Devi Narayaniyam Dasakam 5 – pañcama daśakam (5) – sudyumnakathā


jātā sutēlā manusaptamasya
samprārthitō:’nēna munirvasiṣṭhaḥ |
śambhōḥ kaṭākṣēṇa sutāṁ kumāraṁ
cakrē sa kālēna babhūva rājā || 5-1 ||

sudyumnanāmā mr̥gayāvihārī
gatō hayārūḍha ilāvr̥taṁ saḥ |
strītvaṁ punaḥ prāpya sutaṁ himāṁśō-
-rvavrē patiṁ putramasūta caiṣā || 5-2 ||

nyavēdayatsā guravē vasiṣṭhā-
-yaiṣā kadācinnijapuṁstvakāmam |
tatsādhanārthaṁ haramēva dadhyau
muniḥ prasannastamuvāca śambhuḥ || 5-3 ||

ilāvr̥taṁ mā puruṣaḥ prayātu
prayāti cētsō:’stvabalā tadaiva |
ēvaṁ mayā niścitamēva saumya
gauryāḥ prasādāya bhavān priyō mē || 5-4 ||

na pakṣabhēdō:’tra mamāsti gaurī
bhavāṁśca tr̥ptau bhavatāṁ madīyau |
itaḥ paraṁ tasya manōrapatyaṁ
māsaṁ pumān syādvanitā ca māsam || 5-5 ||

ēvaṁ śivōktēna manōrapatyaṁ
labdhvā ca puṁstvaṁ dharaṇīṁ śaśāsa |
strītvē ca harmyēṣu nināya kālaṁ
janō na cainaṁ nr̥pamabhyanandat || 5-6 ||

purūravasyātmasutē:’rpayitvā
rājyaṁ viraktō vanamētya bhūpaḥ |
śrīnāradāllabdhanavārṇamantrō
bhaktyā sa dadhyau bhavatāriṇīṁ tvām || 5-7 ||

siṁhādhirūḍhāmaruṇābjanētrāṁ
tvāṁ suprasannāmabhivīkṣya natvā |
stutvā ca bhaktyā sthirapuṁstvamēṣa
lēbhē:’tha sāyujyamavāpa cāntē || 5-8 ||

śauryaṁ na vīryaṁ na ca pauruṣaṁ mē
naivāsti ca strīsahajā titikṣā |
mūḍhō na jānāmyaśubhaṁ śubhaṁ ca
dēyaṁ tvayā mē śubhamēva mātaḥ || 5-9 ||

paśyāni mātaḥ pravarān guruṁstē
kāruṇyatō māṁ supathā nayantu |
satsaṅgasambhāvitacittavr̥tti-
-rbhavāni tē dēvi namaḥ prasīda || 5-10 ||

ṣaṣṭha daśakam (6) – vyāsanāradasamāgamam >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed