Akhilandeshwari Stotram – akhilāṇḍēśvarī stōtram


ōṁ-kārārṇavamadhyagē tripathagē ōṁ-kārabījātmikē
ōṁ-kārēṇa sukhapradē śubhakarē ōṁ-kārabindupriyē |
ōṁ-kārē jagadambikē śaśikalē ōṁ-kārapīṭhasthitē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 1 ||

hrīṁ-kārārṇavavarṇamadhyanilayē hrīṁ-kāravarṇātmikē |
hrīṁ-kārābdhisucārucāndrakadharē hrīṁ-kāranādapriyē |
hrīṁ-kārē tripurēśvarī sucaritē hrīṁ-kārapīṭhasthitē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 2 ||

śrīcakrāṅkitabhūṣaṇōjjvalamukhē śrīrājarājēśvari
śrīkaṇṭhārdhaśarīrabhāganilayē śrījambunāthapriyē |
śrīkāntasya sahōdarē sumanasē śrībindupīṭhapriyē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 3 ||

kastūrītilakōjjvalē kaliharē klīṅkārabījātmikē
kalyāṇī jagadīśvarī bhagavatī kādambavāsapriyē |
kāmākṣī sakalēśvarī śubhakarē klīṅkārapīṭhasthitē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 4 ||

nādē nāradatumburādivinutē nārāyaṇī maṅgalē
nānālaṅkr̥tahāranūpuradharē nāsāmaṇībhāsurē |
nānābhaktasupūjyapādakamalē nāgārimadhyasthalē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 5 ||

śyāmāṅgī śaradindukōṭivadanē siddhāntamārgapriyē
śāntē śāradavigrahē śubhakarē śāstrādiṣaḍdarśanē |
śarvāṇī paramātmikē paraśivē pratyakṣasiddhipradē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 6 ||

māṅgalyē madhurapriyē madhumatī māṅgalyasūtrōjjvalē
māhātmyaśravaṇē sutē sutamayī māhēśvarī cinmayi |
māndhātr̥pramukhādipūjitapadē mantrārthasiddhipradē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 7 ||

tattvē tattvamayī parātparamayi jyōtirmayī cinmayi
nādē nādamayī sadāśivamayī tattvārthasārātmikē |
śabdabrahmamayī carācaramayī vēdāntarūpātmikē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 8 ||

kadambavr̥kṣamūlē tvaṁ vāsini śubhadhāriṇi |
dharādharasutē dēvi maṅgalaṁ kuru śaṅkari || 9 ||

dhyātvā tvāṁ dēvi daśakaṁ yē paṭhanti bhr̥gōrdinē |
tēṣāṁ ca dhanamāyuṣyamārōgyaṁ putrasampadaḥ || 10 ||

iti śrī akhilāṇḍēśvarī stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed