Devi Narayaniyam Dasakam 37 – सप्तत्रिंश दशकम् (३७)- विष्णुमहत्त्वम्


पुरा हरिस्त्वां किल सात्त्विकेन
प्रसादयामास मखेन देवि ।
सुरेषु तं श्रेष्ठतमं चकर्थ
स तेन सर्वत्र बभूव पूज्यः ॥ ३७-१ ॥

अधर्मवृद्धिश्च यदा त्रिलोके
धर्मक्षयश्चापि तदा भवत्या ।
धर्मं समुद्धर्तुमधर्ममृद्धं
मार्ष्टुं च देव्येष नियुज्यते हि ॥ ३७-२ ॥

स ईड्यते सर्वत एव सर्वैः
पत्न्या च भूतैश्च समं गिरीशः ।
इलावृतेऽपूरुषसन्निधाने
सङ्कर्षणाख्यं भजते मुरारिम् ॥ ३७-३ ॥

तमेव भद्रश्रवसो हयास्यं
भद्राश्ववर्षे मुनयः स्तुवन्ति ।
प्रह्लाद उच्चैर्हरिवर्षवासी
विश्वार्तिशान्त्यै नृहरिं च नौति ॥ ३७-४ ॥

श्रीः केतुमाले खलु कामरूपं
तं रम्यके मत्स्यतनुं मनुश्च ।
हिरण्मये कूर्मशरीरभाजं
स्तुवन्ति नारायणमर्यमा च ॥ ३७-५ ॥

महावराहं कुरुषूत्तरेषु
भू राघवं किम्पुरुषे हनूमान् ।
तं नारदो भारतवर्षवर्ती
नरं च नारायणमाश्रयन्ते ॥ ३७-६ ॥

सत्कर्मभूमिर्भरतस्य राज्यं
सन्त्यत्र वैकुण्ठकथैकसक्ताः ।
तीर्थानि पुण्याश्रमपर्वताश्च
जन्मात्र देवाः स्पृहयन्त्यजस्रम् ॥ ३७-७ ॥

प्रह्लादपौत्रः सुतलाधिवासः
सुरक्षितश्चात्मनिवेदनेन ।
वार्धक्यरोगक्लमभीतिमुक्तो
महाबलिर्वामनमेव नौति ॥ ३७-८ ॥

सहस्रशीर्षः शिरसा दधत् क्ष्मां
हली हरेस्तामसमूर्तिरार्यैः ।
संस्तूयमानः सहनागकन्यः
पातालमूले च सलीलमास्ते ॥ ३७-९ ॥

विचित्ररूपं जगतां हिताय
सर्वे स्तुवन्त्यच्युतमिद्धभक्त्या ।
एनं कुरु त्वं वरदानदक्षं
मातः कृपार्द्रे वरदे नमस्ते ॥ ३७-१० ॥

अष्टात्रिंश दशकम् (३८) – चित्तशुद्धिप्राधान्यम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed