Devi Narayaniyam Dasakam 9 – navama daśakam (9) – bhuvanēśvarīdarśanam


ēkārṇavē:’smin jagati pralīnē
daityau harirbrahmavadhōdyatau tau |
jaghāna dēvi tvadanugrahēṇa
tvadicchayaivāgamadatra rudraḥ || 9-1 ||

ēkō vimānastarasā:’:’gataḥ khā-
-ttrimūrtyavijñātagatistvadīyaḥ |
tvatprēritā āruruhustamētē
sa cōtpatan vyōmni cacāra śīghram || 9-2 ||

vaimānikāścōdgatayaḥ saśakraṁ
divaṁ sapadmōdbhavasatyalōkam |
sarudrakailāsamamī saviṣṇu-
-vaikuṇṭhamapyutpulakā apaśyan || 9-3 ||

adr̥ṣṭapūrvānitarāṁstrimūrtīn
sthānāni tēṣāmapi dr̥ṣṭavantaḥ |
trimūrtayastē ca vimōhamāpuḥ
prāptō vimānaśca sudhāsamudram || 9-4 ||

tvadbhrūlatālōlataraṅgamālaṁ
tvadīyamandasmitacāruphēnam |
tvanmañjumañjīramr̥dusvanāḍhyaṁ
tvatpādayugmōpamasaukhyadaṁ ca || 9-5 ||

tanmadhyatastē dadr̥śurvicitra-
-prākāranānādrulatāparītam |
sthānaṁ maṇidvīpamadr̥ṣṭapūrvaṁ
kramācchivē tvāṁ ca sakhīsamētām || 9-6 ||

jñātvā drutaṁ tvāṁ harirāha dhāta-
-strinētra dhanyā vayamadya nūnam |
sudhāsamudrō:’yamanalpapuṇyaiḥ
prāpyā jaganmātr̥nivāsabhūmiḥ || 9-7 ||

sā dr̥śyatē rāgijanairadr̥śyā
mañcē niṣaṇṇā bahuśaktiyuktā |
ēṣaiva dr̥k sarvamidaṁ ca dr̥śya-
-mahēturēṣā khalu sarvahētuḥ || 9-8 ||

bālaḥ śayānō vaṭapatra ēka
ēkārṇavē:’paśyamimāṁ smitāsyām |
yayaiva mātrā parilālitō:’ha-
-mēnāṁ samastārtiharāṁ vrajēma || 9-9 ||

rudhyāmahē dvāri yadi stuvāma-
-statra sthitā ēva vayaṁ mahēśīm |
ityacyutēnābhihitē vimāna-
-stvadgōpuradvāramavāpa dēvi || 9-10 ||

āyāmyahaṁ cittanirōdharūpa-
-vimānatastē padamadvitīyam |
na kēnacidruddhagatō bhavāni
tvāmēva mātaḥ śaraṇaṁ vrajāmi || 9-11 ||

daśama daśakam (10) – śaktipradānam >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed