Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
athaikadā:’dr̥śyata dakṣagēhē
śāktaṁ mahastacca babhūva bālā |
vijñāya tē śaktimimāṁ jagatsu
sarvē:’pi hr̥ṣṭā abhavat kṣaṇaśca || 29-1 ||
dakṣaḥ svagēhāpatitāṁ cakāra
nāmnā satīṁ pōṣayati sma tāṁ saḥ |
smaran vacastē giriśāya kālē
pradāya tāṁ dvau samatōṣayacca || 29-2 ||
ēvaṁ śivaḥśaktiyutaḥ punaśca
babhūva gacchatsu dinēṣu dakṣaḥ |
daivācchivadvēṣamavāpa dēhaṁ
tatpōṣitaṁ svaṁ vijahau satī ca || 29-3 ||
duḥkhēna kōpēna ca hā satīti
muhurvadannuddhr̥tadāradēhaḥ |
babhrāma sarvatra haraḥ surēṣu
paśyatsu śārṅgī śivamanvacārīt || 29-4 ||
rudrāṁsavinyastasatīśarīraṁ
viṣṇuḥ śaraughairbahuśaścakarta |
ēkaikaśaḥ pēturamuṣya khaṇḍā
bhūmau śivē sāṣṭaśataṁ sthalēṣu || 29-5 ||
yatō yataḥ pēturimē sthalāni
sarvāṇi tāni prathitāni lōkē |
imāni pūtāni bhavāni dēvī-
-pīṭhāni sarvāghaharāṇi bhānti || 29-6 ||
tvamēkamēvādvayamatra bhinna-
-nāmāni dhr̥tvā khalu mantratantraiḥ |
sampūjyamānā śaraṇāgatānāṁ
bhuktiṁ ca muktiṁ ca dadāsi mātaḥ || 29-7 ||
nirviṇṇacittaḥ sa satīviyōgā-
-cchivaḥ smaraṁstvāṁ kuhacinniṣaṇṇaḥ |
samādhimagnō:’bhavadēṣa lōkaḥ
śaktiṁ vinā hā virasō:’lasaśca || 29-8 ||
cintākulā mōhadhiyō viśīrṇa-
-tōṣā mahārōganipīḍitāśca |
saubhāgyahīnā vihatābhilāṣāḥ
sarvē sadōdvignahr̥dō babhūvuḥ || 29-9 ||
śivō:’pi śaktyā sahitaḥ karōti
sarvaṁ viyuktaśca tayā jaḍaḥ syāt |
mā mā:’stu mē śaktiviyōga ēṣa
dāsō:’smi bhūyō varadē namastē || 29-10 ||
triṁśa daśakam (30) – śrīpārvatyavatāram >>
See dēvī nārāyaṇīyam for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.