Sri Shankara Ashtakam – śrī śaṅkarāṣṭakam


śīrṣajaṭāgaṇabhāraṁ garalāhāraṁ samastasaṁhāram |
kailāsādrivihāraṁ pāraṁ bhavavāridhērahaṁ vandē || 1 ||

candrakalōjjvalaphālaṁ kaṇṭhavyālaṁ jagattrayīpālam |
kr̥tanaramastakamālaṁ kālaṁ kālasya kōmalaṁ vandē || 2 ||

kōpēkṣaṇahatakāmaṁ svātmārāmaṁ nagēndrajāvāmam |
saṁsr̥tiśōkavirāmaṁ śyāmaṁ kaṇṭhēna kāraṇaṁ vandē || 3 ||

kaṭitaṭavilasitanāgaṁ khaṇḍitayāgaṁ mahādbhutatyāgam |
vigataviṣayarasarāgaṁ bhāgaṁ yajñēṣu bibhrataṁ vandē || 4 ||

tripurādikadanujāntaṁ girijākāntaṁ sadaiva saṁśāntam |
līlāvijitakr̥tāntaṁ bhāntaṁ svāṁtēṣu dēvānāṁ vandē || 5 ||

surasaridāplutakēśaṁ tridaśakulēśaṁ hr̥dālayāvēśam |
vigatāśēṣaklēśaṁ dēśaṁ sarvēṣṭasampadāṁ vandē || 6 ||

karatalakalitapinākaṁ vigatajalākaṁ sukarmaṇāṁ pākam |
parapadavītavarākaṁ nākaṅgamapūgavanditaṁ vandē || 7 ||

bhūtavibhūṣitakāyaṁ dustaramāyaṁ vivarjitāpāyam |
pramathasamūhasahāyaṁ sāyaṁ prātarnirantaraṁ vandē || 8 ||

yastu padāṣṭakamētadbrahmānandēna nirmitaṁ nityam |
paṭhati samāhitacētāḥ prāpnōtyantē sa śaivamēva padam || 9 ||

iti śrīmatparamahaṁsa svāmibrahmānandaviracitaṁ śrīśaṅkarāṣṭakam |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed