Sri Siddha Lakshmi Stotram – śrī siddhalakṣmī stōtram


asya śrīsiddhalakṣmīstōtramantrasya hiraṇyagarbha r̥ṣiḥ anuṣṭup chandaḥ, śrīmahākālīmahālakṣmīmahāsarasvatyō dēvatāḥ śrīṁ bījaṁ hrīṁ śaktiḥ klīṁ kīlakaṁ mama sarvaklēśapīḍāparihārārthaṁ sarvaduḥkhadāridryanāśanārthaṁ sarvakāryasiddhyarthaṁ śrīsiddhilakṣmīstōtra pāṭhē viniyōgaḥ ||

r̥ṣyādinyāsaḥ –
ōṁ hiraṇyagarbha r̥ṣayē namaḥ śirasi |
anuṣṭupchandasē namō mukhē |
śrīmahākālīmahālakṣmīmahāsarasvatīdēvatābhyō namō hr̥diḥ |
śrīṁ bījāya namō guhyē |
hrīṁ śaktayē namaḥ pādayōḥ |
klīṁ kīlakāya namō nābhau |
viniyōgāya namaḥ sarvāṅgēṣu ||

karanyāsaḥ –
ōṁ śrīṁ siddhalakṣmyai aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ viṣṇutējasē tarjanībhyāṁ namaḥ |
ōṁ klīṁ amr̥tānandāyai madhyamābhyāṁ namaḥ |
ōṁ śrīṁ daityamālinyai anāmikābhyāṁ namaḥ |
ōṁ hrīṁ tējaḥ prakāśinyai kaniṣṭhikābhyāṁ namaḥ |
ōṁ klīṁ brāhmyai vaiṣṇavyai rudrāṇyai karatala karapr̥ṣṭhābhyāṁ namaḥ ||

aṅganyāsaḥ –
ōṁ śrīṁ siddhalakṣmyai hr̥dayāya namaḥ |
ōṁ hrīṁ viṣṇutējasē śirasē svāhā |
ōṁ klīṁ amr̥tānandāyai śikhāyai vaṣaṭ |
ōṁ śrīṁ daityamālinyai kavacāya hum |
ōṁ hrīṁ tējaḥ prakāśinyai nētratrayāya vauṣaṭ |
ōṁ klīṁ brāhmyai vaiṣṇavyai rudrāṇyai astrāya phaṭ ||

ōṁ śrīṁ hrīṁ klīṁ śrīṁ siddhalakṣmyai namaḥ iti digbandhaḥ ||

atha dhyānam |
brāhmīṁ ca vaiṣṇavīṁ bhadrāṁ ṣaḍbhujāṁ ca caturmukhīm |
trinētrāṁ khaḍgatriśūlapadmacakragadādharām || 1 ||

pītāmbaradharāṁ dēvīṁ nānālaṅkārabhūṣitām |
tējaḥpuñjadharīṁ śrēṣṭhāṁ dhyāyēdbālakumārikām || 2 ||

atha stōtram |
ōṅkāraṁ lakṣmīrūpaṁ tu viṣṇuṁ vāgbhavamavyayam |
viṣṇumānandamavyaktaṁ hrīṅkāraṁ bījarūpiṇīm || 3 ||

klīṁ amr̥tānandinīṁ bhadrāṁ satyānandadāyinīm |
śrīṁ daityaśamanīṁ śaktiṁ mālinīṁ śatrumardinīm || 4 ||

tējaḥ prakāśinīṁ dēvīṁ varadāṁ śubhakāriṇīm |
brāhmīṁ ca vaiṣṇavīṁ raudrīṁ kālikārūpaśōbhinīm || 5 ||

akārē lakṣmīrūpaṁ tu ukārē viṣṇumavyayam |
makāraḥ puruṣō:’vyaktō dēvī praṇava ucyatē || 6 ||

sūryakōṭipratīkāśaṁ candrakōṭisamaprabham |
tanmadhyē nikaraṁ sūkṣmaṁ brahmarupaṁ vyavasthitam || 7 ||

ōṅkāraṁ paramānandaṁ sadaiva surasundarīm |
siddhalakṣmī mōkṣalakṣmī ādyalakṣmī namō:’stu tē || 8 ||

śrīṅkāraṁ paramaṁ siddhaṁ sarvabuddhipradāyakam |
saubhāgyā:’mr̥tā kamalā satyalakṣmī namō:’stu tē || 9 ||

hrīṅkāraṁ paramaṁ śuddhaṁ paramaiśvaryadāyakam |
kamalā dhanadā lakṣmī bhōgalakṣmī namō:’stu tē || 10 ||

klīṅkāraṁ kāmarūpiṇyaṁ kāmanāparipūrtidam |
capalā cañcalā lakṣmī kātyāyanī namō:’stu tē || 11 ||

śrīṅkāraṁ siddhirūpiṇyaṁ sarvasiddhipradāyakam |
padmānanāṁ jaganmātrē aṣṭalakṣmīṁ namō:’stu tē || 12 ||

sarvamaṅgalamāṅgalyē śivē sarvārthasādhikē |
śaraṇyē tryambakē gauri nārāyaṇī namō:’stu tē || 13 ||

prathamaṁ tryambakā gaurī dvitīyaṁ vaiṣṇavī tathā |
tr̥tīyaṁ kamalā prōktā caturthaṁ sundarī tathā || 14 ||

pañcamaṁ viṣṇuśaktiśca ṣaṣṭhaṁ kātyāyanī tathā |
vārāhī saptamaṁ caiva hyaṣṭamaṁ harivallabhā || 15 ||

navamaṁ khaḍginī prōktā daśamaṁ caiva dēvikā |
ēkādaśaṁ siddhalakṣmīrdvādaśaṁ haṁsavāhinī || 16 ||

uttaranyāsaḥ –
ōṁ śrīṁ siddhalakṣmyai hr̥dayāya namaḥ |
ōṁ hrīṁ viṣṇutējasē śirasē svāhā |
ōṁ klīṁ amr̥tānandāyai śikhāyai vaṣaṭ |
ōṁ śrīṁ daityamālinyai kavacāya hum |
ōṁ hrīṁ tējaḥ prakāśinyai nētratrayāya vauṣaṭ |
ōṁ klīṁ brāhmyai vaiṣṇavyai rudrāṇyai astrāya phaṭ ||

ōṁ śrīṁ hrīṁ klīṁ śrīṁ siddhalakṣmyai namaḥ iti digvimōkaḥ ||

atha phalaśr̥tiḥ |
ētat stōtravaraṁ dēvyā yē paṭhanti sadā narāḥ |
sarvāpadbhyō vimucyantē nātra kāryā vicāraṇā || 17 ||

ēkamāsaṁ dvimāsaṁ ca trimāsaṁ ca catusthathā |
pañcamāsaṁ ca ṣaṇmāsaṁ trikālaṁ yaḥ sadā paṭhēt || 18 ||

brāhmaṇaḥ klēśitō duḥkhī dāridryabhayapīḍitaḥ |
janmāntara sahasrōtthairmucyatē sarvakilbaṣaiḥ || 19 ||

daridrō labhatē lakṣmīmaputraḥ putravān bhavēt |
dhanyō yaśasvī śatrughnō vahnicaurabhayēṣu ca || 20 ||

śākinī bhūta vētāla sarpa vyāghra nipātanē |
rājadvārē sabhāsthānē kārāgr̥hanibandhanē || 21 ||

īśvarēṇa kr̥taṁ stōtraṁ prāṇināṁ hitakārakam |
stuvantu brāhmaṇāḥ nityaṁ dāridryaṁ na ca bādhatē || 22 ||

sarvapāpaharā lakṣmīḥ sarvasiddhipradāyinīm |
sādhakāḥ labhatē sarvaṁ paṭhēt stōtraṁ nirantaram || 23 ||

prārthanā –
yā śrīḥ padmavanē kadambaśikharē rājagr̥hē kuñjarē
śvētē cāśvayutē vr̥ṣē ca yugalē yajñē ca yūpasthitē |
śaṅkhē daivakulē narēndrabhavanē gaṅgātaṭē gōkulē
sā śrīstiṣṭhatu sarvadā mama gr̥hē bhūyāt sadā niścalā ||

yā sā padmāsanasthā vipulakaṭitaṭī padmapatrāyatākṣī
gambhīrāvartanābhiḥ stanabharanamitā śuddhavastrōttarīyā |
lakṣmīrdivyairgajēndrairmaṇigaṇakhacitaiḥ snāpitā hēmakumbhaiḥ
nityaṁ sā padmahastā mama vasatu gr̥hē sarvamāṅgalyayuktā ||

iti śrībrahmapurāṇē īśvaraviṣṇusaṁvādē śrī siddhalakṣmī stōtram ||


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed