Devi Narayaniyam Dasakam 8 – अष्टम दशकम् (८) – परमज्ञानोपदेशम्


अथाह कृष्णः शृणु चिन्तयाऽलं
गृहाश्रमस्ते न च बन्धकृत्स्यात् ।
बन्धस्य मुक्तेश्च मनो हि हेतु-
-र्मनोजयार्थं भज विश्वधात्रीम् ॥ ८-१ ॥

यस्याः प्रसादे सफलं समस्तं
यदप्रसादे विफलं समस्तम् ।
माहात्म्यमस्या विदितं जगत्सु
मया कृतं भागवतं शृणु त्वम् ॥ ८-२ ॥

विष्णुर्जगत्येकसमुद्रलीने
बालः शयानो वटपत्र एकः ।
स्वबालताहेतुविचारमग्नः
शुश्राव कामप्यशरीरिवाचम् ॥ ८-३ ॥

सनातनं सत्यमहं मदन्य-
-त्सत्यं न च स्यादहमेव सर्वम् ।
श्रुत्वेदमुन्मीलितदृष्टिरेष
स्मिताननां त्वां जननीं ददर्श ॥ ८-४ ॥

चतुर्भुजा शङ्खगदारिपद्म-
-धरा कृपाद्यैः सह शक्तिजालैः ।
स्थिता जलोपर्यमलाम्बरा त्वं
प्रहृष्टचित्तं हरिमेवमात्थ ॥ ८-५ ॥

किं विस्मयेनाच्युत विस्मृताऽहं
त्वया पराशक्तिमहाप्रभावात् ।
सा निर्गुणा वाङ्मनसोरगम्या
मां सात्विकीं शक्तिमवेहि लक्ष्मीम् ॥ ८-६ ॥

श्रुतस्त्वया यस्त्वशरीरिशब्दो
हिताय ते देव तया स उक्तः ।
अयं हि सर्वश्रुतिशास्त्रसारो
मा विस्मरेमं हृदि रक्षणीयम् ॥ ८-७ ॥

नातः परं ज्ञेयमवेहि किञ्चि-
-त्प्रियोऽसि देव्याः शृणु मे वचस्त्वम् ।
त्वन्नाभिपद्माद्द्रुहिणो भवेत्स
कर्ता जगत्पालय तत्समस्तम् ॥ ८-८ ॥

भ्रूमध्यतः पद्मभवस्य कोपा-
-द्रुद्रो भविष्यन् सकलं हरेच्च ।
देवीं सदा संस्मर तेऽस्तु भद्र-
-मेवं निगद्याशु तिरोदधाथ ॥ ८-९ ॥

हरेरिदं ज्ञानमजस्य लब्ध-
-मजात्सुरर्षेश्च ततो ममापि ।
मया त्विदं विस्तरतः सुतोक्तं
यत्सूरयो भागवतं वदन्ति ॥ ८-१० ॥

देव्या महत्त्वं खलु वर्ण्यतेऽत्र
यद्भक्तिमाप्तस्य गृहे न बन्धः ।
यद्भक्तिहीनस्त्वगृहेऽपि बद्धो
राजाऽपि मुक्तो जनको गृहस्थः ॥ ८-११ ॥

विदेहराजं तमवाप्य पृष्ट्वा
स्वधर्मशङ्काः परिहृत्य धीरः ।
फलेष्वसक्तः कुरु कर्म तेन
कर्मक्षयः स्यात्तव भद्रमस्तु ॥ ८-१२ ॥

श्रुत्वेति सद्यः शुक आश्रमात्स
प्रस्थाय वैदेहपुरं समेत्य ।
प्रत्युद्गतः सर्वजनैर्नृपाय
न्यवेदयत्स्वागमनस्य हेतुम् ॥ ८-१३ ॥

गृहस्थधर्मस्य महत्त्वमस्मा-
-द्विज्ञाय धीमान् स शुको निवृत्तः ।
पित्राश्रमं प्राप्य सुतां पितृणां
व्यासेऽतिहृष्टे गृहिणीं चकार ॥ ८-१४ ॥

उत्पाद्य पुत्रांश्चतुरः सुतां च
गृहस्थधर्मान् विधिनाऽऽचरन् सः ।
प्रदाय चैनां मुनयेऽणुहाय
बभूव काले कृतसर्वकृत्यः ॥ ८-१५ ॥

हित्वाऽऽश्रमं तातमपीशशैल-
-शृङ्गे तपस्वी सहसोत्पतन् खे ।
बभौ स भास्वानिव तद्वियोग-
-खिन्नं शिवो व्यासमसान्त्वयच्च ॥ ८-१६ ॥

सर्वत्र शङ्काकुलमेव चित्तं
ममेह विक्षिप्तमधीरमार्तम् ।
कर्तव्यमूढोऽस्मि सदा शिवे मां
धीरं कुरु त्वं वरदे नमस्ते ॥ ८-१७ ॥

नवम दशकम् (९) – भुवनेश्वरीदर्शनम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed