Devi Narayaniyam Dasakam 1 – प्रथम दशकम् (१) – देवीमहिमा


यस्मिन्निदं यत इदं यदिदं यदस्मात्
उत्तीर्णरूपमभिपश्यति यत्समस्तम् ।
नो दृश्यते च वचसां मनसश्च दूरे
यद्भाति चादिमहसे प्रणमामि तस्मै ॥ १-१ ॥

न स्त्री पुमान् न सुरदैत्यनरादयो न
क्लीबं न भूतमपि कर्मगुणादयश्च ।
भूमंस्त्वमेव सदनाद्यविकार्यनन्तं
सर्वं त्वया जगदिदं विततं विभाति ॥ १-२ ॥

रूपं न तेऽपि बहुरूपभृदात्तशक्ति-
-र्नाट्यं तनोषि नटवत्खलु विश्वरङ्गे ।
वर्षाणि ते सरसनाट्यकलाविलीना
भक्ता अहो सहृदया क्षणवन्नयन्ति ॥ १-३ ॥

रूपानुसारि खलु नाम ततो बुधैस्त्वं
देवीति देव इति चासि निगद्यमाना ।
देव्यां त्वयीर्यस उमा कमलाऽथ वाग् वा
देवे तु षण्मुख उमापतिरच्युतो वा ॥ १-४ ॥

त्वं ब्रह्म शक्तिरपि धातृरमेशरुद्रैः
ब्रह्माण्डसर्गपरिपालनसंहृतीश्च ।
राज्ञीव कारयसि सुभ्रू निजाज्ञयैव
भक्तेष्वनन्यशरणेषु कृपावती च ॥ १-५ ॥

माता करोति तनयस्य कृते शुभानि
कर्माणि तस्य पतने भृशमेति दुःखम् ।
वृद्धौ सुखं च तव कर्म न नापि दुःखं
त्वं ह्येव कर्मफलदा जगतां विधात्री ॥ १-६ ॥

सर्वत्र वर्षसि दयामत एव वृष्ट्या
सिक्तः सुबीज इव वृद्धिमुपैति भक्तः ।
दुर्बीजवद्व्रजति नाशमभक्त एव
त्वं निर्घृणा न विषमा न च लोकमातः ॥ १-७ ॥

सर्वोपरीश्वरि विभाति सुधासमुद्र-
-स्तन्मध्यतः परिवृते विविधैः सुदुर्गैः ।
छत्रायिते त्रिजगतां भवती मणिद्वी-
-पाख्ये शिवे निजपदे हसिताननाऽऽस्ते ॥ १-८ ॥

यस्ते पुमानभिदधाति महत्त्वमुच्चै-
-र्यो नाम गायति शृणोति च ते विलज्जः ।
यश्चातनोति भृशमात्मनिवेदनं ते
स स्वान्यघानि विधुनोति यथा तमोऽर्कः ॥ १-९ ॥

त्वां निर्गुणां च सगुणां च पुमान् विरक्तो
जानाति किञ्चिदपि नो विषयेषु सक्तः ।
ज्ञेया भव त्वमिह मे भवतापहन्त्रीं
भक्तिं ददस्व वरदे परिपाहि मां त्वम् ॥ १-१० ॥

द्वितीय दशकम् (२) – हयग्रीवकथा >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed