Devi Narayaniyam Dasakam 10 – दशम दशकम् (१०) – शक्तिप्रदानम्


ततो विमानादजविष्णुरुद्रा-
-स्त्वद्गोपुरद्वार्यवरुह्य सद्यः ।
स्त्रियः कृता देवि तवेच्छयैव
सविस्मयास्त्वन्निकटं समीयुः ॥ १०-१ ॥

कृतप्रणामास्तव पादयुग्म-
-नखेषु विश्वं प्रतिबिम्बितं ते ।
विलोक्य साश्चर्यममोघवाग्भिः
पृथक् पृथक् तुष्टुवुरम्बिके त्वाम् ॥ १०-२ ॥

नुतिप्रसन्ना निजसर्गशक्तिं
महासरस्वत्यभिधामजाय ।
रक्षार्थशक्तिं हरये महाल-
-क्ष्म्याख्यां च लीलानिरते ददाथ ॥ १०-३ ॥

गौरीं महाकाल्यभिधां च दत्वा
संहारशक्तिं गिरिशाय मातः ।
नवाक्षरं मन्त्रमुदीरयन्ती
बद्धाञ्जलींस्तान् स्मितपूर्वमात्थ ॥ १०-४ ॥

ब्रह्मन् हरे रुद्र मदीयशक्ति-
-त्रयेण दत्तेन सुखं भवन्तः ।
ब्रह्माण्डसर्गस्थितिसंहृतीश्च
कुर्वन्तु मे शासनया विनीताः ॥ १०-५ ॥

मान्या भवद्भिः खलु शक्तयो मे
स्याच्छक्तिहीनं सकलं विनिन्द्यम् ।
स्मरेत मां सन्ततमेवमुक्त्वा
प्रस्थापयामासिथ तांस्त्रिमूर्तीन् ॥ १०-६ ॥

नत्वा त्रयस्ते भवतीं निवृत्ताः
पुंस्त्वं गता आरुरुहुर्विमानम् ।
सद्यस्तिरोधाः स सुधासमुद्रो
द्वीपो विमानश्च तिरोबभूवुः ॥ १०-७ ॥

एकार्णवे पङ्कजसन्निधौ च
हतासुरे ते खलु तस्थिवांसः ।
दृष्टं नु सत्यं किमु बुद्धिमोहः
स्वप्नो नु किं वेति च न व्यजानन् ॥ १०-८ ॥

ततस्त्रयस्ते खलु सत्यलोक-
-वैकुण्ठकैलासकृताधिवासाः ।
ब्रह्माण्डसृष्ट्यादिषु दत्तचित्ता-
-स्त्वां सर्वशक्तामभजन्त देवि ॥ १०-९ ॥

सुधासमुद्रं तरलोर्मिमालं
स्थानं मणिद्वीपमनोपमं ते ।
मञ्चे निषण्णां भवतीं च चित्ते
पश्यानि ते देवि नमः प्रसीद ॥ १०-१० ॥

एकादश दशकम् (११) – ब्रह्मनारद संवादम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed