Devi Narayaniyam Dasakam 39 – ēkōnacatvāriṁśa daśakam (39) – maṇidvīpanivāsinī


sudhāsamudrō jagatāṁ trayāṇāṁ
chatrībhavan mañjutaraṅgaphēnaḥ |
savālukāśaṅkhavicitraratnaḥ
satārakavyōmasamō vibhāti || 39-1 ||

tanmadhyadēśē vimalaṁ maṇidvī-
-pākhyāṁ padaṁ dēvi virājatē tē |
yaducyatē saṁsr̥tināśakāri
sarvōttaraṁ pāvanapāvanaṁ ca || 39-2 ||

tatrāstyayōdhātumayō manōjñaḥ
sālō mahāsāramayastataśca |
ēvaṁ ca tāmrādimayāḥ kilāṣṭā-
-daśāticitrā varaṇā lasanti || 39-3 ||

tairāvr̥taṁ tē padamadvitīyaṁ
vibhāti cintāmaṇisadma dēvi |
santyatra satstambhasahasraramya-
-śr̥ṅgāramuktyādikamaṇḍapāśca || 39-4 ||

brahmāṇḍakōṭīḥ sukhamāvasanta
upāsakāstē manujāḥ surāśca |
daityāśca siddhāśca tathētarē ca
yadantatō yānti padaṁ tadētat || 39-5 ||

tvaṁ maṇḍapasthā bahuśaktiyuktā
śr̥ṇōṣi dēvīkalagītakāni |
jñānaṁ vimuktiṁ ca dadāsi lōka-
-rakṣāmajasraṁ kuruṣē ca dēvi || 39-6 ||

mañcō:’sti cintāmaṇigēhatastē
brahmā harī rudra ihēśvaraśca |
khurā bhavantyasya sadāśivastu
virājatē satphalakatvamāptaḥ || 39-7 ||

tasyōpari śrībhuvanēśvari tvaṁ
sarvēśa vāmāṅkatalē niṣaṇṇā |
caturbhujā bhūṣaṇabhūṣitāṅgī
nirvyājakāruṇyavatī vibhāsi || 39-8 ||

pratikṣaṇaṁ kārayasi tvamicchā-
-jñānakriyāśaktisamanvitā:’tra |
trimūrtibhiḥ śaktisahasrayuktā
brahmāṇḍasargasthitisaṁhr̥tīśca || 39-9 ||

sā tvaṁ hi vācāṁ manasō:’pyagamyā
vicitrarūpā:’si sadā:’pyarūpā |
puraḥ satāṁ sannihitā kr̥pārdrā
sadā maṇidvīpanivāsinī ca || 39-10 ||

mātarmadantaḥkaraṇē niṣaṇṇā
vidyāmayaṁ māṁ kuru bandhamuktam |
bandhaṁ ca mōkṣaṁ ca dadāsyasaktā
dāsō:’smi tē dēvi namō namastē || 39-11 ||

catvāriṁśa daśakam (40) – prārthanā >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed