Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīsiddhalakṣmīstōtramantrasya hiraṇyagarbha r̥ṣiḥ anuṣṭup chandaḥ, śrīmahākālīmahālakṣmīmahāsarasvatyō dēvatāḥ śrīṁ bījaṁ hrīṁ śaktiḥ klīṁ kīlakaṁ mama sarvaklēśapīḍāparihārārthaṁ sarvaduḥkhadāridryanāśanārthaṁ sarvakāryasiddhyarthaṁ śrīsiddhilakṣmīstōtra pāṭhē viniyōgaḥ ||
r̥ṣyādinyāsaḥ –
ōṁ hiraṇyagarbha r̥ṣayē namaḥ śirasi |
anuṣṭupchandasē namō mukhē |
śrīmahākālīmahālakṣmīmahāsarasvatīdēvatābhyō namō hr̥diḥ |
śrīṁ bījāya namō guhyē |
hrīṁ śaktayē namaḥ pādayōḥ |
klīṁ kīlakāya namō nābhau |
viniyōgāya namaḥ sarvāṅgēṣu ||
karanyāsaḥ –
ōṁ śrīṁ siddhalakṣmyai aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ viṣṇutējasē tarjanībhyāṁ namaḥ |
ōṁ klīṁ amr̥tānandāyai madhyamābhyāṁ namaḥ |
ōṁ śrīṁ daityamālinyai anāmikābhyāṁ namaḥ |
ōṁ hrīṁ tējaḥ prakāśinyai kaniṣṭhikābhyāṁ namaḥ |
ōṁ klīṁ brāhmyai vaiṣṇavyai rudrāṇyai karatala karapr̥ṣṭhābhyāṁ namaḥ ||
aṅganyāsaḥ –
ōṁ śrīṁ siddhalakṣmyai hr̥dayāya namaḥ |
ōṁ hrīṁ viṣṇutējasē śirasē svāhā |
ōṁ klīṁ amr̥tānandāyai śikhāyai vaṣaṭ |
ōṁ śrīṁ daityamālinyai kavacāya hum |
ōṁ hrīṁ tējaḥ prakāśinyai nētratrayāya vauṣaṭ |
ōṁ klīṁ brāhmyai vaiṣṇavyai rudrāṇyai astrāya phaṭ ||
ōṁ śrīṁ hrīṁ klīṁ śrīṁ siddhalakṣmyai namaḥ iti digbandhaḥ ||
atha dhyānam |
brāhmīṁ ca vaiṣṇavīṁ bhadrāṁ ṣaḍbhujāṁ ca caturmukhīm |
trinētrāṁ khaḍgatriśūlapadmacakragadādharām || 1 ||
pītāmbaradharāṁ dēvīṁ nānālaṅkārabhūṣitām |
tējaḥpuñjadharīṁ śrēṣṭhāṁ dhyāyēdbālakumārikām || 2 ||
atha stōtram |
ōṅkāraṁ lakṣmīrūpaṁ tu viṣṇuṁ vāgbhavamavyayam |
viṣṇumānandamavyaktaṁ hrīṅkāraṁ bījarūpiṇīm || 3 ||
klīṁ amr̥tānandinīṁ bhadrāṁ satyānandadāyinīm |
śrīṁ daityaśamanīṁ śaktiṁ mālinīṁ śatrumardinīm || 4 ||
tējaḥ prakāśinīṁ dēvīṁ varadāṁ śubhakāriṇīm |
brāhmīṁ ca vaiṣṇavīṁ raudrīṁ kālikārūpaśōbhinīm || 5 ||
akārē lakṣmīrūpaṁ tu ukārē viṣṇumavyayam |
makāraḥ puruṣō:’vyaktō dēvī praṇava ucyatē || 6 ||
sūryakōṭipratīkāśaṁ candrakōṭisamaprabham |
tanmadhyē nikaraṁ sūkṣmaṁ brahmarupaṁ vyavasthitam || 7 ||
ōṅkāraṁ paramānandaṁ sadaiva surasundarīm |
siddhalakṣmī mōkṣalakṣmī ādyalakṣmī namō:’stu tē || 8 ||
śrīṅkāraṁ paramaṁ siddhaṁ sarvabuddhipradāyakam |
saubhāgyā:’mr̥tā kamalā satyalakṣmī namō:’stu tē || 9 ||
hrīṅkāraṁ paramaṁ śuddhaṁ paramaiśvaryadāyakam |
kamalā dhanadā lakṣmī bhōgalakṣmī namō:’stu tē || 10 ||
klīṅkāraṁ kāmarūpiṇyaṁ kāmanāparipūrtidam |
capalā cañcalā lakṣmī kātyāyanī namō:’stu tē || 11 ||
śrīṅkāraṁ siddhirūpiṇyaṁ sarvasiddhipradāyakam |
padmānanāṁ jaganmātrē aṣṭalakṣmīṁ namō:’stu tē || 12 ||
sarvamaṅgalamāṅgalyē śivē sarvārthasādhikē |
śaraṇyē tryambakē gauri nārāyaṇī namō:’stu tē || 13 ||
prathamaṁ tryambakā gaurī dvitīyaṁ vaiṣṇavī tathā |
tr̥tīyaṁ kamalā prōktā caturthaṁ sundarī tathā || 14 ||
pañcamaṁ viṣṇuśaktiśca ṣaṣṭhaṁ kātyāyanī tathā |
vārāhī saptamaṁ caiva hyaṣṭamaṁ harivallabhā || 15 ||
navamaṁ khaḍginī prōktā daśamaṁ caiva dēvikā |
ēkādaśaṁ siddhalakṣmīrdvādaśaṁ haṁsavāhinī || 16 ||
uttaranyāsaḥ –
ōṁ śrīṁ siddhalakṣmyai hr̥dayāya namaḥ |
ōṁ hrīṁ viṣṇutējasē śirasē svāhā |
ōṁ klīṁ amr̥tānandāyai śikhāyai vaṣaṭ |
ōṁ śrīṁ daityamālinyai kavacāya hum |
ōṁ hrīṁ tējaḥ prakāśinyai nētratrayāya vauṣaṭ |
ōṁ klīṁ brāhmyai vaiṣṇavyai rudrāṇyai astrāya phaṭ ||
ōṁ śrīṁ hrīṁ klīṁ śrīṁ siddhalakṣmyai namaḥ iti digvimōkaḥ ||
atha phalaśr̥tiḥ |
ētat stōtravaraṁ dēvyā yē paṭhanti sadā narāḥ |
sarvāpadbhyō vimucyantē nātra kāryā vicāraṇā || 17 ||
ēkamāsaṁ dvimāsaṁ ca trimāsaṁ ca catusthathā |
pañcamāsaṁ ca ṣaṇmāsaṁ trikālaṁ yaḥ sadā paṭhēt || 18 ||
brāhmaṇaḥ klēśitō duḥkhī dāridryabhayapīḍitaḥ |
janmāntara sahasrōtthairmucyatē sarvakilbaṣaiḥ || 19 ||
daridrō labhatē lakṣmīmaputraḥ putravān bhavēt |
dhanyō yaśasvī śatrughnō vahnicaurabhayēṣu ca || 20 ||
śākinī bhūta vētāla sarpa vyāghra nipātanē |
rājadvārē sabhāsthānē kārāgr̥hanibandhanē || 21 ||
īśvarēṇa kr̥taṁ stōtraṁ prāṇināṁ hitakārakam |
stuvantu brāhmaṇāḥ nityaṁ dāridryaṁ na ca bādhatē || 22 ||
sarvapāpaharā lakṣmīḥ sarvasiddhipradāyinīm |
sādhakāḥ labhatē sarvaṁ paṭhēt stōtraṁ nirantaram || 23 ||
prārthanā –
yā śrīḥ padmavanē kadambaśikharē rājagr̥hē kuñjarē
śvētē cāśvayutē vr̥ṣē ca yugalē yajñē ca yūpasthitē |
śaṅkhē daivakulē narēndrabhavanē gaṅgātaṭē gōkulē
sā śrīstiṣṭhatu sarvadā mama gr̥hē bhūyāt sadā niścalā ||
yā sā padmāsanasthā vipulakaṭitaṭī padmapatrāyatākṣī
gambhīrāvartanābhiḥ stanabharanamitā śuddhavastrōttarīyā |
lakṣmīrdivyairgajēndrairmaṇigaṇakhacitaiḥ snāpitā hēmakumbhaiḥ
nityaṁ sā padmahastā mama vasatu gr̥hē sarvamāṅgalyayuktā ||
iti śrībrahmapurāṇē īśvaraviṣṇusaṁvādē śrī siddhalakṣmī stōtram ||
See more śrī lakṣmī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.