Devi Narayaniyam Dasakam 10 – daśama daśakam (10) – śaktipradānam


tatō vimānādajaviṣṇurudrā-
-stvadgōpuradvāryavaruhya sadyaḥ |
striyaḥ kr̥tā dēvi tavēcchayaiva
savismayāstvannikaṭaṁ samīyuḥ || 10-1 ||

kr̥tapraṇāmāstava pādayugma-
-nakhēṣu viśvaṁ pratibimbitaṁ tē |
vilōkya sāścaryamamōghavāgbhiḥ
pr̥thak pr̥thak tuṣṭuvurambikē tvām || 10-2 ||

nutiprasannā nijasargaśaktiṁ
mahāsarasvatyabhidhāmajāya |
rakṣārthaśaktiṁ harayē mahāla-
-kṣmyākhyāṁ ca līlāniratē dadātha || 10-3 ||

gaurīṁ mahākālyabhidhāṁ ca datvā
saṁhāraśaktiṁ giriśāya mātaḥ |
navākṣaraṁ mantramudīrayantī
baddhāñjalīṁstān smitapūrvamāttha || 10-4 ||

brahman harē rudra madīyaśakti-
-trayēṇa dattēna sukhaṁ bhavantaḥ |
brahmāṇḍasargasthitisaṁhr̥tīśca
kurvantu mē śāsanayā vinītāḥ || 10-5 ||

mānyā bhavadbhiḥ khalu śaktayō mē
syācchaktihīnaṁ sakalaṁ vinindyam |
smarēta māṁ santatamēvamuktvā
prasthāpayāmāsitha tāṁstrimūrtīn || 10-6 ||

natvā trayastē bhavatīṁ nivr̥ttāḥ
puṁstvaṁ gatā āruruhurvimānam |
sadyastirōdhāḥ sa sudhāsamudrō
dvīpō vimānaśca tirōbabhūvuḥ || 10-7 ||

ēkārṇavē paṅkajasannidhau ca
hatāsurē tē khalu tasthivāṁsaḥ |
dr̥ṣṭaṁ nu satyaṁ kimu buddhimōhaḥ
svapnō nu kiṁ vēti ca na vyajānan || 10-8 ||

tatastrayastē khalu satyalōka-
-vaikuṇṭhakailāsakr̥tādhivāsāḥ |
brahmāṇḍasr̥ṣṭyādiṣu dattacittā-
-stvāṁ sarvaśaktāmabhajanta dēvi || 10-9 ||

sudhāsamudraṁ taralōrmimālaṁ
sthānaṁ maṇidvīpamanōpamaṁ tē |
mañcē niṣaṇṇāṁ bhavatīṁ ca cittē
paśyāni tē dēvi namaḥ prasīda || 10-10 ||

ēkādaśa daśakam (11) – brahmanārada saṁvādam >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed