Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
antarmukhō yaḥ svaśubhēcchayaiva
svayaṁ vimarśēna manōmalāni |
dr̥ṣṭvā śamādyairdhunutē samūlaṁ
sa bhāgyavāndēvi tava priyaśca || 38-1 ||
na vēdaśāstrādhyayanēna tīrtha-
-saṁsēvayā dānatapōvratairvā |
śuddhiṁ manō yāti tava smr̥tēsta-
-dvaiśadyamādarśavadēti mātaḥ || 38-2 ||
śuddhirna yajñēna yajan śaśāṅkaḥ
patnīṁ gurōḥ prāpa bhr̥śaṁ smarārtaḥ |
śatakraturgautamadharmapatnī-
-magādahalyāṁ madanēṣu viddhaḥ || 38-3 ||
sa vighnakārī tapasāṁ munīnāṁ
gataspr̥haṁ yōgivaraṁ praśāntam |
hā viśvarūpaṁ pavinā jaghāna
na kiñcanākāryamadharmabuddhēḥ || 38-4 ||
munirvasiṣṭhaḥ khalu tīrthasēvī
tapōnidhirgādhisutaśca kōpāt |
ubhau mithaḥ śēpaturāḍibhāvaṁ
prāptaḥ kilaikō bakatāṁ paraśca || 38-5 ||
dhanāni pr̥ṣṭāni gurūnadātr̥̄n
svān bhārgavān putrakalatrabhājaḥ |
kruddhāḥ paraṁ haihayabhūmipālā
nyapīḍayan kō:’tra viśuddhacittaḥ || 38-6 ||
kuryānna kiṁ lōbhahatō manuṣyō
yudhiṣṭhirādyā api dharmaniṣṭhāḥ |
pitāmahaṁ bandhujanān gurūṁśca
raṇē nijaghnuḥ khalu rājyalōbhāt || 38-7 ||
kr̥ṣṇōpadiṣṭō janamējayastu
śuddhāntaraṅgaḥ pitaraṁ makhēna |
parīkṣitaṁ pāpavimuktamāryaṁ
vidhāya tē prāpayatisma lōkam || 38-8 ||
sadā sadācāraratō viviktē
dēśē niṣaṇṇaścaraṇāmbujē tē |
dhyāyannajasraṁ nijavāsanā yō
nirmārṣṭi sa tvanmayatāmupaiti || 38-9 ||
jñānaṁ na bhaktirna tapō na yōga-
-buddhirna mē cittajayō:’pi mātaḥ |
andhaṁ tamō:’haṁ praviśāmi mr̥tyōḥ
samuddharēmaṁ varadē namastē || 38-10 ||
ēkōnacatvāriṁśa daśakam (39) – maṇidvīpanivāsinī >>
See dēvī nārāyaṇīyam for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.