 18-2 ||

taṁ vañcayan rāvaṇa ētya māyī
jahāra sītāṁ yatirūpadhārī |
rāmasya patnīvirahāturasya
śrutvā vilāpaṁ vanamapyarōdīt || 18-3 ||

śrīnāradō:’bhyētya jagāda rāmaṁ
kiṁ rōdiṣi prākr̥tamartyatulyaḥ |
tvaṁ rāvaṇaṁ hantumihāvatīrṇō
hariḥ kathaṁ vismarasīdamārya || 18-4 ||

kr̥tē yugē vēdavatīti kanyā
hariṁ śrutijñā patimāptumaicchat |
sā puṣkaradvīpagatā tadartha-
-mēkākinī tīvratapaścakāra || 18-5 ||

śrutā tayā:’bhūdaśarīrivāktē
hariḥ patirbhāvini janmani syāt |
niśamya taddhr̥ṣṭamanāstathaiva
kr̥tvā tapastatra nināya kālam || 18-6 ||

tāṁ rāvaṇaḥ kāmaśarārditaḥ saṁ-
-ścakarṣa sā ca stavanēna dēvīm |
prasādya kōpāruṇalōcanābhyāṁ
nirīkṣya taṁ niścalamātatāna || 18-7 ||

śaśāpa taṁ ca tvamarē madarthē
sabāndhavō rākṣasa naṅkṣyasīti |
svaṁ kauṇapaspr̥ṣṭamaśuddhadēhaṁ
yōgēna sadyō vijahau satī sā || 18-8 ||

jātā punaḥ sā mithilēśakanyā
kālē hariṁ tvāṁ patimāpa daivāt |
sa hanyatāṁ satvaramāśarēndra-
-stannāśakālastu samāgataśca || 18-9 ||

tadarthamārādhaya lōkanāthāṁ
navāhayajñēna kr̥tōpavāsaḥ |
prasādya tāmēva surā narāśca
kāmān labhantē śubhamēva tē syāt || 18-10 ||

ityūcivāṁsaṁ munimēva rāma
ācāryamākalpya salakṣmaṇastvām |
sampūjya susmēramukhīṁ vratāntē
siṁhādhirūḍhāṁ ca purō dadarśa || 18-11 ||

bhaktyā nataṁ taṁ drutamāttha rāma
haristvamaṁśēna madājñayaiva |
jātō naratvēna daśāsyahatyai
dadāmi tacchaktimahaṁ tavēha || 18-12 ||

śrutvā tavōktiṁ sa hanūmadādyaiḥ
sākaṁ kapīndraiḥ kr̥tasētubandhaḥ |
laṅkāṁ praviṣṭō hatarāvaṇādyaḥ
purīmayōdhyāmagamatsasītaḥ || 18-13 ||

hā dēvi bhaktirna hi mē guruśca
na caiva vastugrahaṇē paṭutvam |
satsaṅgatiścāpi na tē patantu
kr̥pākaṭākṣā mayi tē namō:’stu || 18-14 ||

ēkōnaviṁśa daśakam (19) – bhūmyāḥ duḥkham >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed