Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīsiddhalakṣmīstōtramantrasya hiraṇyagarbha r̥ṣiḥ anuṣṭup chandaḥ, śrīmahākālīmahālakṣmīmahāsarasvatyō dēvatāḥ śrīṁ bījaṁ hrīṁ śaktiḥ klīṁ kīlakaṁ mama sarvaklēśapīḍāparihārārthaṁ sarvaduḥkhadāridryanāśanārthaṁ sarvakāryasiddhyarthaṁ śrīsiddhilakṣmīstōtra pāṭhē viniyōgaḥ ||
r̥ṣyādinyāsaḥ –
ōṁ hiraṇyagarbha r̥ṣayē namaḥ śirasi |
anuṣṭupchandasē namō mukhē |
śrīmahākālīmahālakṣmīmahāsarasvatīdēvatābhyō namō hr̥diḥ |
śrīṁ bījāya namō guhyē |
hrīṁ śaktayē namaḥ pādayōḥ |
klīṁ kīlakāya namō nābhau |
viniyōgāya namaḥ sarvāṅgēṣu ||
karanyāsaḥ –
ōṁ śrīṁ siddhalakṣmyai aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ viṣṇutējasē tarjanībhyāṁ namaḥ |
ōṁ klīṁ amr̥tānandāyai madhyamābhyāṁ namaḥ |
ōṁ śrīṁ daityamālinyai anāmikābhyāṁ namaḥ |
ōṁ hrīṁ tējaḥ prakāśinyai kaniṣṭhikābhyāṁ namaḥ |
ōṁ klīṁ brāhmyai vaiṣṇavyai rudrāṇyai karatala karapr̥ṣṭhābhyāṁ namaḥ ||
aṅganyāsaḥ –
ōṁ śrīṁ siddhalakṣmyai hr̥dayāya namaḥ |
ōṁ hrīṁ viṣṇutējasē śirasē svāhā |
ōṁ klīṁ amr̥tānandāyai śikhāyai vaṣaṭ |
ōṁ śrīṁ daityamālinyai kavacāya hum |
ōṁ hrīṁ tējaḥ prakāśinyai nētratrayāya vauṣaṭ |
ōṁ klīṁ brāhmyai vaiṣṇavyai rudrāṇyai astrāya phaṭ ||
ōṁ śrīṁ hrīṁ klīṁ śrīṁ siddhalakṣmyai namaḥ iti digbandhaḥ ||
atha dhyānam |
brāhmīṁ ca vaiṣṇavīṁ bhadrāṁ ṣaḍbhujāṁ ca caturmukhīm |
trinētrāṁ khaḍgatriśūlapadmacakragadādharām || 1 ||
pītāmbaradharāṁ dēvīṁ nānālaṅkārabhūṣitām |
tējaḥpuñjadharīṁ śrēṣṭhāṁ dhyāyēdbālakumārikām || 2 ||
atha stōtram |
ōṅkāraṁ lakṣmīrūpaṁ tu viṣṇuṁ vāgbhavamavyayam |
viṣṇumānandamavyaktaṁ hrīṅkāraṁ bījarūpiṇīm || 3 ||
klīṁ amr̥tānandinīṁ bhadrāṁ satyānandadāyinīm |
śrīṁ daityaśamanīṁ śaktiṁ mālinīṁ śatrumardinīm || 4 ||
tējaḥ prakāśinīṁ dēvīṁ varadāṁ śubhakāriṇīm |
brāhmīṁ ca vaiṣṇavīṁ raudrīṁ kālikārūpaśōbhinīm || 5 ||
akārē lakṣmīrūpaṁ tu ukārē viṣṇumavyayam |
makāraḥ puruṣō:’vyaktō dēvī praṇava ucyatē || 6 ||
sūryakōṭipratīkāśaṁ candrakōṭisamaprabham |
tanmadhyē nikaraṁ sūkṣmaṁ brahmarupaṁ vyavasthitam || 7 ||
ōṅkāraṁ paramānandaṁ sadaiva surasundarīm |
siddhalakṣmī mōkṣalakṣmī ādyalakṣmī namō:’stu tē || 8 ||
śrīṅkāraṁ paramaṁ siddhaṁ sarvabuddhipradāyakam |
saubhāgyā:’mr̥tā kamalā satyalakṣmī namō:’stu tē || 9 ||
hrīṅkāraṁ paramaṁ śuddhaṁ paramaiśvaryadāyakam |
kamalā dhanadā lakṣmī bhōgalakṣmī namō:’stu tē || 10 ||
klīṅkāraṁ kāmarūpiṇyaṁ kāmanāparipūrtidam |
capalā cañcalā lakṣmī kātyāyanī namō:’stu tē || 11 ||
śrīṅkāraṁ siddhirūpiṇyaṁ sarvasiddhipradāyakam |
padmānanāṁ jaganmātrē aṣṭalakṣmīṁ namō:’stu tē || 12 ||
sarvamaṅgalamāṅgalyē śivē sarvārthasādhikē |
śaraṇyē tryambakē gauri nārāyaṇī namō:’stu tē || 13 ||
prathamaṁ tryambakā gaurī dvitīyaṁ vaiṣṇavī tathā |
tr̥tīyaṁ kamalā prōktā caturthaṁ sundarī tathā || 14 ||
pañcamaṁ viṣṇuśaktiśca ṣaṣṭhaṁ kātyāyanī tathā |
vārāhī saptamaṁ caiva hyaṣṭamaṁ harivallabhā || 15 ||
navamaṁ khaḍginī prōktā daśamaṁ caiva dēvikā |
ēkādaśaṁ siddhalakṣmīrdvādaśaṁ haṁsavāhinī || 16 ||
uttaranyāsaḥ –
ōṁ śrīṁ siddhalakṣmyai hr̥dayāya namaḥ |
ōṁ hrīṁ viṣṇutējasē śirasē svāhā |
ōṁ klīṁ amr̥tānandāyai śikhāyai vaṣaṭ |
ōṁ śrīṁ daityamālinyai kavacāya hum |
ōṁ hrīṁ tējaḥ prakāśinyai nētratrayāya vauṣaṭ |
ōṁ klīṁ brāhmyai vaiṣṇavyai rudrāṇyai astrāya phaṭ ||
ōṁ śrīṁ hrīṁ klīṁ śrīṁ siddhalakṣmyai namaḥ iti digvimōkaḥ ||
atha phalaśr̥tiḥ |
ētat stōtravaraṁ dēvyā yē paṭhanti sadā narāḥ |
sarvāpadbhyō vimucyantē nātra kāryā vicāraṇā || 17 ||
ēkamāsaṁ dvimāsaṁ ca trimāsaṁ ca catusthathā |
pañcamāsaṁ ca ṣaṇmāsaṁ trikālaṁ yaḥ sadā paṭhēt || 18 ||
brāhmaṇaḥ klēśitō duḥkhī dāridryabhayapīḍitaḥ |
janmāntara sahasrōtthairmucyatē sarvakilbaṣaiḥ || 19 ||
daridrō labhatē lakṣmīmaputraḥ putravān bhavēt |
dhanyō yaśasvī śatrughnō vahnicaurabhayēṣu ca || 20 ||
śākinī bhūta vētāla sarpa vyāghra nipātanē |
rājadvārē sabhāsthānē kārāgr̥hanibandhanē || 21 ||
īśvarēṇa kr̥taṁ stōtraṁ prāṇināṁ hitakārakam |
stuvantu brāhmaṇāḥ nityaṁ dāridryaṁ na ca bādhatē || 22 ||
sarvapāpaharā lakṣmīḥ sarvasiddhipradāyinīm |
sādhakāḥ labhatē sarvaṁ paṭhēt stōtraṁ nirantaram || 23 ||
prārthanā –
yā śrīḥ padmavanē kadambaśikharē rājagr̥hē kuñjarē
śvētē cāśvayutē vr̥ṣē ca yugalē yajñē ca yūpasthitē |
śaṅkhē daivakulē narēndrabhavanē gaṅgātaṭē gōkulē
sā śrīstiṣṭhatu sarvadā mama gr̥hē bhūyāt sadā niścalā ||
yā sā padmāsanasthā vipulakaṭitaṭī padmapatrāyatākṣī
gambhīrāvartanābhiḥ stanabharanamitā śuddhavastrōttarīyā |
lakṣmīrdivyairgajēndrairmaṇigaṇakhacitaiḥ snāpitā hēmakumbhaiḥ
nityaṁ sā padmahastā mama vasatu gr̥hē sarvamāṅgalyayuktā ||
iti śrībrahmapurāṇē īśvaraviṣṇusaṁvādē śrī siddhalakṣmī stōtram ||
See more śrī lakṣmī stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.