Devi Narayaniyam Dasakam 18 – अष्टादश दशकम् (१८) – राम कथा


सूर्यान्वये दाशरथी रमेशो
रामाभिधोऽभूद्भरतोऽथ जातः ।
ज्येष्टानुवर्ती खलु लक्ष्मणश्च
शत्रुघ्ननामाऽपि जगद्विधात्रि ॥ १८-१ ॥

विमातृवाक्योज्झितराज्यभोगो
रामः ससीतः सहलक्ष्मणश्च ।
चरन् जटावल्कलवानरण्ये
गोदावरीतीरमवाप देवि ॥ १८-२ ॥

तं वञ्चयन् रावण एत्य मायी
जहार सीतां यतिरूपधारी ।
रामस्य पत्नीविरहातुरस्य
श्रुत्वा विलापं वनमप्यरोदीत् ॥ १८-३ ॥

श्रीनारदोऽभ्येत्य जगाद रामं
किं रोदिषि प्राकृतमर्त्यतुल्यः ।
त्वं रावणं हन्तुमिहावतीर्णो
हरिः कथं विस्मरसीदमार्य ॥ १८-४ ॥

कृते युगे वेदवतीति कन्या
हरिं श्रुतिज्ञा पतिमाप्तुमैच्छत् ।
सा पुष्करद्वीपगता तदर्थ-
-मेकाकिनी तीव्रतपश्चकार ॥ १८-५ ॥

श्रुता तयाऽभूदशरीरिवाक्ते
हरिः पतिर्भाविनि जन्मनि स्यात् ।
निशम्य तद्धृष्टमनास्तथैव
कृत्वा तपस्तत्र निनाय कालम् ॥ १८-६ ॥

तां रावणः कामशरार्दितः सं-
-श्चकर्ष सा च स्तवनेन देवीम् ।
प्रसाद्य कोपारुणलोचनाभ्यां
निरीक्ष्य तं निश्चलमाततान ॥ १८-७ ॥

शशाप तं च त्वमरे मदर्थे
सबान्धवो राक्षस नङ्क्ष्यसीति ।
स्वं कौणपस्पृष्टमशुद्धदेहं
योगेन सद्यो विजहौ सती सा ॥ १८-८ ॥

जाता पुनः सा मिथिलेशकन्या
काले हरिं त्वां पतिमाप दैवात् ।
स हन्यतां सत्वरमाशरेन्द्र-
-स्तन्नाशकालस्तु समागतश्च ॥ १८-९ ॥

तदर्थमाराधय लोकनाथां
नवाहयज्ञेन कृतोपवासः ।
प्रसाद्य तामेव सुरा नराश्च
कामान् लभन्ते शुभमेव ते स्यात् ॥ १८-१० ॥

इत्यूचिवांसं मुनिमेव राम
आचार्यमाकल्प्य सलक्ष्मणस्त्वाम् ।
सम्पूज्य सुस्मेरमुखीं व्रतान्ते
सिंहाधिरूढां च पुरो ददर्श ॥ १८-११ ॥

भक्त्या नतं तं द्रुतमात्थ राम
हरिस्त्वमंशेन मदाज्ञयैव ।
जातो नरत्वेन दशास्यहत्यै
ददामि तच्छक्तिमहं तवेह ॥ १८-१२ ॥

श्रुत्वा तवोक्तिं स हनूमदाद्यैः
साकं कपीन्द्रैः कृतसेतुबन्धः ।
लङ्कां प्रविष्टो हतरावणाद्यः
पुरीमयोध्यामगमत्ससीतः ॥ १८-१३ ॥

हा देवि भक्तिर्न हि मे गुरुश्च
न चैव वस्तुग्रहणे पटुत्वम् ।
सत्सङ्गतिश्चापि न ते पतन्तु
कृपाकटाक्षा मयि ते नमोऽस्तु ॥ १८-१४ ॥

एकोनविंश दशकम् (१९) – भूम्याः दुःखम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed