Devi Narayaniyam Dasakam 14 – caturdaśa daśakam (14) – sudarśanakathā-bharadvājāśrama pravēśam


rājā purā:’:’sītkila kōsalēṣu
dharmaikaniṣṭhō dhruvasandhināmā |
āstāṁ priyē asya manōramā ca
līlāvatī cēti dr̥ḍhānuraktē || 14-1 ||

manōramā:’sūta sudarśanākhyaṁ
kumārakaṁ śatrujitaṁ ca sā:’nyā |
saṁvardhayaṁstau mr̥gayāvihārī
vanē nr̥pō hā hariṇā hatō:’bhūt || 14-2 ||

vicintayan rājakulasya vr̥ttaṁ
tajjyēṣṭhaputrasya sudarśanasya |
rājyābhiṣēkāya gururvasiṣṭha-
-ścakāra mantraṁ sacivaiḥ samētaḥ || 14-3 ||

mātāmahaḥ śatrujitō yudhāji-
-dabhyētya sadyō:’mitavīryaśālī |
rājyē svadauhitramihābhiṣiktaṁ
kartuṁ kubuddhiḥ kurutē sma yatnam || 14-4 ||

manōramāyā api vīrasēnaḥ
pitā:’bhyupētyāśu rurōdha tasya |
yatnaṁ balī svasvasutāsutābhi-
-ṣēkaikabuddhī khalu tāvabhūtām || 14-5 ||

kr̥tvā vivādaṁ ca tatō nr̥pau dvau
ghōraṁ raṇaṁ cakraturiddharōṣau |
yudhājitā tatra tu vīrasēnō
daivāddhatō:’bhūddhariṇā karīva || 14-6 ||

rājyē:’bhiṣiktaḥ khalu śatrujitsa
bālastatō:’yaṁ ripubhidyudhājit |
dauhitrarājyaṁ sukhamēkanāthaḥ
śaśāsa vajrīva divaṁ mahēśi || 14-7 ||

patyuḥ pituścāpi mr̥tēranāthā
bhītā vidallābhidhamantriyuktā |
manōramā bālasutā tvaraṇyē
yayau bharadvājamuniṁ śaraṇyam || 14-8 ||

tapōnidhirdīnajanānukampī
jñātvā munistāṁ dhruvasandhipatnīm |
uvāca vatsē vasa nirbhayaiva
tapōvanē:’trāstu śubhaṁ tavēti || 14-9 ||

alpō:’pyupēkṣyō na ripurna rōgō-
-:’pyēvaṁ smarannāśu nr̥pō yudhājit |
tāṁ hartukāmaḥ sasutāṁ maharṣēḥ
prāpāśramaṁ mantrivarēṇa sākam || 14-10 ||

na mānitastēna tapasvinā sa
manōramāṁ naiva sutaṁ ca lēbhē |
prahartukāmō:’pi muniṁ sa mantri-
-vācā nivr̥ttaḥ śrutakauśikō:’bhūt || 14-11 ||

ēvaṁ munistāṁ sasutāṁ rarakṣa
bhītō:’smi saṁsārayudhājitō:’ham |
na mē sahāyō:’sti vinā tvayaiṣa
sanūpuraṁ tē caraṇaṁ namāmi || 14-12 ||

pañcadaśa daśakam (15) – sudarśanakathā-dēvīdarśanam >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed