Devi Narayaniyam Dasakam 12 – dvādaśa daśakam (12) – utathya jananam


purā dvijaḥ kaścana dēvadattō
nāma prajārthaṁ tamasāsamīpē |
kurvan makhaṁ gōbhilaśāpavācā
lēbhē sutaṁ mūḍhamanantaduḥkhaḥ || 12-1 ||

utathyanāmā vavr̥dhē sa bālō
mūḍhastu dr̥ṣṭaṁ na dadarśa kiñcit |
śrutaṁ na śuśrāva jagāda naiva
pr̥ṣṭō na ca snānajapādi cakrē || 12-2 ||

itastatō:’ṭan samavāptagaṅgō
jalē nimajjan prapibaṁstadēva |
vasan munīnāmuṭajēṣu vēda-
-mantrāṁśca śr̥ṇvan sa dināni ninyē || 12-3 ||

kramēṇa satsaṅgavivr̥ddhasatvaḥ
satyavrataḥ satyatapāśca bhūtvā |
nāsatyavāk tvatkr̥payā sa mūḍhō-
-:’pyunmīlitāntarnayanō babhūva || 12-4 ||

kulaṁ pavitraṁ jananī viśuddhā
pitā ca satkarmarataḥ sadā mē |
mayā kr̥taṁ naiva niṣiddhakarma
tathā:’pi mūḍhō:’smi janaiśca nindyaḥ || 12-5 ||

janmāntarē kiṁ nu kr̥taṁ mayā:’ghaṁ
kiṁ vā na vidyā:’rthi janasya dattā |
granthō:’pyadattaḥ kimu pūjyapūjā
kr̥tā na kiṁ vā vidhivanna jānē || 12-6 ||

nākāraṇaṁ kāryamitīryatē hi
daivaṁ baliṣṭhaṁ duratikramaṁ ca |
tatō:’tra mūḍhō viphalīkr̥tō:’smi
vandhyadruvannirjalamēghavacca || 12-7 ||

ityādi sañcintya vanē sthitaḥ sa
kadācidēkaṁ rudhirāplutāṅgam |
bībhatsarūpaṁ kiṭimēṣa paśya-
-nnayyayya ityutsvanamuccacāra || 12-8 ||

śarēṇa viddhaḥ sa kirirbhayārtaḥ
pravēpamānō munivāsadēśē |
antarnikuñjasya gataśca daivā-
-dadr̥śyatāmāpa bhayārtihantri || 12-9 ||

vinā makāraṁ ca vinā ca bhakti-
-muccārya vāgbījamanuṁ pavitram |
prasannabuddhiḥ kr̥payā tavaiṣa
babhūva dūrīkr̥tasarvapāpaḥ || 12-10 ||

nāhaṁ kavirgānavicakṣaṇō na
naṭō na śilpādiṣu na pravīṇaḥ |
paśyātra māṁ mūḍhamananyabandhuṁ
prasannabuddhiṁ kuru māṁ namastē || 12-11 ||

trayōdaśa daśakam (13) – utathya mahimā >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed