Sri Saraswati Stotram (Yajnavalkya Kritam) – śrī sarasvatī stōtram (yājñyavalkya kr̥tam)


nārāyaṇa uvāca |
vāgdēvatāyāḥ stavanaṁ śrūyatāṁ sarvakāmadam |
mahāmuniryājñavalkyō yēna tuṣṭāva tāṁ purā || 1 ||

guruśāpācca sa munirhatavidyō babhūva ha |
tadā jagāma duḥkhārtō ravisthānaṁ ca puṇyadam || 2 ||

samprāpyatapasā sūryaṁ kōṇārkē dr̥ṣṭigōcarē |
tuṣṭāva sūryaṁ śōkēna rurōda ca punaḥ punaḥ || 3 ||

sūryastaṁ pāṭhayāmāsa vēdavēdāṅgamīśvaraḥ |
uvāca stuhi vāgdēvīṁ bhaktyā ca smr̥tihētavē || 4 ||

tamityuktvā dīnanāthō hyantardhānaṁ jagāma saḥ |
muniḥ snātvā ca tuṣṭāva bhaktinamrātmakandharaḥ || 5 ||

yājñavalkya uvāca |
kr̥pāṁ kuru jaganmātarmāmēvaṁ hatatējasam |
guruśāpātsmr̥tibhraṣṭaṁ vidyāhīnaṁ ca duḥkhitam || 6 ||

jñānaṁ dēhi smr̥tiṁ dēhi vidyāṁ vidyādhidēvatē |
pratiṣṭhāṁ kavitāṁ dēhi śaktiṁ śiṣyaprabōdhikām || 7 ||

granthanirmitiśaktiṁ ca sacchiṣyaṁ supratiṣṭhitam |
pratibhāṁ satsabhāyāṁ ca vicārakṣamatāṁ śubhām || 8 ||

luptāṁ sarvāṁ daivavaśānnavaṁ kuru punaḥ punaḥ |
yathāṅkuraṁ janayati bhagavānyōgamāyayā || 9 ||

brahmasvarūpā paramā jyōtirūpā sanātanī |
sarvavidyādhidēvī yā tasyai vāṇyai namō namaḥ || 10 ||

yayā vinā jagatsarvaṁ śaśvajjīvanmr̥taṁ sadā |
jñānādhidēvī yā tasyai sarasvatyai namō namaḥ || 11 ||

yayā vinā jagatsarvaṁ mūkamunmattavatsadā |
vāgadhiṣṭhātr̥dēvī yā tasyai vāṇyai namō namaḥ || 12 ||

himacandanakundēndukumudāmbhōjasannibhā |
varṇādhidēvī yā tasyai cākṣarāyai namō namaḥ || 13 ||

visarga bindumātrāṇāṁ yadadhiṣṭhānamēva ca |
itthaṁ tvaṁ gīyasē sadbhirbhāratyai tē namō namaḥ || 14 ||

yayā vinā:’tra saṅkhyākr̥tsaṅkhyāṁ kartuṁ na śaknutē |
kālasaṅkhyāsvarūpā yā tasyai dēvyai namō namaḥ || 15 ||

vyākhyāsvarūpā yā dēvī vyākhyādhiṣṭhātr̥dēvatā |
bhramasiddhāntarūpā yā tasyai dēvyai namō namaḥ || 16 ||

smr̥tiśaktirjñānaśaktirbuddhiśaktisvarūpiṇī |
pratibhā kalpanāśaktiryā ca tasyai namō namaḥ || 17 ||

sanatkumārō brahmāṇaṁ jñānaṁ papraccha yatra vai |
babhūva jaḍavatsō:’pi siddhāntaṁ kartumakṣamaḥ || 18 ||

tadājagāma bhagavānātmā śrīkr̥ṣṇa īśvaraḥ |
uvāca sattamaṁ stōtram vāṇyā iti vidhiṁ tadā || 19 ||

sa ca tuṣṭāva tāṁ brahmā cājñayā paramātmanaḥ |
cakāra tatprasādēna tadā siddhāntamuttamam || 20 ||

yadāpyanantaṁ papraccha jñānamēkaṁ vasundharā |
babhūva mūkavatsō:’pi siddhāntaṁ kartumakṣamaḥ || 21 ||

tadā tvāṁ ca sa tuṣṭāva santrastaḥ kaśyapājñayā |
tataścakāra siddhāntaṁ nirmalaṁ bhramabhañjanam || 22 ||

vyāsaḥ purāṇasūtraṁ ca samapr̥cchata vālmikim |
maunībhūtaḥ sa sasmāra tvāmēva jagadambikām || 23 ||

tadā cakāra siddhāntaṁ tvadvarēṇa munīśvaraḥ |
sa prāpa nirmalaṁ jñānaṁ pramādadhvaṁsakāraṇam || 24 ||

purāṇa sūtraṁ śrutvā sa vyāsaḥ kr̥ṣṇakalōdbhavaḥ |
tvāṁ siṣēvē ca dadhyau ca śatavarṣaṁ ca puṣkarē || 25 ||

tadā tvattō varaṁ prāpya sa kavīndrō babhūva ha |
tadā vēdavibhāgaṁ ca purāṇāni cakāra ha || 26 ||

yadā mahēndrē papraccha tattvajñānaṁ śivā śivam |
kṣaṇaṁ tvāmēva sañcintya tasyai jñānaṁ dadhau vibhuḥ || 27 ||

papraccha śabdaśāstraṁ ca mahēndraśca br̥haspatim |
divyaṁ varṣasahasraṁ ca sa tvāṁ dadhyau ca puṣkarē || 28 ||

tadā tvattō varaṁ prāpya divyaṁ varṣasahasrakam |
uvāca śabdaśāstraṁ ca tadarthaṁ ca surēśvaram || 29 ||

adhyāpitāśca yaiḥ śiṣyāḥ yairadhītaṁ munīśvaraiḥ |
tē ca tvāṁ parisañcintya pravartantē surēśvari || 30 ||

tvaṁ saṁstutā pūjitā ca munīndramanumānavaiḥ |
daityēndraiśca suraiścāpi brahmaviṣṇuśivādibhiḥ || 31 ||

jaḍībhūtaḥ sahasrāsyaḥ pañcavaktraścaturmukhaḥ |
yāṁ stōtuṁ kimahaṁ staumi tāmēkāsyēna mānavaḥ || 32 ||

ityuktvā yājñavalkyaśca bhaktinamrātmakandharaḥ |
praṇanāma nirāhārō rurōda ca muhurmuhuḥ || 33 ||

tadā jyōtissvarūpā sā tēnādr̥ṣṭāpyuvāca tam |
sukavīndrō bhavētyuktvā vaikuṇṭhaṁ ca jagāma ha || 34 ||

yājñavalkya kr̥taṁ vāṇīstōtram yaḥ samyataḥ paṭhēt |
sa kavīndrō mahāvāgmī br̥haspati samō bhavēt || 35 ||

mahāmūrkhaśca durmēdhā varṣamēkaṁ ca yaḥ paṭhēt |
sa paṇḍitaśca mēdhāvī sukaviśca bhavēddhruvam || 35 ||

iti śrī brahmavaivartē mahāpurāṇē prakr̥ti khaṇḍē nārada nārāyaṇa saṁvādē yājñavalkyōkta vāṇī stavanaṁ nāma pañcamō:’dhyāyaḥ ||


See more śrī sarasvatī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed