Devi Narayaniyam Dasakam 16 – ṣōḍaśa daśakam (16) – sudarśanavivāham


śrutvā vadhūvākyamaraṁ kumārō
hr̥ṣṭō bharadvājamuniṁ praṇamya |
āpr̥chya mātrā saha dēvi sa tvāṁ
smaran rathēnā:’:’pa puraṁ subāhōḥ || 16-1 ||

svayaṁvarāhūtamahībhujāṁ sa
sabhāṁ praviṣṭō hatabhīrniṣaṇṇaḥ |
kanyā kalā pūrṇaśaśī tvasāvi-
-tyāhurjanāstāmabhivīkṣamāṇāḥ || 16-2 ||

vadhūśca taddarśana vardhitānu-
-rāgā smarantī tava vākyasāram |
sabhāṁ nr̥pāṇāmajitēndriyāṇāṁ
na prāviśatsā pitr̥cōditā:’pi || 16-3 ||

śaṅkākulāstē nr̥varā babhūvu-
-ruccairyudhājitkupitō jagāda |
mā dīyatāṁ lōkahitānabhijñā
vadhūraśaktāya sudarśanāya || 16-4 ||

bālō:’yamityēṣa mayā:’:’śramē prā-
-gupēkṣitaḥ sō:’tra riputvamēti |
mā:’yaṁ ca vadhvā vriyatāṁ vr̥taścē-
-ddhanyāmimaṁ tāṁ ca harēyamāśu || 16-5 ||

śrutvā yudhājidvacanaṁ nr̥pālā
hitaiṣiṇaḥ kēcidupētya sarvam |
sudarśanaṁ prōcurathāpi dhīraḥ
sa nirbhayō naiva cacāla dēvi || 16-6 ||

ēkatra putrī ca sudarśanaśca
yudhājidanyatra balī sakōpaḥ |
tanmadhyagō maṅkṣu nr̥paḥ subāhu-
-rbaddhāñjaliḥ prāha nr̥pān vinamraḥ || 16-7 ||

nr̥pā vacō mē śr̥ṇutēha bālā
nā:’:’yāti putrī mama maṇḍapē:’tra |
tat kṣamyatāṁ śvō:’tra nayāmyahaṁ tāṁ
yātādya vō viśramamandirāṇi || 16-8 ||

gatēṣu sarvēṣu sudarśanastu
tvāṁ saṁsmaran mātr̥hitānusārī |
subāhunā tanniśi tēna dattāṁ
vadhūṁ yathāvidhyuduvāha dēvi || 16-9 ||

prātaryudhājitprabalō vivāha-
-vārtāṁ niśamyāttaruṣā sasainyaḥ |
sudarśanaṁ mātr̥vadhūsamētaṁ
yātrōnmukhaṁ bhīmaravō rurōdha || 16-10 ||

tatō raṇē ghōratarē subāhuḥ
klīṁ klīmitīśāni samuccacāra |
tatrāvirāsīḥ samarāṅgaṇē tvaṁ
siṁhādhirūḍhā svajanārtihantrī || 16-11 ||

tvannāma gāyan kathayan guṇāṁstē
tvāṁ pūjayaṁścātra nayāmi kālam |
svapnē:’pi dr̥ṣṭā na mayā tvamambē
kr̥pāṁ kuru tvaṁ mayi tē namō:’stu || 16-12 ||

saptadaśa daśakam (17) – sudarśana kōsalaprāptiḥ >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed