Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
purā dvijaḥ kaścana dēvadattō
nāma prajārthaṁ tamasāsamīpē |
kurvan makhaṁ gōbhilaśāpavācā
lēbhē sutaṁ mūḍhamanantaduḥkhaḥ || 12-1 ||
utathyanāmā vavr̥dhē sa bālō
mūḍhastu dr̥ṣṭaṁ na dadarśa kiñcit |
śrutaṁ na śuśrāva jagāda naiva
pr̥ṣṭō na ca snānajapādi cakrē || 12-2 ||
itastatō:’ṭan samavāptagaṅgō
jalē nimajjan prapibaṁstadēva |
vasan munīnāmuṭajēṣu vēda-
-mantrāṁśca śr̥ṇvan sa dināni ninyē || 12-3 ||
kramēṇa satsaṅgavivr̥ddhasatvaḥ
satyavrataḥ satyatapāśca bhūtvā |
nāsatyavāk tvatkr̥payā sa mūḍhō-
-:’pyunmīlitāntarnayanō babhūva || 12-4 ||
kulaṁ pavitraṁ jananī viśuddhā
pitā ca satkarmarataḥ sadā mē |
mayā kr̥taṁ naiva niṣiddhakarma
tathā:’pi mūḍhō:’smi janaiśca nindyaḥ || 12-5 ||
janmāntarē kiṁ nu kr̥taṁ mayā:’ghaṁ
kiṁ vā na vidyā:’rthi janasya dattā |
granthō:’pyadattaḥ kimu pūjyapūjā
kr̥tā na kiṁ vā vidhivanna jānē || 12-6 ||
nākāraṇaṁ kāryamitīryatē hi
daivaṁ baliṣṭhaṁ duratikramaṁ ca |
tatō:’tra mūḍhō viphalīkr̥tō:’smi
vandhyadruvannirjalamēghavacca || 12-7 ||
ityādi sañcintya vanē sthitaḥ sa
kadācidēkaṁ rudhirāplutāṅgam |
bībhatsarūpaṁ kiṭimēṣa paśya-
-nnayyayya ityutsvanamuccacāra || 12-8 ||
śarēṇa viddhaḥ sa kirirbhayārtaḥ
pravēpamānō munivāsadēśē |
antarnikuñjasya gataśca daivā-
-dadr̥śyatāmāpa bhayārtihantri || 12-9 ||
vinā makāraṁ ca vinā ca bhakti-
-muccārya vāgbījamanuṁ pavitram |
prasannabuddhiḥ kr̥payā tavaiṣa
babhūva dūrīkr̥tasarvapāpaḥ || 12-10 ||
nāhaṁ kavirgānavicakṣaṇō na
naṭō na śilpādiṣu na pravīṇaḥ |
paśyātra māṁ mūḍhamananyabandhuṁ
prasannabuddhiṁ kuru māṁ namastē || 12-11 ||
trayōdaśa daśakam (13) – utathya mahimā >>
See dēvī nārāyaṇīyam for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.