Devi Narayaniyam Dasakam 41 – ēkacatvāriṁśa daśakam (41) – praṇāmam


dēvi tvadāvāsyamidaṁ na kiñci-
-dvastu tvadanyadbahudhēva bhāsi |
dēvāsurāsr̥kpanarādirūpā
viśvātmikē tē satataṁ namō:’stu || 41-1 ||

na janma tē karma ca dēvi lōka-
-kṣēmāya janmāni dadhāsi mātaḥ |
karōṣi karmāṇi ca nispr̥hā tvaṁ
jagadvidhātryai satataṁ namastē || 41-2 ||

tattvatpadaṁ yaddhruvamārurukṣuḥ
pumān vratī niścaladēhacittaḥ |
karōti tīvrāṇi tapāṁsi yōgī
tasyai namastē jagadambikāyai || 41-3 ||

tvadājñayā vātyanilō:’nalaśca
jvalatyudēti dyumaṇiḥ śaśī ca |
nijairnijaiḥ karmabhirēva sarvē
tvāṁ pūjayantē varadē namastē || 41-4 ||

bhaktirna vandhyā yata ēva dēvi
rāgādirōgābhibhavādvimuktāḥ |
martyādayastvatpadamāpnuvanti
tasyai namastē bhuvanēśi mātaḥ || 41-5 ||

sarvātmanā yō bhajatē tvadaṅghriṁ
māyā tavāmuṣya sukhaṁ dadāti |
duḥkhaṁ ca sā tvadvimukhasya dēvi
māyādhināthē satataṁ namastē || 41-6 ||

duḥkhaṁ na duḥkhaṁ na sukhaṁ sukhaṁ ca
tvadvismr̥tirduḥkhamasahyabhāram |
sukhaṁ sadā tvatsmaraṇaṁ mahēśi
lōkāya śaṁ dēhi namō namastē || 41-7 ||

patantu tē dēvi kr̥pākaṭākṣāḥ
sarvatra bhadrāṇi bhavantu nityam |
sarvō:’pi mr̥tyōramr̥tatvamētu
naśyantvabhadrāṇi śivē namastē || 41-8 ||

namō namastē:’khilaśaktiyuktē
namō namastē jagatāṁ vidhātri |
namō namastē karuṇārdracittē
namō namastē sakalārtihantri || 41-9 ||

durgē mahālakṣmi namō namastē
bhadrē mahāvāṇi namō namastē |
kalyāṇi mātaṅgi ramē bhavāni
sarvasvarūpē satataṁ namastē || 41-10 ||

yatkiñcidajñātavatēha dēvī-
-nārāyaṇīyaṁ racitaṁ mayēdam |
abhadranāśāya satāṁ hitāya
tava prasādāya ca nityamastu || 41-11 ||


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed