Chatushashti (64) Yogini Nama Stotram 1 – catuḥṣaṣṭi yōginī nāma stōtram 1


gajāsyā siṁhavaktrā ca gr̥dhrāsyā kākatuṇḍikā |
uṣṭrāsyā:’śvakharagrīvā vārāhāsyā śivānanā || 1 ||

ulūkākṣī ghōraravā māyūrī śarabhānanā |
kōṭarākṣī cāṣṭavaktrā kubjā ca vikaṭānanā || 2 ||

śuṣkōdarī lalajjihvā śvadaṁṣṭrā vānarānanā |
r̥kṣākṣī kēkarākṣī ca br̥hattuṇḍā surāpriyā || 3 ||

kapālahastā raktākṣī śukī śyēnī kapōtikā |
pāśahastā daṇḍahastā pracaṇḍā caṇḍavikramā || 4 ||

śiśughnī pāśahantrī ca kālī rudhirapāyinī |
vasāpānā garbhabhakṣā śavahastā:’:’ntramālikā || 5 ||

r̥kṣakēśī mahākukṣirnāgāsyā prētapr̥ṣṭhakā |
dagdhaśūkadharā krauñcī mr̥gaśr̥ṅgā vr̥ṣānanā || 6 ||

phāṭitāsyā dhūmraśvāsā vyōmapādōrdhvadr̥ṣṭikā |
tāpinī śōṣiṇī sthūlaghōṇōṣṭhā kōṭarī tathā || 7 ||

vidyullōlā balākāsyā mārjārī kaṭapūtanā |
aṭ-ṭahāsyā ca kāmākṣī mr̥gākṣī cēti tā matāḥ || 8 ||

phalaśrutiḥ –
catuḥṣaṣṭistu yōginyaḥ pūjitā navarātrakē |
duṣṭabādhāṁ nāśayanti garbhabālādirakṣikāḥ || 9 ||

na ḍākinyō na śākinyō na kūṣmāṇḍā na rākṣasāḥ |
tasya pīḍāṁ prakurvanti nāmānyētāni yaḥ paṭhēt || 10 ||

raṇē rājakulē vāpi vivādē jayadānyapi |
balipūjōpahāraiśca dhūpadīpasamarpaṇaiḥ |
kṣipraṁ prasannā yōginyō prayacchēyurmanōrathān || 11 ||

iti śrīlakṣmīnārāyaṇa saṁhitāyāṁ kr̥tayugasantānākhyānaṁ nāma prathama khaṇḍē tryaśītitamō:’dhyāyē catuḥṣaṣṭiyōginī stavarājaḥ |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed