Sri Mangala Chandika Stotram – śrī maṅgalacaṇḍikā stōtram


dhyānam |
dēvīṁ ṣōḍaśavarṣīyāṁ ramyāṁ susthirayauvanām |
sarvarūpaguṇāḍhyāṁ ca kōmalāṅgīṁ manōharām || 1 ||

śvētacampakavarṇābhāṁ candrakōṭisamaprabhām |
vahniśuddhāṁśukādhānāṁ ratnabhūṣaṇabhūṣitām || 2 ||

bibhratīṁ kabarībhāraṁ mallikāmālyabhūṣitam |
bimbōṣṭhīṁ sudatīṁ śuddhāṁ śaratpadmanibhānanām || 3 ||

īṣaddhāsyaprasannāsyāṁ sunīlōtpalalōcanām |
jagaddhātrīṁ ca dātrīṁ ca sarvēbhyaḥ sarvasampadām || 4 ||

saṁsārasāgarē ghōrē pōtarupāṁ varāṁ bhajē || 5 ||

dēvyāśca dhyānamityēvaṁ stavanaṁ śrūyatāṁ munē |
prayataḥ saṅkaṭagrastō yēna tuṣṭāva śaṅkaraḥ || 6 ||

śaṅkara uvāca |
rakṣa rakṣa jaganmātardēvi maṅgalacaṇḍikē |
saṁhartri vipadāṁ rāśērharṣamaṅgalakārikē || 7 ||

harṣamaṅgaladakṣē ca harṣamaṅgalacaṇḍikē |
śubhē maṅgaladakṣē ca śubhamaṅgalacaṇḍikē || 8 ||

maṅgalē maṅgalārhē ca sarvamaṅgalamaṅgalē |
satāṁ maṅgaladē dēvi sarvēṣāṁ maṅgalālayē || 9 ||

pūjyā maṅgalavārē ca maṅgalābhīṣṭadaivatē |
pūjyē maṅgalabhūpasya manuvaṁśasya santatam || 10 ||

maṅgalādhiṣṭhātr̥dēvi maṅgalānāṁ ca maṅgalē |
saṁsāramaṅgalādhārē mōkṣamaṅgaladāyini || 11 ||

sārē ca maṅgalādhārē pārē tvaṁ sarvakarmaṇām |
pratimaṅgalavārē ca pūjyē tvaṁ maṅgalapradē || 12 ||

stōtrēṇānēna śambhuśca stutvā maṅgalacaṇḍikām |
pratimaṅgalavārē ca pūjāṁ kr̥tvā gataḥ śivaḥ || 13 ||

dēvyāśca maṅgalastōtraṁ yaḥ śr̥ṇōti samāhitaḥ |
tanmaṅgalaṁ bhavēcchaśvanna bhavēttadamaṅgalam || 14 ||

prathamē pūjitā dēvī śambhunā sarvamaṅgalā |
dvitīyē pūjitā dēvī maṅgalēna grahēṇa ca || 15 ||

tr̥tīyē pūjitā bhadrā maṅgalēna nr̥pēṇa ca |
caturthē maṅgalē vārē sundarībhiśca pūjitā |
pañcamē maṅgalākāṅkṣairnarairmaṅgalacaṇḍikā || 16 ||

pūjitā prativiśvēṣu viśvēśaiḥ pūjitā sadā |
tataḥ sarvatra sampūjya sā babhūva surēśvarī || 17 ||

dēvādibhiśca munibhirmanubhirmānavairmunē |
dēvyāśca maṅgalastōtraṁ yaḥ śr̥ṇōti samāhitaḥ || 18 ||

tanmaṅgalaṁ bhavēcchaśvanna bhavēttadamaṅgalam |
vardhantē tatputrapautrā maṅgalaṁ ca dinē dinē || 19 ||

iti śrībrahmavaivartē mahāpurāṇē prakr̥tikhaṇḍē nāradanārāyaṇasaṁvādē catuścatvāriṁśō:’dhyāyē maṁfgala caṇḍikā stōtram |


See more śrī durgā stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed