Devi Narayaniyam Dasakam 6 – ṣaṣṭha daśakam (6) – vyāsanāradasamāgamam


tvadicchayā dēvi pulastyavācā
parāśarādviṣṇupurāṇakartuḥ |
munērharirlōkahitāya dīpā-
-dyathā pradīpō:’jani kr̥ṣṇanāmā || 6-1 ||

vēdaṁ caturdhā vyadadhatsa kr̥ṣṇa-
-dvaipāyanō vyāsa iti prasiddhaḥ |
vēdāntasūtrāṇi purāṇajālaṁ
mahētihāsaṁ ca mahāṁścakāra || 6-2 ||

tapaḥ pravr̥ttaḥ kalaviṅkapōtaṁ
mātrā sa saṁlālitamāśramāntē |
paśyannadhanyāmanapatyatāṁ svāṁ
saputrabhāgyātiśayaṁ ca dadhyau || 6-3 ||

satputralābhāya tapaścikīrṣu-
-stīvraṁ mahāmērusamīpamētya |
ārādhanīyaḥ ka iti kṣaṇaṁ sa
cintāturō lōkaguruḥ sthitō:’bhūt || 6-4 ||

śrīnāradastatra samāgatastva-
-tkr̥pākaṭākṣāṅkuravanmaharṣiḥ |
arghyādisampūjita āsanasthō
vyāsēna pr̥ṣṭaḥ prahasannivāha || 6-5 ||

kiṁ cintayā kr̥ṣṇa bhajasva dēvīṁ
kr̥pāvatī vāñchitadānadakṣā |
ahēturēṣā khalu sarvahētu-
-rnirastasāmyātiśayā nirīhā || 6-6 ||

saiṣā mahāśaktiriti prasiddhā
yadājñayā brahmaramēśarudrāḥ |
brahmāṇḍasargasthitisaṁhr̥tīśca
kurvanti kālē na ca tē svatantrāḥ || 6-7 ||

yasyāśca tē śaktibhirēva sarva-
-karmāṇi kurvanti surāsurādyāḥ |
martyā mr̥gāḥ kr̥ṣṇa patatriṇaśca
śaktērvidhēyāḥ ka ihāvidhēyaḥ || 6-8 ||

pratyakṣamukhyairna ca sā pramāṇai-
-rjñēyā tapōbhiḥ kaṭhinairvrataiśca |
na vēdaśāstrādhyayanēna cāpi
bhaktyaiva jānāti pumān mahēśīm || 6-9 ||

tāmēva bhaktyā satataṁ bhajasva
sarvārthadāṁ kr̥ṣṇa tavāstu bhadram |
ityūcuṣi brahmasutē gatē sa
vyāsastapō:’rthaṁ girimārurōha || 6-10 ||

ihāsmi paryākulacittavr̥tti-
-rguruṁ na paśyāmi mahattamaṁ ca |
sanmārgatō māṁ naya viśvamātaḥ
prasīda mē tvāṁ śaraṇaṁ vrajāmi || 6-11 ||

saptama daśakam (7) – śukōtpattiḥ >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed