Devi Narayaniyam Dasakam 7 – saptama daśakam (7) – śukōtpattiḥ


kr̥ṣṇasya tasyāraṇitaḥ śukākhya-
-stava prasādādajaniṣṭa putraḥ |
hr̥ṣṭō munirmaṅgalakarma cakrē
tatrāditēyā vavr̥ṣuḥ sumāni || 7-1 ||

kēcijjaguḥ kēcana vādyaghōṣaṁ
cakruśca nākē nanr̥tuḥ striyaśca |
vāyurvavau sparśasukhaḥ sugandhaḥ
śukōdbhavē sarvajanāḥ prahr̥ṣṭāḥ || 7-2 ||

bālaḥ sa sadyō vavr̥dhē sucētā
br̥haspatērāttasamastavidyaḥ |
datvā vinītō gurudakṣiṇāṁ ca
pratyāgatō harṣayati sma tātam || 7-3 ||

yuvānamēkāntatapaḥpravr̥ttaṁ
vyāsaḥ kadācicchukamēvamūcē |
vēdāṁśca śāstrāṇi ca vētsi putra
kr̥tvā vivāhaṁ bhava sadgr̥hasthaḥ || 7-4 ||

sarvāśramāṇāṁ kavayō viśiṣṭā
gr̥hāśramaṁ śrēṣṭhataraṁ vadanti |
tamāśritastiṣṭhati lōka ēṣa
yajasva dēvān vidhivatpitr̥̄ṁśca || 7-5 ||

tavāstu satputra r̥ṇādahaṁ ca
mucyēya māṁ tvaṁ sukhinaṁ kuruṣva |
putraḥ sukhāyātra paratra ca syā-
-ttvāṁ putra tīvrairalabhē tapōbhiḥ || 7-6 ||

kiñca pramāthīni sadēndriyāṇi
haranti cittaṁ prasabhaṁ narasya |
paśyan pitā mē jananīṁ tapasvī
parāśarō:’pi smaramōhitō:’bhūt || 7-7 ||

ya āśramādāśramamēti tatta-
-tkarmāṇi kurvan sa sukhī sadā syāt |
gr̥hāśramō naiva ca bandhahētu-
-stvayā ca dhīman kriyatāṁ vivāhaḥ || 7-8 ||

ēvaṁ bruvāṇō:’pi śukaṁ vivāhā-
-dyasaktamājñāya pitēva rāgī |
purāṇakartā ca jagadguruḥ sa
māyānimagnō:’śruvilōcanō:’bhūt || 7-9 ||

bhōgēṣu mē nispr̥hatā:’stu mātaḥ
pralōbhitō mā karavāṇi pāpam |
mā bādhatāṁ māṁ tava dēvi māyā
māyādhināthē satataṁ namastē || 7-10 ||

aṣṭama daśakam (8) – paramajñānōpadēśam >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed