Devi Narayaniyam Dasakam 8 – aṣṭama daśakam (8) – paramajñānōpadēśam


athāha kr̥ṣṇaḥ śr̥ṇu cintayā:’laṁ
gr̥hāśramastē na ca bandhakr̥tsyāt |
bandhasya muktēśca manō hi hētu-
-rmanōjayārthaṁ bhaja viśvadhātrīm || 8-1 ||

yasyāḥ prasādē saphalaṁ samastaṁ
yadaprasādē viphalaṁ samastam |
māhātmyamasyā viditaṁ jagatsu
mayā kr̥taṁ bhāgavataṁ śr̥ṇu tvam || 8-2 ||

viṣṇurjagatyēkasamudralīnē
bālaḥ śayānō vaṭapatra ēkaḥ |
svabālatāhētuvicāramagnaḥ
śuśrāva kāmapyaśarīrivācam || 8-3 ||

sanātanaṁ satyamahaṁ madanya-
-tsatyaṁ na ca syādahamēva sarvam |
śrutvēdamunmīlitadr̥ṣṭirēṣa
smitānanāṁ tvāṁ jananīṁ dadarśa || 8-4 ||

caturbhujā śaṅkhagadāripadma-
-dharā kr̥pādyaiḥ saha śaktijālaiḥ |
sthitā jalōparyamalāmbarā tvaṁ
prahr̥ṣṭacittaṁ harimēvamāttha || 8-5 ||

kiṁ vismayēnācyuta vismr̥tā:’haṁ
tvayā parāśaktimahāprabhāvāt |
sā nirguṇā vāṅmanasōragamyā
māṁ sātvikīṁ śaktimavēhi lakṣmīm || 8-6 ||

śrutastvayā yastvaśarīriśabdō
hitāya tē dēva tayā sa uktaḥ |
ayaṁ hi sarvaśrutiśāstrasārō
mā vismarēmaṁ hr̥di rakṣaṇīyam || 8-7 ||

nātaḥ paraṁ jñēyamavēhi kiñci-
-tpriyō:’si dēvyāḥ śr̥ṇu mē vacastvam |
tvannābhipadmāddruhiṇō bhavētsa
kartā jagatpālaya tatsamastam || 8-8 ||

bhrūmadhyataḥ padmabhavasya kōpā-
-drudrō bhaviṣyan sakalaṁ harēcca |
dēvīṁ sadā saṁsmara tē:’stu bhadra-
-mēvaṁ nigadyāśu tirōdadhātha || 8-9 ||

harēridaṁ jñānamajasya labdha-
-majātsurarṣēśca tatō mamāpi |
mayā tvidaṁ vistarataḥ sutōktaṁ
yatsūrayō bhāgavataṁ vadanti || 8-10 ||

dēvyā mahattvaṁ khalu varṇyatē:’tra
yadbhaktimāptasya gr̥hē na bandhaḥ |
yadbhaktihīnastvagr̥hē:’pi baddhō
rājā:’pi muktō janakō gr̥hasthaḥ || 8-11 ||

vidēharājaṁ tamavāpya pr̥ṣṭvā
svadharmaśaṅkāḥ parihr̥tya dhīraḥ |
phalēṣvasaktaḥ kuru karma tēna
karmakṣayaḥ syāttava bhadramastu || 8-12 ||

śrutvēti sadyaḥ śuka āśramātsa
prasthāya vaidēhapuraṁ samētya |
pratyudgataḥ sarvajanairnr̥pāya
nyavēdayatsvāgamanasya hētum || 8-13 ||

gr̥hasthadharmasya mahattvamasmā-
-dvijñāya dhīmān sa śukō nivr̥ttaḥ |
pitrāśramaṁ prāpya sutāṁ pitr̥ṇāṁ
vyāsē:’tihr̥ṣṭē gr̥hiṇīṁ cakāra || 8-14 ||

utpādya putrāṁścaturaḥ sutāṁ ca
gr̥hasthadharmān vidhinā:’:’caran saḥ |
pradāya caināṁ munayē:’ṇuhāya
babhūva kālē kr̥tasarvakr̥tyaḥ || 8-15 ||

hitvā:’:’śramaṁ tātamapīśaśaila-
-śr̥ṅgē tapasvī sahasōtpatan khē |
babhau sa bhāsvāniva tadviyōga-
-khinnaṁ śivō vyāsamasāntvayacca || 8-16 ||

sarvatra śaṅkākulamēva cittaṁ
mamēha vikṣiptamadhīramārtam |
kartavyamūḍhō:’smi sadā śivē māṁ
dhīraṁ kuru tvaṁ varadē namastē || 8-17 ||

navama daśakam (9) – bhuvanēśvarīdarśanam >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed