Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ādyēti vidyēti ca kathyatē yā
yā cōdayēdbuddhimupāsakasya |
dhyāyāmi tāmēva sadā:’pi sarva-
-caitanyarūpāṁ bhavamōcanīṁ tvām || 40-1 ||
pratiṣṭhitā:’ntaḥkaraṇē:’stu vāṅmē
vadāmi satyaṁ na vadāmyasatyam |
satyōktirēnaṁ paripātu māṁ mē
śrutaṁ ca mā vismr̥timētu mātaḥ || 40-2 ||
tējasvi mē:’dhītamajasramastu
mā mā paradvēṣamatiśca dēvi |
karōmi vīryāṇi samaṁ suhr̥dbhi-
-rvidyā parā sā:’vatu māṁ pramādāt || 40-3 ||
tvaṁ rakṣa mē prāṇaśarīrakarma-
-jñānēndriyāntaḥkaraṇāni dēvi |
bhavantu dharmā mayi vaidikāstē
nirākr̥tirmā:’stu mithaḥ kr̥pārdrē || 40-4 ||
yacchrūyatē yatkhalu dr̥śyatē ca
tadastu bhadraṁ sakalaṁ yajatrē |
tvāṁ saṁstuvannastasamastarōga
āyuḥ śivē dēvahitaṁ nayāni || 40-5 ||
avighnamāyātviha viśvatō mē
jñānaṁ prasannā mama buddhirastu |
nāvēva sindhuṁ duritaṁ samastaṁ
tvatsēvayaivātitarāmi dēvi || 40-6 ||
urvārukaṁ bandhanatō yathaiva
tathaiva mucyēya ca karmapāśāt |
tvāṁ tryambakāṁ kīrtimatīṁ yajēya
sanmārgatō māṁ naya viśvamātaḥ || 40-7 ||
kṣīṇāyuṣō mr̥tyugatān svaśaktyā
dīrghāyuṣō vītabhayān karōṣi |
saṅgacchataḥ saṁvadataśca sarvān
parōpakāraikaratān kuruṣva || 40-8 ||
martyō hyahaṁ bāliśabuddhirēva
dharmānabhijñō:’pyaparādhakr̥cca |
hā durlabhaṁ mē kapihastapuṣpa-
-sumālyavacchīrṇamidaṁ nr̥janma || 40-9 ||
yathā pathā vāri yathā ca gauḥ svaṁ
vatsaṁ tathā:’:’dhāvatu māṁ manastē |
viśvāni pāpāni vināśya mē ya-
-dbhadraṁ śivē dēhi tadārtihantri || 40-10 ||
bahūktibhiḥ kiṁ viditastvayā:’haṁ
putraḥ śiśustē na ca vēdmi kiñcit |
āgaccha paśyāni mukhāravindaṁ
padāmbujābhyāṁ satataṁ namastē || 40-11 ||
ēkacatvāriṁśa daśakam (41) – praṇāmam >>
See dēvī nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.