Devi Narayaniyam Dasakam 40 – चत्वारिंश दशकम् (४०) – प्रार्थना


आद्येति विद्येति च कथ्यते या
या चोदयेद्बुद्धिमुपासकस्य ।
ध्यायामि तामेव सदाऽपि सर्व-
-चैतन्यरूपां भवमोचनीं त्वाम् ॥ ४०-१ ॥

प्रतिष्ठिताऽन्तःकरणेऽस्तु वाङ्मे
वदामि सत्यं न वदाम्यसत्यम् ।
सत्योक्तिरेनं परिपातु मां मे
श्रुतं च मा विस्मृतिमेतु मातः ॥ ४०-२ ॥

तेजस्वि मेऽधीतमजस्रमस्तु
मा मा परद्वेषमतिश्च देवि ।
करोमि वीर्याणि समं सुहृद्भि-
-र्विद्या परा साऽवतु मां प्रमादात् ॥ ४०-३ ॥

त्वं रक्ष मे प्राणशरीरकर्म-
-ज्ञानेन्द्रियान्तःकरणानि देवि ।
भवन्तु धर्मा मयि वैदिकास्ते
निराकृतिर्माऽस्तु मिथः कृपार्द्रे ॥ ४०-४ ॥

यच्छ्रूयते यत्खलु दृश्यते च
तदस्तु भद्रं सकलं यजत्रे ।
त्वां संस्तुवन्नस्तसमस्तरोग
आयुः शिवे देवहितं नयानि ॥ ४०-५ ॥

अविघ्नमायात्विह विश्वतो मे
ज्ञानं प्रसन्ना मम बुद्धिरस्तु ।
नावेव सिन्धुं दुरितं समस्तं
त्वत्सेवयैवातितरामि देवि ॥ ४०-६ ॥

उर्वारुकं बन्धनतो यथैव
तथैव मुच्येय च कर्मपाशात् ।
त्वां त्र्यम्बकां कीर्तिमतीं यजेय
सन्मार्गतो मां नय विश्वमातः ॥ ४०-७ ॥

क्षीणायुषो मृत्युगतान् स्वशक्त्या
दीर्घायुषो वीतभयान् करोषि ।
सङ्गच्छतः संवदतश्च सर्वान्
परोपकारैकरतान् कुरुष्व ॥ ४०-८ ॥

मर्त्यो ह्यहं बालिशबुद्धिरेव
धर्मानभिज्ञोऽप्यपराधकृच्च ।
हा दुर्लभं मे कपिहस्तपुष्प-
-सुमाल्यवच्छीर्णमिदं नृजन्म ॥ ४०-९ ॥

यथा पथा वारि यथा च गौः स्वं
वत्सं तथाऽऽधावतु मां मनस्ते ।
विश्वानि पापानि विनाश्य मे य-
-द्भद्रं शिवे देहि तदार्तिहन्त्रि ॥ ४०-१० ॥

बहूक्तिभिः किं विदितस्त्वयाऽहं
पुत्रः शिशुस्ते न च वेद्मि किञ्चित् ।
आगच्छ पश्यानि मुखारविन्दं
पदाम्बुजाभ्यां सततं नमस्ते ॥ ४०-११ ॥

एकचत्वारिंश दशकम् (४१) – प्रणामम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed