Sri Lakshmi Narayana Ashtottara Shatanama Stotram – śrī lakṣmīnārāyaṇāṣṭōttaraśatanāma stōtram


śrīrviṣṇuḥ kamalā śārṅgī lakṣmīrvaikuṇṭhanāyakaḥ |
padmālayā caturbāhuḥ kṣīrābdhitanayā:’cyutaḥ || 1 ||

indirā puṇḍarīkākṣā ramā garuḍavāhanaḥ |
bhārgavī śēṣaparyaṅkō viśālākṣī janārdanaḥ || 2 ||

svarṇāṅgī varadō dēvī haririndumukhī prabhuḥ |
sundarī narakadhvaṁsī lōkamātā murāntakaḥ || 3 ||

bhaktapriyā dānavāriḥ ambikā madhusūdanaḥ |
vaiṣṇavī dēvakīputrō rukmiṇī kēśimardanaḥ || 4 ||

varalakṣmī jagannāthaḥ kīravāṇī halāyudhaḥ |
nityā satyavratō gaurī śauriḥ kāntā surēśvaraḥ || 5 ||

nārāyaṇī hr̥ṣīkēśaḥ padmahastā trivikramaḥ |
mādhavī padmanābhaśca svarṇavarṇā nirīśvaraḥ || 6 ||

satī pītāmbaraḥ śāntā vanamālī kṣamā:’naghaḥ |
jayapradā balidhvaṁsī vasudhā puruṣōttamaḥ || 7 ||

rājyapradā:’khilādhārō māyā kaṁsavidāraṇaḥ |
mahēśvarī mahādēvō paramā puṇyavigrahaḥ || 8 ||

ramā mukundaḥ sumukhī mucukundavarapradaḥ |
vēdavēdyā:’bdhijāmātā surūpā:’rkēndulōcanaḥ || 9 ||

puṇyāṅganā puṇyapādō pāvanī puṇyakīrtanaḥ |
viśvapriyā viśvanāthō vāgrūpī vāsavānujaḥ || 10 ||

sarasvatī svarṇagarbhō gāyatrī gōpikāpriyaḥ |
yajñarūpā yajñabhōktā bhaktābhīṣṭapradā guruḥ || 11 ||

stōtrakriyā stōtrakāraḥ sukumārī savarṇakaḥ |
māninī mandaradharō sāvitrī janmavarjitaḥ || 12 ||

mantragōptrī mahēṣvāsō yōginī yōgavallabhaḥ |
jayapradā jayakaraḥ rakṣitrī sarvarakṣakaḥ || 13 ||

aṣṭōttaraśataṁ nāmnāṁ lakṣmyā nārāyaṇasya ca |
yaḥ paṭhēt prātarutthāya sarvadā vijayī bhavēt || 14 ||

iti śrī lakṣmīnārāyaṇāṣṭōttaraśatanāma stōtram |


See more śrī lakṣmī stōtrāṇi for chanting. See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed