Devi Narayaniyam Dasakam 17 – saptadaśa daśakam (17) – sudarśana kōsalaprāptiḥ


yudhājitaṁ śatrujitaṁ ca hatvā
raṇāṅgaṇasthā nutibhiḥ prasannā |
subāhumukhyānanugr̥hya bhaktān
sarvēṣu paśyatsu tirōdadhātha || 17-1 ||

pr̥ṣṭō nr̥pān prāha sudarśanastān
dr̥ṣṭā bhavadbhiḥ khalu sarvaśaktā |
yā nirguṇā yōgibhirapyadr̥śyā
dr̥śyā ca bhaktaiḥ saguṇā vinītaiḥ || 17-2 ||

yā rājasīdaṁ sr̥jatīva śakti-
-ryā sātvikī pālayatīva viśvam |
yā tāmasī saṁharatīva sarvaṁ
sadvastu saivānyadasatsamastam || 17-3 ||

bhaktārtihantrī karuṇāmayī sā
bhaktadruhāṁ bhītikarī prakāmam |
vasan bharadvājatapōvanāntē
cirāya mātrā saha tāṁ bhajē:’ham || 17-4 ||

tāmēva bhaktyā bhajatēha bhukti-
-muktipradāmastu śubhaṁ sadā vaḥ |
śrutvēdamānamramukhāstathēti
sammantrya bhūpāśca tatō nivr̥ttāḥ || 17-5 ||

sudarśanō mātr̥vadhūsamētaḥ
subāhumāpr̥chya rathādhirūḍhaḥ |
purīmayōdhyāṁ praviśan purēva
sītāpatistōṣayati sma sarvān || 17-6 ||

līlāvatīṁ prāpya vimātaraṁ ca
natvā viṣaṇṇāṁ hataputratātām |
saduktibhiḥ karmagatīḥ prabōdhya
sa sāntvayāmāsa mahēśi bhaktaḥ || 17-7 ||

janēṣu paśyatsu sudarśanō:’tra
tvāṁ pūjayitvā guruṇā:’bhiṣiktaḥ |
rājyē tvadīyaṁ gr̥hamāśu kr̥tvā
pūjāvidhānādi ca saṁvr̥dhatta || 17-8 ||

tasmin nr̥pē tvatsadanāni kr̥tvā
janāḥ pratigrāmamapūjayaṁstvām |
kāśyāṁ subāhuśca tathā:’karōttē
sarvatra pētuḥ karuṇākaṭākṣāḥ || 17-9 ||

na karmaṇā na prajayā dhanēna
na yōgasāṅkhyādivicintayā ca |
na ca vratēnāpi sukhānubhūti-
-rbhaktyaiva martyaḥ sukhamēti mātaḥ || 17-10 ||

nāhaṁ subāhuśca sudarśanaśca
na mē bharadvājamuniḥ śaraṇyaḥ |
guruḥ suhr̥dbandhurapi tvamēva
mahēśvari tvāṁ satataṁ namāmi || 17-11 ||

aṣṭādaśa daśakam (18) – rāma kathā >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed