Devi Narayaniyam Dasakam 2 – dvitīya daśakam (2) – hayagrīvakathā


raṇēṣu daityēṣu hatēṣu dēvāḥ
purā prahr̥ṣṭāḥ sahadātr̥śarvāḥ |
yiyakṣavō yajñapatiṁ vinītāḥ
prapēdirē viṣṇumanantavīryam || 2-1 ||

dr̥ṣṭvā ca nidrāvaśagaṁ prabhuṁ ta-
-madhijyacāpāgra samarpitāsyam |
āścaryamāpurvibudhā na kō:’pi
prābōdhayattaṁ khalu pāpabhītyā || 2-2 ||

harēstadānīmajasr̥ṣṭavamryā
mukhārpaṇākuñcitacāpamaurvī |
bhagnā dhanuścārjavamāpa sadya-
-stēnābhavatsō:’pi nikr̥ttakaṇṭhaḥ || 2-3 ||

kāyācchirastutpatitaṁ murārēḥ
paśyatsu dēvēṣu papāta sindhau |
cētaḥ surāṇāṁ kadanē nimagnaṁ
hāhēti śabdaḥ sumahānabhūcca || 2-4 ||

kimatra kr̥tyaṁ patitē harau naḥ
kurmaḥ kathaṁ vēti mithō bruvāṇān |
dēvān vidhātā:’:’ha bhavēnna kārya-
-makāraṇaṁ daivamahō balīyaḥ || 2-5 ||

dhyāyēta dēvīṁ karuṇārdracittāṁ
brahmāṇḍasr̥ṣṭyādikahētubhūtām |
sarvāṇi kāryāṇi vidhāsyatē naḥ
sā sarvaśaktā saguṇā:’guṇā ca || 2-6 ||

ityūcuṣaḥ prēraṇayā vidhātu-
-stvāmēva vēdā nunuvuḥ surāśca |
divi sthitā dēvagaṇāṁstvamāttha
bhadraṁ bhavēdvō hariṇēdr̥śēna || 2-7 ||

daityō hayagrīva iti prasiddhō
mayaiva dattēna varēṇa vīraḥ |
vēdān munīṁścāpi hayāsyamātra-
-vadhyō bhr̥śaṁ pīḍayati prabhāvāt || 2-8 ||

daivēna kr̥ttaṁ hariśīrṣamadya
samyōjyatāṁ vājiśirō:’sya kāyē |
tatō hayagrīvatayā murāri-
-rdaityaṁ hayagrīvamaraṁ nihantā || 2-9 ||

tvamēvamuktvā sadayaṁ tirōdhā-
-stvaṣṭrā kabandhē:’śvaśirō murārēḥ |
samyōjitaṁ paśyati dēvasaṅghē
hayānanaḥ śrīharirutthitō:’bhūt || 2-10 ||

daityaṁ hayagrīvamahan hayāsyō
raṇē murāristvadanugrahēṇa |
sadā jaganmaṅgaladē tvadīyāḥ
patantu mē mūrdhni kr̥pākaṭākṣāḥ || 2-11 ||

tr̥tīya daśakam (3) – mahākālyavatāram >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed