Devi Narayaniyam Dasakam 13 – trayōdaśa daśakam (13) – utathya mahimā


athā:’:’gataḥ kaścidadhijyadhanvā
muniṁ niṣādaḥ sahasā jagāda |
tvaṁ satyavāgbrūhi munē tvayā kiṁ
dr̥ṣṭaḥ kiṭiḥ sāyakaviddhadēhaḥ || 13-1 ||

dr̥ṣṭastvayā cēdvada sūkaraḥ kva
gatō na vā:’dr̥śyata kiṁ munīndra |
ahaṁ niṣādaḥ khalu vanyavr̥tti-
-rmamāsti dārādikapōṣyavargaḥ || 13-2 ||

śrutvā niṣādasya vacō muniḥ sa
tūṣṇīṁ sthitaścintayati sma gāḍham |
vadāmi kiṁ dr̥ṣṭa itīryatē cē-
-ddhanyādayaṁ taṁ mama cāpyaghaṁ syāt || 13-3 ||

satyaṁ naraṁ rakṣati rakṣitaṁ cē-
-dasatyavaktā narakaṁ vrajēcca |
satyaṁ hi satyaṁ sadayaṁ na kiñci-
-tsatyaṁ kr̥pāśūnyamidaṁ mataṁ mē || 13-4 ||

ēvaṁ munēścintayataḥ svakārya-
-vyagrō niṣādaḥ punarēvamūcē |
dr̥ṣṭastvayā kiṁ sa kiṭirna kiṁ vā
dr̥ṣṭaḥ sa śīghraṁ kathayātra satyam || 13-5 ||

munistamāhātra punaḥ punaḥ kiṁ
niṣāda māṁ pr̥cchasi mōhamagnaḥ |
paśyan na bhāṣēta na ca bruvāṇaḥ
paśyēdalaṁ vāgbhiravēhi satyam || 13-6 ||

unmādinō jalpanamētadēvaṁ
matvā niṣādaḥ sahasā jagāma |
na satyamuktaṁ muninā na kōlō
hataśca sarvaṁ tava dēvi līlāḥ || 13-7 ||

draṣṭā paraṁ brahma tadēva ca syā-
-diti śrutiḥ prāha na bhāṣatē saḥ |
sadā bruvāṇastu na paśyatīda-
-mayaṁ hi satyavratavākyasāraḥ || 13-8 ||

bhūyaḥ sa sārasvatabījamantraṁ
ciraṁ japan jñānanidhiḥ kaviśca |
vālmīkivatsarvadiśi prasiddhō
babhūva bandhūn samatarpayacca || 13-9 ||

smr̥tā natā dēvi supūjitā vā
śrutā nutā vā khalu vanditā vā |
dadāsi nityaṁ hitamāśritēbhyaḥ
kr̥pārdracittē satataṁ namastē || 13-10 ||

caturdaśa daśakam (14) – sudarśanakathā-bharadvājāśrama pravēśam >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed