Devi Narayaniyam Dasakam 3 – tr̥tīya daśakam (3) – mahākālyavatāram


jagatsu sarvēṣu purā vilīnē-
-ṣvēkārṇavē śēṣatanau prasuptē |
harau surārī madhukaiṭabhākhyau
mahābalāvapsu vijahraturdvau || 3-1 ||

samāḥ sahasraṁ yatacittavr̥ttī
vāgbījamantraṁ varadē japantau |
prasāditāyā asurau bhavatyāḥ
svacchandamr̥tyutvamavāpatustau || 3-2 ||

ēkāmbudhau tau taralōrmimālē
nimajjanōnmajjanakēlilōlau |
yadr̥cchayā vīkṣitamabjayōniṁ
raṇōtsukāvūcaturiddhagarvau || 3-3 ||

padmāsanaṁ vīravarōpabhōgyaṁ
na bhīrubhōgyaṁ na varākabhōgyam |
muñcēdamadyaiva na yāsi cēttvaṁ
pradarśaya svaṁ yudhi śauryavattvam || 3-4 ||

idaṁ samākarṇya bhayādviriñcaḥ
suṣuptiniṣpandamamōghaśaktim |
prabōdhanārthaṁ harimiddhabhaktyā
tuṣṭāva naivācaladambujākṣaḥ || 3-5 ||

aspandatā tvasya kayāpi śaktyā
kr̥tēti matvā matimān viriñcaḥ |
prabōdhayainaṁ harimēvamuktvā
stōtrairvicitrairbhavatīmanauṣīt || 3-6 ||

nutiprasannā:’bjabhavasya tūrṇaṁ
niḥsr̥tya viṣṇōḥ sakalāṅgatastvam |
divi sthitā tatkṣaṇamēva dēvō
nidrāvimuktō harirutthitō:’bhūt || 3-7 ||

athaiṣa bhītaṁ madhukaiṭabhābhyāṁ
viriñcamālōkya harirjagāda |
alaṁ bhayēnāhamimau surārī
hantāsmi śīghraṁ samarē:’tra paśya || 3-8 ||

ēvaṁ harau vaktari tatra daityau
raṇōtsukau prāpaturiddhagarvau |
tayōravijñāya balaṁ murāri-
-ryuddhōdyatō:’bhūdajarakṣaṇārtham || 3-9 ||

bibhēmi rāgādimahāripubhyō
jētuṁ yatiṣyē:’hamimān suśaktān |
tadarthaśaktiṁ mama dēhi nityaṁ
nidrālasō mā ca bhavāni mātaḥ || 3-10 ||

caturtha daśakam (4) – madhukaiṭabhavadham >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed