Devi Narayaniyam Dasakam 37 – saptatriṁśa daśakam (37)- viṣṇumahattvam


purā haristvāṁ kila sāttvikēna
prasādayāmāsa makhēna dēvi |
surēṣu taṁ śrēṣṭhatamaṁ cakartha
sa tēna sarvatra babhūva pūjyaḥ || 37-1 ||

adharmavr̥ddhiśca yadā trilōkē
dharmakṣayaścāpi tadā bhavatyā |
dharmaṁ samuddhartumadharmamr̥ddhaṁ
mārṣṭuṁ ca dēvyēṣa niyujyatē hi || 37-2 ||

sa īḍyatē sarvata ēva sarvaiḥ
patnyā ca bhūtaiśca samaṁ girīśaḥ |
ilāvr̥tē:’pūruṣasannidhānē
saṅkarṣaṇākhyaṁ bhajatē murārim || 37-3 ||

tamēva bhadraśravasō hayāsyaṁ
bhadrāśvavarṣē munayaḥ stuvanti |
prahlāda uccairharivarṣavāsī
viśvārtiśāntyai nr̥hariṁ ca nauti || 37-4 ||

śrīḥ kētumālē khalu kāmarūpaṁ
taṁ ramyakē matsyatanuṁ manuśca |
hiraṇmayē kūrmaśarīrabhājaṁ
stuvanti nārāyaṇamaryamā ca || 37-5 ||

mahāvarāhaṁ kuruṣūttarēṣu
bhū rāghavaṁ kimpuruṣē hanūmān |
taṁ nāradō bhāratavarṣavartī
naraṁ ca nārāyaṇamāśrayantē || 37-6 ||

satkarmabhūmirbharatasya rājyaṁ
santyatra vaikuṇṭhakathaikasaktāḥ |
tīrthāni puṇyāśramaparvatāśca
janmātra dēvāḥ spr̥hayantyajasram || 37-7 ||

prahlādapautraḥ sutalādhivāsaḥ
surakṣitaścātmanivēdanēna |
vārdhakyarōgaklamabhītimuktō
mahābalirvāmanamēva nauti || 37-8 ||

sahasraśīrṣaḥ śirasā dadhat kṣmāṁ
halī harēstāmasamūrtirāryaiḥ |
saṁstūyamānaḥ sahanāgakanyaḥ
pātālamūlē ca salīlamāstē || 37-9 ||

vicitrarūpaṁ jagatāṁ hitāya
sarvē stuvantyacyutamiddhabhaktyā |
ēnaṁ kuru tvaṁ varadānadakṣaṁ
mātaḥ kr̥pārdrē varadē namastē || 37-10 ||

aṣṭātriṁśa daśakam (38) – cittaśuddhiprādhānyam >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed