Devi Narayaniyam Dasakam 11 – ēkādaśa daśakam (11) – brahmanārada saṁvādam


śrīnāradaḥ padmajamēkadā:’:’ha
pitastvayā sr̥ṣṭamidaṁ jagatkim |
kiṁ viṣṇunā vā giriśēna vā ki-
-makartr̥kaṁ vā sakalēśvaraḥ kaḥ || 11-1 ||

itīritō:’jaḥ sutamāha sādhu
pr̥ṣṭaṁ tvayā nārada māṁ śr̥ṇu tvam |
vibhāti dēvī khalu sarvaśakti-
-svarūpiṇī sā bhuvanasya hētuḥ || 11-2 ||

ēkaṁ paraṁ brahma sadadvitīya-
-mātmēti vēdāntavacōbhiruktā |
na sā pumān strī ca na nirguṇā sā
strītvaṁ ca puṁstvaṁ ca guṇairdadhāti || 11-3 ||

sarvaṁ tadā vāsyamidaṁ jagatsā
jātā na sarvaṁ tata ēva jātam |
tatraiva sarvaṁ ca bhavētpralīnaṁ
saivākhilaṁ nāsti ca kiñcanānyat || 11-4 ||

gauṇāni cāntaḥkaraṇēndriyāṇi
sā nirguṇā:’vāṅmatigōcarā ca |
sā stōtramantraiḥ saguṇā mahadbhiḥ
saṁstūyatē bhaktavipannihantrī || 11-5 ||

sudhāsamudrē vasatīyamāryā
dvīpē vicitrādbhutaśaktiyuktā |
sarvaṁ jagadyadvaśagaṁ vayaṁ ca
trimūrtayō nāma yadāśritāḥ smaḥ || 11-6 ||

taddattaśaktitrayamātrabhāja-
-strimūrtayaḥ putra vayaṁ vinītāḥ |
tadājñayā sādhu sadā:’pi kurmō
brahmāṇḍasargasthitisaṁhr̥tīśca || 11-7 ||

daivēna mūḍhaṁ kavimātanōti
sā durbalaṁ tu prabalaṁ karōti |
paṅguṁ giriṁ laṅghayatē ca mūkaṁ
kr̥pāvatī cā:’tanutē suvācam || 11-8 ||

yatkiñcidajñāyi mayā mahattvaṁ
dēvyāstaduktaṁ tava saṅgrahēṇa |
sarvatra tadvarṇaya vistarēṇa
vidhatsva bhaktiṁ hr̥dayē janānām || 11-9 ||

itīritō:’jēna muniḥ prasanna-
-stava prabhāvaṁ karuṇārdracittē |
vyāsaṁ tathā:’nyāṁśca yathōcitaṁ sa
prabōdhayāmasa pavitravāgbhiḥ || 11-10 ||

na mē gurustvaccaritasya vaktā
na mē matistvatsmaraṇaikasaktā |
avācyavaktā:’hamakāryakartā
namāmi mātaścaraṇāmbujaṁ tē || 11-11 ||

dvādaśa daśakam (12) – utathya jananam >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed