Devi Narayaniyam Dasakam 2 – द्वितीय दशकम् (२) – हयग्रीवकथा


रणेषु दैत्येषु हतेषु देवाः
पुरा प्रहृष्टाः सहदातृशर्वाः ।
यियक्षवो यज्ञपतिं विनीताः
प्रपेदिरे विष्णुमनन्तवीर्यम् ॥ २-१ ॥

दृष्ट्वा च निद्रावशगं प्रभुं त-
-मधिज्यचापाग्र समर्पितास्यम् ।
आश्चर्यमापुर्विबुधा न कोऽपि
प्राबोधयत्तं खलु पापभीत्या ॥ २-२ ॥

हरेस्तदानीमजसृष्टवम्र्या
मुखार्पणाकुञ्चितचापमौर्वी ।
भग्ना धनुश्चार्जवमाप सद्य-
-स्तेनाभवत्सोऽपि निकृत्तकण्ठः ॥ २-३ ॥

कायाच्छिरस्तुत्पतितं मुरारेः
पश्यत्सु देवेषु पपात सिन्धौ ।
चेतः सुराणां कदने निमग्नं
हाहेति शब्दः सुमहानभूच्च ॥ २-४ ॥

किमत्र कृत्यं पतिते हरौ नः
कुर्मः कथं वेति मिथो ब्रुवाणान् ।
देवान् विधाताऽऽह भवेन्न कार्य-
-मकारणं दैवमहो बलीयः ॥ २-५ ॥

ध्यायेत देवीं करुणार्द्रचित्तां
ब्रह्माण्डसृष्ट्यादिकहेतुभूताम् ।
सर्वाणि कार्याणि विधास्यते नः
सा सर्वशक्ता सगुणाऽगुणा च ॥ २-६ ॥

इत्यूचुषः प्रेरणया विधातु-
-स्त्वामेव वेदा नुनुवुः सुराश्च ।
दिवि स्थिता देवगणांस्त्वमात्थ
भद्रं भवेद्वो हरिणेदृशेन ॥ २-७ ॥

दैत्यो हयग्रीव इति प्रसिद्धो
मयैव दत्तेन वरेण वीरः ।
वेदान् मुनींश्चापि हयास्यमात्र-
-वध्यो भृशं पीडयति प्रभावात् ॥ २-८ ॥

दैवेन कृत्तं हरिशीर्षमद्य
सम्योज्यतां वाजिशिरोऽस्य काये ।
ततो हयग्रीवतया मुरारि-
-र्दैत्यं हयग्रीवमरं निहन्ता ॥ २-९ ॥

त्वमेवमुक्त्वा सदयं तिरोधा-
-स्त्वष्ट्रा कबन्धेऽश्वशिरो मुरारेः ।
सम्योजितं पश्यति देवसङ्घे
हयाननः श्रीहरिरुत्थितोऽभूत् ॥ २-१० ॥

दैत्यं हयग्रीवमहन् हयास्यो
रणे मुरारिस्त्वदनुग्रहेण ।
सदा जगन्मङ्गलदे त्वदीयाः
पतन्तु मे मूर्ध्नि कृपाकटाक्षाः ॥ २-११ ॥

तृतीय दशकम् (३) – महाकाल्यवतारम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed