Devi Narayaniyam Dasakam 1 – prathama daśakam (1) – dēvīmahimā


yasminnidaṁ yata idaṁ yadidaṁ yadasmāt
uttīrṇarūpamabhipaśyati yatsamastam |
nō dr̥śyatē ca vacasāṁ manasaśca dūrē
yadbhāti cādimahasē praṇamāmi tasmai || 1-1 ||

na strī pumān na suradaityanarādayō na
klībaṁ na bhūtamapi karmaguṇādayaśca |
bhūmaṁstvamēva sadanādyavikāryanantaṁ
sarvaṁ tvayā jagadidaṁ vitataṁ vibhāti || 1-2 ||

rūpaṁ na tē:’pi bahurūpabhr̥dāttaśakti-
-rnāṭyaṁ tanōṣi naṭavatkhalu viśvaraṅgē |
varṣāṇi tē sarasanāṭyakalāvilīnā
bhaktā ahō sahr̥dayā kṣaṇavannayanti || 1-3 ||

rūpānusāri khalu nāma tatō budhaistvaṁ
dēvīti dēva iti cāsi nigadyamānā |
dēvyāṁ tvayīryasa umā kamalā:’tha vāg vā
dēvē tu ṣaṇmukha umāpatiracyutō vā || 1-4 ||

tvaṁ brahma śaktirapi dhātr̥ramēśarudraiḥ
brahmāṇḍasargaparipālanasaṁhr̥tīśca |
rājñīva kārayasi subhrū nijājñayaiva
bhaktēṣvananyaśaraṇēṣu kr̥pāvatī ca || 1-5 ||

mātā karōti tanayasya kr̥tē śubhāni
karmāṇi tasya patanē bhr̥śamēti duḥkham |
vr̥ddhau sukhaṁ ca tava karma na nāpi duḥkhaṁ
tvaṁ hyēva karmaphaladā jagatāṁ vidhātrī || 1-6 ||

sarvatra varṣasi dayāmata ēva vr̥ṣṭyā
siktaḥ subīja iva vr̥ddhimupaiti bhaktaḥ |
durbījavadvrajati nāśamabhakta ēva
tvaṁ nirghr̥ṇā na viṣamā na ca lōkamātaḥ || 1-7 ||

sarvōparīśvari vibhāti sudhāsamudra-
-stanmadhyataḥ parivr̥tē vividhaiḥ sudurgaiḥ |
chatrāyitē trijagatāṁ bhavatī maṇidvī-
-pākhyē śivē nijapadē hasitānanā:’:’stē || 1-8 ||

yastē pumānabhidadhāti mahattvamuccai-
-ryō nāma gāyati śr̥ṇōti ca tē vilajjaḥ |
yaścātanōti bhr̥śamātmanivēdanaṁ tē
sa svānyaghāni vidhunōti yathā tamō:’rkaḥ || 1-9 ||

tvāṁ nirguṇāṁ ca saguṇāṁ ca pumān viraktō
jānāti kiñcidapi nō viṣayēṣu saktaḥ |
jñēyā bhava tvamiha mē bhavatāpahantrīṁ
bhaktiṁ dadasva varadē paripāhi māṁ tvam || 1-10 ||

dvitīya daśakam (2) – hayagrīvakathā >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed