Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam |
dēvīṁ ṣōḍaśavarṣīyāṁ ramyāṁ susthirayauvanām |
sarvarūpaguṇāḍhyāṁ ca kōmalāṅgīṁ manōharām || 1 ||
śvētacampakavarṇābhāṁ candrakōṭisamaprabhām |
vahniśuddhāṁśukādhānāṁ ratnabhūṣaṇabhūṣitām || 2 ||
bibhratīṁ kabarībhāraṁ mallikāmālyabhūṣitam |
bimbōṣṭhīṁ sudatīṁ śuddhāṁ śaratpadmanibhānanām || 3 ||
īṣaddhāsyaprasannāsyāṁ sunīlōtpalalōcanām |
jagaddhātrīṁ ca dātrīṁ ca sarvēbhyaḥ sarvasampadām || 4 ||
saṁsārasāgarē ghōrē pōtarupāṁ varāṁ bhajē || 5 ||
dēvyāśca dhyānamityēvaṁ stavanaṁ śrūyatāṁ munē |
prayataḥ saṅkaṭagrastō yēna tuṣṭāva śaṅkaraḥ || 6 ||
śaṅkara uvāca |
rakṣa rakṣa jaganmātardēvi maṅgalacaṇḍikē |
saṁhartri vipadāṁ rāśērharṣamaṅgalakārikē || 7 ||
harṣamaṅgaladakṣē ca harṣamaṅgalacaṇḍikē |
śubhē maṅgaladakṣē ca śubhamaṅgalacaṇḍikē || 8 ||
maṅgalē maṅgalārhē ca sarvamaṅgalamaṅgalē |
satāṁ maṅgaladē dēvi sarvēṣāṁ maṅgalālayē || 9 ||
pūjyā maṅgalavārē ca maṅgalābhīṣṭadaivatē |
pūjyē maṅgalabhūpasya manuvaṁśasya santatam || 10 ||
maṅgalādhiṣṭhātr̥dēvi maṅgalānāṁ ca maṅgalē |
saṁsāramaṅgalādhārē mōkṣamaṅgaladāyini || 11 ||
sārē ca maṅgalādhārē pārē tvaṁ sarvakarmaṇām |
pratimaṅgalavārē ca pūjyē tvaṁ maṅgalapradē || 12 ||
stōtrēṇānēna śambhuśca stutvā maṅgalacaṇḍikām |
pratimaṅgalavārē ca pūjāṁ kr̥tvā gataḥ śivaḥ || 13 ||
dēvyāśca maṅgalastōtraṁ yaḥ śr̥ṇōti samāhitaḥ |
tanmaṅgalaṁ bhavēcchaśvanna bhavēttadamaṅgalam || 14 ||
prathamē pūjitā dēvī śambhunā sarvamaṅgalā |
dvitīyē pūjitā dēvī maṅgalēna grahēṇa ca || 15 ||
tr̥tīyē pūjitā bhadrā maṅgalēna nr̥pēṇa ca |
caturthē maṅgalē vārē sundarībhiśca pūjitā |
pañcamē maṅgalākāṅkṣairnarairmaṅgalacaṇḍikā || 16 ||
pūjitā prativiśvēṣu viśvēśaiḥ pūjitā sadā |
tataḥ sarvatra sampūjya sā babhūva surēśvarī || 17 ||
dēvādibhiśca munibhirmanubhirmānavairmunē |
dēvyāśca maṅgalastōtraṁ yaḥ śr̥ṇōti samāhitaḥ || 18 ||
tanmaṅgalaṁ bhavēcchaśvanna bhavēttadamaṅgalam |
vardhantē tatputrapautrā maṅgalaṁ ca dinē dinē || 19 ||
iti śrībrahmavaivartē mahāpurāṇē prakr̥tikhaṇḍē nāradanārāyaṇasaṁvādē catuścatvāriṁśō:’dhyāyē maṁfgala caṇḍikā stōtram |
See more śrī durgā stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting.
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.