Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jagatsu sarvēṣu purā vilīnē-
-ṣvēkārṇavē śēṣatanau prasuptē |
harau surārī madhukaiṭabhākhyau
mahābalāvapsu vijahraturdvau || 3-1 ||
samāḥ sahasraṁ yatacittavr̥ttī
vāgbījamantraṁ varadē japantau |
prasāditāyā asurau bhavatyāḥ
svacchandamr̥tyutvamavāpatustau || 3-2 ||
ēkāmbudhau tau taralōrmimālē
nimajjanōnmajjanakēlilōlau |
yadr̥cchayā vīkṣitamabjayōniṁ
raṇōtsukāvūcaturiddhagarvau || 3-3 ||
padmāsanaṁ vīravarōpabhōgyaṁ
na bhīrubhōgyaṁ na varākabhōgyam |
muñcēdamadyaiva na yāsi cēttvaṁ
pradarśaya svaṁ yudhi śauryavattvam || 3-4 ||
idaṁ samākarṇya bhayādviriñcaḥ
suṣuptiniṣpandamamōghaśaktim |
prabōdhanārthaṁ harimiddhabhaktyā
tuṣṭāva naivācaladambujākṣaḥ || 3-5 ||
aspandatā tvasya kayāpi śaktyā
kr̥tēti matvā matimān viriñcaḥ |
prabōdhayainaṁ harimēvamuktvā
stōtrairvicitrairbhavatīmanauṣīt || 3-6 ||
nutiprasannā:’bjabhavasya tūrṇaṁ
niḥsr̥tya viṣṇōḥ sakalāṅgatastvam |
divi sthitā tatkṣaṇamēva dēvō
nidrāvimuktō harirutthitō:’bhūt || 3-7 ||
athaiṣa bhītaṁ madhukaiṭabhābhyāṁ
viriñcamālōkya harirjagāda |
alaṁ bhayēnāhamimau surārī
hantāsmi śīghraṁ samarē:’tra paśya || 3-8 ||
ēvaṁ harau vaktari tatra daityau
raṇōtsukau prāpaturiddhagarvau |
tayōravijñāya balaṁ murāri-
-ryuddhōdyatō:’bhūdajarakṣaṇārtham || 3-9 ||
bibhēmi rāgādimahāripubhyō
jētuṁ yatiṣyē:’hamimān suśaktān |
tadarthaśaktiṁ mama dēhi nityaṁ
nidrālasō mā ca bhavāni mātaḥ || 3-10 ||
caturtha daśakam (4) – madhukaiṭabhavadham >>
See dēvī nārāyaṇīyam for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.