Devi Narayaniyam Dasakam 19 – एकोनविंश दशकम् (१९) – भूम्याः दुःखम्


पुरा धरा दुर्जनभारदीना
समं सुरभ्या विबुधैश्च देवि ।
विधिं समेत्य स्वदशामुवाच
स चानयत्क्षीरपयोनिधिं तान् ॥ १९-१ ॥

स्तुतो हरिः पद्मभवेन सर्वं
ज्ञात्वाऽखिलान् साञ्जलिबन्धमाह ।
ब्रह्मन् सुरा नैव वयं स्वतन्त्रा
दैवं बलीयः किमहं करोमि ॥ १९-२ ॥

दैवेन नीतः खलु मत्स्यकूर्म-
-कोलादिजन्मान्यवशोऽहमाप्तः ।
नृसिंहभावादतिभीकरत्वं
हयाननत्वात्परिहास्यतां च ॥ १९-३ ॥

जातः पुनर्दाशरथिश्च दुःखा-
-द्दुःखं गतोऽहं विपिनान्तचारी ।
राज्यं च नष्टं दयिता हृता मे
पिता मृतो हा प्लवगाः सहायाः ॥ १९-४ ॥

कृत्वा रणं भीममरिं निहत्य
पत्नीं च राज्यं च पुनर्गृहीत्वा ।
दुष्टापवादेन पतिव्रतां तां
विहाय हा दुर्यशसाऽभिषिक्तः ॥ १९-५ ॥

यदि स्वतन्त्रोऽस्मि ममैवमार्ति-
-र्न स्याद्वयं कर्मकलापबद्धाः ।
सदाऽपि मायवशगास्ततोऽत्र
मायाधिनाथां शरणं व्रजामः ॥ १९-६ ॥

इतीरितैर्भक्तिविनम्रशीर्षै-
-र्निमीलिताक्षैर्विबुधैः स्मृता त्वम् ।
प्रभातसन्ध्येव जपासुमाङ्गी
तमोनिहन्त्री च पुरः स्थिताऽऽत्थ ॥ १९-७ ॥

जाने दशां वो वसुदेवपुत्रो
भूत्वा हरिर्दुष्टजनान् निहन्ता ।
तदर्थशक्तीरहमस्य दद्या-
-मंशेन जायेय च नन्दपुत्री ॥ १९-८ ॥

यूयं च साहाय्यममुष्य कर्तु-
-मंशेन देवा दयितासमेताः ।
जायेध्वमुर्व्यां जगतोऽस्तु भद्र-
-मेवं विनिर्दिश्य तिरोदधाथ ॥ १९-९ ॥

विचित्रदुष्टासुरभावभार-
-निपीडितं मे हृदयं महेशि ।
अत्रावतीर्येदमपाकुरु त्वं
माता हि मे ते वरदे नमोऽस्तु ॥ १९-१० ॥

विंश दशकम् (२०) – देवकीपुत्रवधम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed