Devi Narayaniyam Dasakam 29 – ēkōnatriṁśa daśakam (29) – dēvīpīṭhōtpattiḥ


athaikadā:’dr̥śyata dakṣagēhē
śāktaṁ mahastacca babhūva bālā |
vijñāya tē śaktimimāṁ jagatsu
sarvē:’pi hr̥ṣṭā abhavat kṣaṇaśca || 29-1 ||

dakṣaḥ svagēhāpatitāṁ cakāra
nāmnā satīṁ pōṣayati sma tāṁ saḥ |
smaran vacastē giriśāya kālē
pradāya tāṁ dvau samatōṣayacca || 29-2 ||

ēvaṁ śivaḥśaktiyutaḥ punaśca
babhūva gacchatsu dinēṣu dakṣaḥ |
daivācchivadvēṣamavāpa dēhaṁ
tatpōṣitaṁ svaṁ vijahau satī ca || 29-3 ||

duḥkhēna kōpēna ca hā satīti
muhurvadannuddhr̥tadāradēhaḥ |
babhrāma sarvatra haraḥ surēṣu
paśyatsu śārṅgī śivamanvacārīt || 29-4 ||

rudrāṁsavinyastasatīśarīraṁ
viṣṇuḥ śaraughairbahuśaścakarta |
ēkaikaśaḥ pēturamuṣya khaṇḍā
bhūmau śivē sāṣṭaśataṁ sthalēṣu || 29-5 ||

yatō yataḥ pēturimē sthalāni
sarvāṇi tāni prathitāni lōkē |
imāni pūtāni bhavāni dēvī-
-pīṭhāni sarvāghaharāṇi bhānti || 29-6 ||

tvamēkamēvādvayamatra bhinna-
-nāmāni dhr̥tvā khalu mantratantraiḥ |
sampūjyamānā śaraṇāgatānāṁ
bhuktiṁ ca muktiṁ ca dadāsi mātaḥ || 29-7 ||

nirviṇṇacittaḥ sa satīviyōgā-
-cchivaḥ smaraṁstvāṁ kuhacinniṣaṇṇaḥ |
samādhimagnō:’bhavadēṣa lōkaḥ
śaktiṁ vinā hā virasō:’lasaśca || 29-8 ||

cintākulā mōhadhiyō viśīrṇa-
-tōṣā mahārōganipīḍitāśca |
saubhāgyahīnā vihatābhilāṣāḥ
sarvē sadōdvignahr̥dō babhūvuḥ || 29-9 ||

śivō:’pi śaktyā sahitaḥ karōti
sarvaṁ viyuktaśca tayā jaḍaḥ syāt |
mā mā:’stu mē śaktiviyōga ēṣa
dāsō:’smi bhūyō varadē namastē || 29-10 ||

triṁśa daśakam (30) – śrīpārvatyavatāram >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed