Devi Narayaniyam Dasakam 31 – ēkatriṁśa daśakam (31) – bhrāmaryavatāram


kaścitpurā mantramudīrya gāya-
-trīti prasiddhaṁ ditijō:’ruṇākhyaḥ |
cirāya kr̥tvā tapa ātmayōnēḥ
prasāditādāpa varānapūrvān || 31-1 ||

strīpumbhirastraiśca raṇē dvipādai-
-ścatuṣpadaiścāpyubhayātmakaiśca |
avadhyatāṁ dēvaparājayaṁ ca
labdhvā sa dr̥ptō divamāsasāda || 31-2 ||

raṇē jitā daityabhayēna lōka-
-pālaiḥ saha svasvapadāni hitvā |
dēvā drutāḥ prāpya śivaṁ ripūṇāṁ
samyagvadhōpāyamacintayaṁśca || 31-3 ||

tadā:’bhavatkāpyaśarīriṇī vā-
-gbhajēta dēvīṁ śubhamēva vaḥ syāt |
daityō:’ruṇō vardhayatīha gāya-
-tryupāsanēnātmabalaṁ tvadhr̥ṣyam || 31-4 ||

yadyēṣa taṁ mantrajapaṁ jahāti
sa durbalaḥ sādhyavadhō:’pi ca syāt |
ēvaṁ niśamya tridaśaiḥ prahr̥ṣṭai-
-rabhyarthitō dēvaguruḥ pratasthē || 31-5 ||

sa prāpa daityaṁ yatirūpadhārī
pratyudgatō mantrajapātisaktam |
smitārdramūcē kuśalī sabandhu-
-mitrō bhavān kiṁ jagadēkavīra || 31-6 ||

daityasya tē mantrajapēna kiṁ yō
nūnaṁ baliṣṭhaṁ tvabalaṁ karōti |
yēnaiva dēvā abalā raṇēṣu
tvayā jitāstvaṁ svahitaṁ kuruṣva || 31-7 ||

saṁnyāsinō mantrajapēna rāga-
-dvēṣādi jētuṁ satataṁ yatantē |
na tvaṁ yatirnāpi mumukṣurartha-
-kāmātisaktasya japēna kiṁ tē || 31-8 ||

ēkaṁ hi mantraṁ samupāsvahē dvau
tēnāsi mitraṁ mama tadvadāmi |
mantraśca mē muktida ēva tubhyaṁ
vr̥ddhiṁ na dadyādayamityavēhi || 31-9 ||

br̥haspatāvēvamudīrya yātē
satyaṁ taduktaṁ ditijō vicintya |
kramājjahau mantrajapaṁ sadā hi
mūḍhaḥ paraprōktavinēyabuddhiḥ || 31-10 ||

ēvaṁ gurau kurvati daityabhītaiḥ
kr̥tvā tapōyōgajapādhvarādi |
jāmbūnadēśvaryamaraiḥ stutā tvaṁ
prasāditā prādurabhūḥ kr̥pārdrā || 31-11 ||

tvaddēhajātairbhramarairanantai-
-rdaityaḥ sasainyō viphalāstraśastraḥ |
daṣṭō hatastvaṁ ca nutiprasannā
paśyatsu dēvēṣu tirōhitā:’bhūḥ || 31-12 ||

svadēhatō vai bhramarān vidhātrī
tvaṁ bhrāmarīti prathitā jagatsu |
ahō vicitrāstava dēvi līlāḥ
namō namastē bhuvanēśi mātaḥ || 31-13 ||

dvātriṁśa daśakam (32) – yakṣa kathā >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed