Devi Narayaniyam Dasakam 15 – pañcadaśa daśakam (15) – sudarśanakathā-dēvīdarśanam


ēvaṁ tavaiva kr̥payā munivaryaśīta-
-cchāyāśritō hatabhayaḥ sa sudarśanō:’yam |
vēdadhvaniśravaṇapūtahr̥dāśramāntē
sammōdayan munijanān vavr̥dhē kumāraḥ || 15-1 ||

ābālyamēṣa munibālakasaṅgamēna
klīṁ klīmitīśvari sadā tava bījamantram |
tatrōccacāra kr̥payā:’sya puraḥ kadāci-
-dāvirbabhūvitha nataṁ tamabhāṣathāśca || 15-2 ||

prītā:’smi tē suta jagajjananīmavēhi
māṁ sarvakāmavaradāṁ tava bhadramastu |
candrānanāṁ śaśikalāṁ vimalāṁ subāhōḥ
kāśīśvarasya tanayāṁ vidhinōdvaha tvam || 15-3 ||

naṣṭā bhavēyuracirēṇa tavārivargā
rājyaṁ ca yairapahr̥taṁ punarēṣyasi tvam |
mātr̥dvayēna sacivaiśca samaṁ svadharmān
kuryāḥ sadēti samudīrya tirōdadhātha || 15-4 ||

svapnē tvayā śaśikalā kathitā:’sti bhāra-
-dvājāśramē prathitakōsalavaṁśajātaḥ |
dhīmān sudarśana iti dhruvasandhiputra
ēnaṁ patiṁ vr̥ṇu tavāstu śubhaṁ sadēti || 15-5 ||

svapnānubhūtamanr̥taṁ kimr̥taṁ na vēti
suptōtthitā tu matimatyapi na vyajānāt |
pr̥ṣṭātsudarśanakathāṁ sumukhī dvijātsā
śrutvā:’nuraktahr̥dayaiva babhūva dēvi || 15-6 ||

jñātvā subāhuridamākulamānasastā-
-masmānnivartayitumāśu sahēṣṭapatnyā |
kr̥tvā prayatnamakhilaṁ viphalaṁ ca paśya-
-nnicchāsvayaṁvaravidhiṁ hitamēva mēnē || 15-7 ||

kaścitkadācana sudarśanamētya vipraḥ
prāhāgataḥ śaśikalāvacasā:’hamatra |
sā tvāṁ bravīti nr̥paputra jagajjananyā
vācā vr̥tō:’si patirasmi tavaiva dāsī || 15-8 ||

atrā:’:’gatā nr̥patayō bahavastvamētya
tēṣāṁ sudhīra miṣatāṁ naya māṁ priyāṁ tē |
ēvaṁ vadhūvacanamānaya tāṁ suśīlāṁ
bhadraṁ tavāstvidamudīrya jagāma vipraḥ || 15-9 ||

svapnē ca jāgrati ca paśyati bhaktavarya-
-stvāṁ santataṁ tava vacō madhuraṁ śr̥ṇōti |
aiśvaryamāśu labhatē:’pi ca muktimēti
tvadbhaktimēva mama dēhi namō jananyai || 15-10 ||

ṣōḍaśa daśakam (16) – sudarśanavivāham >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed