Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tatō vimānādajaviṣṇurudrā-
-stvadgōpuradvāryavaruhya sadyaḥ |
striyaḥ kr̥tā dēvi tavēcchayaiva
savismayāstvannikaṭaṁ samīyuḥ || 10-1 ||
kr̥tapraṇāmāstava pādayugma-
-nakhēṣu viśvaṁ pratibimbitaṁ tē |
vilōkya sāścaryamamōghavāgbhiḥ
pr̥thak pr̥thak tuṣṭuvurambikē tvām || 10-2 ||
nutiprasannā nijasargaśaktiṁ
mahāsarasvatyabhidhāmajāya |
rakṣārthaśaktiṁ harayē mahāla-
-kṣmyākhyāṁ ca līlāniratē dadātha || 10-3 ||
gaurīṁ mahākālyabhidhāṁ ca datvā
saṁhāraśaktiṁ giriśāya mātaḥ |
navākṣaraṁ mantramudīrayantī
baddhāñjalīṁstān smitapūrvamāttha || 10-4 ||
brahman harē rudra madīyaśakti-
-trayēṇa dattēna sukhaṁ bhavantaḥ |
brahmāṇḍasargasthitisaṁhr̥tīśca
kurvantu mē śāsanayā vinītāḥ || 10-5 ||
mānyā bhavadbhiḥ khalu śaktayō mē
syācchaktihīnaṁ sakalaṁ vinindyam |
smarēta māṁ santatamēvamuktvā
prasthāpayāmāsitha tāṁstrimūrtīn || 10-6 ||
natvā trayastē bhavatīṁ nivr̥ttāḥ
puṁstvaṁ gatā āruruhurvimānam |
sadyastirōdhāḥ sa sudhāsamudrō
dvīpō vimānaśca tirōbabhūvuḥ || 10-7 ||
ēkārṇavē paṅkajasannidhau ca
hatāsurē tē khalu tasthivāṁsaḥ |
dr̥ṣṭaṁ nu satyaṁ kimu buddhimōhaḥ
svapnō nu kiṁ vēti ca na vyajānan || 10-8 ||
tatastrayastē khalu satyalōka-
-vaikuṇṭhakailāsakr̥tādhivāsāḥ |
brahmāṇḍasr̥ṣṭyādiṣu dattacittā-
-stvāṁ sarvaśaktāmabhajanta dēvi || 10-9 ||
sudhāsamudraṁ taralōrmimālaṁ
sthānaṁ maṇidvīpamanōpamaṁ tē |
mañcē niṣaṇṇāṁ bhavatīṁ ca cittē
paśyāni tē dēvi namaḥ prasīda || 10-10 ||
ēkādaśa daśakam (11) – brahmanārada saṁvādam >>
See dēvī nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.