Devi Narayaniyam Dasakam 40 – catvāriṁśa daśakam (40) – prārthanā


ādyēti vidyēti ca kathyatē yā
yā cōdayēdbuddhimupāsakasya |
dhyāyāmi tāmēva sadā:’pi sarva-
-caitanyarūpāṁ bhavamōcanīṁ tvām || 40-1 ||

pratiṣṭhitā:’ntaḥkaraṇē:’stu vāṅmē
vadāmi satyaṁ na vadāmyasatyam |
satyōktirēnaṁ paripātu māṁ mē
śrutaṁ ca mā vismr̥timētu mātaḥ || 40-2 ||

tējasvi mē:’dhītamajasramastu
mā mā paradvēṣamatiśca dēvi |
karōmi vīryāṇi samaṁ suhr̥dbhi-
-rvidyā parā sā:’vatu māṁ pramādāt || 40-3 ||

tvaṁ rakṣa mē prāṇaśarīrakarma-
-jñānēndriyāntaḥkaraṇāni dēvi |
bhavantu dharmā mayi vaidikāstē
nirākr̥tirmā:’stu mithaḥ kr̥pārdrē || 40-4 ||

yacchrūyatē yatkhalu dr̥śyatē ca
tadastu bhadraṁ sakalaṁ yajatrē |
tvāṁ saṁstuvannastasamastarōga
āyuḥ śivē dēvahitaṁ nayāni || 40-5 ||

avighnamāyātviha viśvatō mē
jñānaṁ prasannā mama buddhirastu |
nāvēva sindhuṁ duritaṁ samastaṁ
tvatsēvayaivātitarāmi dēvi || 40-6 ||

urvārukaṁ bandhanatō yathaiva
tathaiva mucyēya ca karmapāśāt |
tvāṁ tryambakāṁ kīrtimatīṁ yajēya
sanmārgatō māṁ naya viśvamātaḥ || 40-7 ||

kṣīṇāyuṣō mr̥tyugatān svaśaktyā
dīrghāyuṣō vītabhayān karōṣi |
saṅgacchataḥ saṁvadataśca sarvān
parōpakāraikaratān kuruṣva || 40-8 ||

martyō hyahaṁ bāliśabuddhirēva
dharmānabhijñō:’pyaparādhakr̥cca |
hā durlabhaṁ mē kapihastapuṣpa-
-sumālyavacchīrṇamidaṁ nr̥janma || 40-9 ||

yathā pathā vāri yathā ca gauḥ svaṁ
vatsaṁ tathā:’:’dhāvatu māṁ manastē |
viśvāni pāpāni vināśya mē ya-
-dbhadraṁ śivē dēhi tadārtihantri || 40-10 ||

bahūktibhiḥ kiṁ viditastvayā:’haṁ
putraḥ śiśustē na ca vēdmi kiñcit |
āgaccha paśyāni mukhāravindaṁ
padāmbujābhyāṁ satataṁ namastē || 40-11 ||

ēkacatvāriṁśa daśakam (41) – praṇāmam >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed