Devi Narayaniyam Dasakam 30 – triṁśa daśakam (30) – śrīpārvatyavatāram


samādhimagnē giriśē viriñcā-
-ttapaḥprasannātkila tārakākhyaḥ |
daityō varaṁ prāpya vijitya dēvān
sabāndhavaḥ svargasukhānyabhuṅkta || 1 ||

varaiḥ sa bhargaurasaputramātra-
-vadhyatvamāptō:’sya ca patnyabhāvāt |
sarvādhipatyaṁ svabalaṁ ca mōhā-
-nmattō bhr̥śaṁ śāśvatamēva mēnē || 30-2 ||

naṣṭākhilāḥ śrīharayē surāstē
nivēdayāmāsuraśēṣaduḥkham |
sa cāha dēvā anayēna nūna-
-mupēkṣatē nō jananī kr̥pārdrā || 30-3 ||

tadvismr̥tērjātamidaṁ karēṇa
yaṣṭyā ca yā tāḍayati svaputram |
tāmēva bālaḥ sa nijēṣṭadātrīṁ
sāsraṁ rudanmātaramabhyupaiti || 30-4 ||

mātā hi naḥ śaktirimāṁ prasannāṁ
kuryāma bhaktyā tapasā ca śīghram |
sarvāpadaḥ saiva hariṣyatīti
śrutvāmarāstvāṁ nunuvurmahēśi || 30-5 ||

niśamya tēṣāṁ śrutivākyagarbha-
-stutiṁ prasannā vibudhāṁstvamāttha |
alaṁ viṣādēna surāḥ samastaṁ
jānē hariṣyāmi bhayaṁ drutaṁ vaḥ || 30-6 ||

himādriputrī vibudhāstadarthaṁ
jāyēta gaurī mama śaktirēkā |
sā ca pradēyā vr̥ṣabhadhvajāya
tayōḥ sutastaṁ ditijaṁ ca hanyāt || 30-7 ||

itthaṁ niśamyāstabhayēṣu dēvē-
-ṣvabhyarthitā dēvi himācalēna |
tvaṁ varṇayantī nijatattvamēbhyaḥ
pradarśayāmāsitha viśvarūpam || 30-8 ||

sahasraśīrṣaṁ ca sahasravaktraṁ
sahasrakarṇaṁ ca sahasranētram |
sahasrahastaṁ ca sahasrapāda-
-manēkavidyutprabhamujjvalaṁ ca || 30-9 ||

dr̥ṣṭvēdamīśvaryakhilairbhiyōktā
tvaṁ cōpasaṁhr̥tya virāṭsvarūpam |
kr̥pāvatī smēramukhī punaśca
nivr̥ttimārgaṁ girayē nyagādīḥ || 30-10 ||

uktvā:’khilaṁ saṁsr̥timuktimārgaṁ
surēṣu paśyatsu tirōdadhātha |
śrutvā:’drimukhyāstava gītamuccai-
-rdēvā japadhyānaparā babhūvuḥ || 30-11 ||

athaikadā prādurabhūddhimādrau
śāktaṁ mahō dakṣagr̥hē yathā prāk |
kramēṇa taddēvi babhūva kanyā
sā pārvatīti prathitā jagatsu || 30-12 ||

himādriṇaiṣā ca harāya dattā
tayōḥ sutaḥ skanda iti prasiddhaḥ |
sa tārakākhyaṁ ditijaṁ nihatya
rarakṣa lōkānakhilān mahēśi || 30-13 ||

durvāsasaḥ śāpabalēna śakrō
naṣṭākhilaśrīrvacanēna viṣṇōḥ |
kṣīrōdadhiṁ sāsuradēvasaṅghō
mamantha tasmādudabhūcca lakṣmīḥ || 30-14 ||

yā pūjitēndrēṇa ramā tavaikā
śaktiḥ svaraiśvaryapunaḥpradānāt |
śāpānmunērdēvagaṇānvimōcya
kaṭākṣatastē harimāpa bhūyaḥ || 30-15 ||

tvaṁ sarvaśaktirna jitā:’si kēnā-
-pyanyān jayasyēva sadā śaraṇyā |
mātēva patnīva sutēva vā tvaṁ
vibhāsi bhaktasya namō namastē || 30-16 ||

ēkatriṁśa daśakam (31) – bhrāmaryavatāram >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed