Devi Narayaniyam Dasakam 4 – caturtha daśakam (4) – madhukaiṭabhavadham


tvaṁ tāmasī suptaramādhavāṅgajā
śyāmā rucā mōhanatāmralōcanā |
ēkārṇavē ghōraraṇōtsukān hariṁ
daityau ca tau smēramukhī samaikṣathāḥ || 4-1 ||

paśyatyajē bāhuraṇaṁ murāriṇā
kr̥tvā madhuḥ śrāntimavāpa satvaram |
abhyētya yuddhaṁ kurutē sma kaiṭabhaḥ
śrāntē ca tasminnakr̥tāhavaṁ madhuḥ || 4-2 ||

ēvaṁ muhuḥ saṅgaraviśramāvubhau
paryāyatō varṣasahasrapañcakam |
glāniṁ vinā cakraturacyutaḥ klamā-
-dviśrāntimicchannasurau jagāda tau || 4-3 ||

śrāntēna bhītēna ca bālakēna ca
prabhuḥ pumānnaiva karōti samyugam |
madhyēraṇaṁ dvau kr̥taviśramau yuvā-
-mēkaḥ karōmyēva nirantarāhavam || 4-4 ||

jñātvā hariṁ śrāntamubhau vidūrataḥ
santasthaturviśramasaukhyavāṁstataḥ |
tvāmēva tuṣṭāva kr̥pātaraṅgiṇīṁ
sarvēśvarīṁ daityajayāya mādhavaḥ || 4-5 ||

dēvi prasīdaiṣa raṇē jitō:’smyahaṁ
daityadvayēnābjabhavaṁ jighāṁsunā |
sarvaṁ kaṭākṣaistava sādhyamatra māṁ
rakṣēti vaktāramabhāṣathā harim || 4-6 ||

yuddhaṁ kuru tvaṁ jahi tau mayā bhr̥śaṁ
sammōhitau vakradr̥śētyayaṁ tvayā |
sañcōditō hr̥ṣṭamanā mahārṇavē
tasthau raṇāyāyayatuśca dānavau || 4-7 ||

bhūyō:’pi kurvan raṇamacyutō hasan
kāmāturau tē mukhapadmadarśanāt |
tāvāha tuṣṭō:’smyatulau raṇē yuvāṁ
dadāmyahaṁ vāṁ varamēṣa vāñchitam || 4-8 ||

tāvūcaturviddhi harē na yācakā-
-vāvāṁ dadāvastava vāñchitaṁ varam |
nāsatyavācau sva itīritō hari-
-stvāṁ saṁsmaran śatrujigīṣayā:’bravīt || 4-9 ||

mahyaṁ varaṁ yacchatamadya mē yatō
vadhyau yuvāṁ syātamitīritāvubhau |
dr̥ṣṭvā:’psu līnaṁ sakalaṁ samūcatu-
-stvaṁ satyavāṅnau jahi nirjalē sthalē || 4-10 ||

astvēvamityādr̥tavāṅmudā hariḥ
svōrau pr̥thāvunnamitē jalōpari |
kr̥tvā:’riṇā tacchirasī tadā:’cchina-
-tsvacchandamr̥tyū tava māyayā hatau || 4-11 ||

dvēṣaśca rāgaśca sadā mamāmbikē
daityau hr̥di stō:’tra vivēkamādhavaḥ |
ābhyāṁ karōtyēva raṇaṁ jayatvayaṁ
tubhyaṁ mahākāli namaḥ prasīda mē || 4-12 ||

pañcama daśakam (5) – sudyumnakathā >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed