Devi Narayaniyam Dasakam 38 – aṣṭātriṁśa daśakam (38) – cittaśuddhiprādhānyam


antarmukhō yaḥ svaśubhēcchayaiva
svayaṁ vimarśēna manōmalāni |
dr̥ṣṭvā śamādyairdhunutē samūlaṁ
sa bhāgyavāndēvi tava priyaśca || 38-1 ||

na vēdaśāstrādhyayanēna tīrtha-
-saṁsēvayā dānatapōvratairvā |
śuddhiṁ manō yāti tava smr̥tēsta-
-dvaiśadyamādarśavadēti mātaḥ || 38-2 ||

śuddhirna yajñēna yajan śaśāṅkaḥ
patnīṁ gurōḥ prāpa bhr̥śaṁ smarārtaḥ |
śatakraturgautamadharmapatnī-
-magādahalyāṁ madanēṣu viddhaḥ || 38-3 ||

sa vighnakārī tapasāṁ munīnāṁ
gataspr̥haṁ yōgivaraṁ praśāntam |
hā viśvarūpaṁ pavinā jaghāna
na kiñcanākāryamadharmabuddhēḥ || 38-4 ||

munirvasiṣṭhaḥ khalu tīrthasēvī
tapōnidhirgādhisutaśca kōpāt |
ubhau mithaḥ śēpaturāḍibhāvaṁ
prāptaḥ kilaikō bakatāṁ paraśca || 38-5 ||

dhanāni pr̥ṣṭāni gurūnadātr̥̄n
svān bhārgavān putrakalatrabhājaḥ |
kruddhāḥ paraṁ haihayabhūmipālā
nyapīḍayan kō:’tra viśuddhacittaḥ || 38-6 ||

kuryānna kiṁ lōbhahatō manuṣyō
yudhiṣṭhirādyā api dharmaniṣṭhāḥ |
pitāmahaṁ bandhujanān gurūṁśca
raṇē nijaghnuḥ khalu rājyalōbhāt || 38-7 ||

kr̥ṣṇōpadiṣṭō janamējayastu
śuddhāntaraṅgaḥ pitaraṁ makhēna |
parīkṣitaṁ pāpavimuktamāryaṁ
vidhāya tē prāpayatisma lōkam || 38-8 ||

sadā sadācāraratō viviktē
dēśē niṣaṇṇaścaraṇāmbujē tē |
dhyāyannajasraṁ nijavāsanā yō
nirmārṣṭi sa tvanmayatāmupaiti || 38-9 ||

jñānaṁ na bhaktirna tapō na yōga-
-buddhirna mē cittajayō:’pi mātaḥ |
andhaṁ tamō:’haṁ praviśāmi mr̥tyōḥ
samuddharēmaṁ varadē namastē || 38-10 ||

ēkōnacatvāriṁśa daśakam (39) – maṇidvīpanivāsinī >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed