Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ-kārārṇavamadhyagē tripathagē ōṁ-kārabījātmikē
ōṁ-kārēṇa sukhapradē śubhakarē ōṁ-kārabindupriyē |
ōṁ-kārē jagadambikē śaśikalē ōṁ-kārapīṭhasthitē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 1 ||
hrīṁ-kārārṇavavarṇamadhyanilayē hrīṁ-kāravarṇātmikē |
hrīṁ-kārābdhisucārucāndrakadharē hrīṁ-kāranādapriyē |
hrīṁ-kārē tripurēśvarī sucaritē hrīṁ-kārapīṭhasthitē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 2 ||
śrīcakrāṅkitabhūṣaṇōjjvalamukhē śrīrājarājēśvari
śrīkaṇṭhārdhaśarīrabhāganilayē śrījambunāthapriyē |
śrīkāntasya sahōdarē sumanasē śrībindupīṭhapriyē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 3 ||
kastūrītilakōjjvalē kaliharē klīṅkārabījātmikē
kalyāṇī jagadīśvarī bhagavatī kādambavāsapriyē |
kāmākṣī sakalēśvarī śubhakarē klīṅkārapīṭhasthitē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 4 ||
nādē nāradatumburādivinutē nārāyaṇī maṅgalē
nānālaṅkr̥tahāranūpuradharē nāsāmaṇībhāsurē |
nānābhaktasupūjyapādakamalē nāgārimadhyasthalē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 5 ||
śyāmāṅgī śaradindukōṭivadanē siddhāntamārgapriyē
śāntē śāradavigrahē śubhakarē śāstrādiṣaḍdarśanē |
śarvāṇī paramātmikē paraśivē pratyakṣasiddhipradē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 6 ||
māṅgalyē madhurapriyē madhumatī māṅgalyasūtrōjjvalē
māhātmyaśravaṇē sutē sutamayī māhēśvarī cinmayi |
māndhātr̥pramukhādipūjitapadē mantrārthasiddhipradē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 7 ||
tattvē tattvamayī parātparamayi jyōtirmayī cinmayi
nādē nādamayī sadāśivamayī tattvārthasārātmikē |
śabdabrahmamayī carācaramayī vēdāntarūpātmikē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 8 ||
kadambavr̥kṣamūlē tvaṁ vāsini śubhadhāriṇi |
dharādharasutē dēvi maṅgalaṁ kuru śaṅkari || 9 ||
dhyātvā tvāṁ dēvi daśakaṁ yē paṭhanti bhr̥gōrdinē |
tēṣāṁ ca dhanamāyuṣyamārōgyaṁ putrasampadaḥ || 10 ||
iti śrī akhilāṇḍēśvarī stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.