Agastya Ashtakam – agastyāṣṭakam


adya mē saphalaṁ janma cādya mē saphalaṁ tapaḥ |
adya mē saphalaṁ jñānaṁ śambhō tvatpādadarśanāt || 1 ||

kr̥tārthō:’haṁ kr̥tārthō:’haṁ kr̥tārthō:’haṁ mahēśvara |
adya tē pādapadmasya darśanādbhaktavatsala || 2 ||

śivaḥ śambhuḥ śivaḥ śambhuḥ śivaḥ śambhuḥ śivaḥ śivaḥ |
iti vyāharatō nityaṁ dinānyāyāntu yāntu mē || 3 ||

śivē bhaktiḥ śivē bhaktiḥ śivē bhaktirbhavē bhavē |
sadā bhūyātsadā bhūyātsadā bhūyātsuniścalā || 4 ||

ajanmamaraṇaṁ yasya mahādēvānyadaivatam |
mā janiṣyata madvaṁśē jātō vā drāgvipadyatām || 5 ||

jātasya jāyamānasya garbhasthasyāpi dēhinaḥ |
mā bhūnmama kulē janma yasya śambhurna daivatam || 6 ||

vayaṁ dhanyā vayaṁ dhanyā vayaṁ dhanyā jagattrayē |
ādidēvō mahādēvō yadasmatkuladaivatam || 7 ||

hara śambhō mahādēva viśvēśāmaravallabha |
śivaśaṅkara sarvātmannīlakaṇṭha namō:’stu tē || 8 ||

agastyāṣṭakamētattu yaḥ paṭhēcchivasannidhau |
śivalōkamavāpnōti śivēna saha mōdatē || 9 ||

ityagastyāṣṭakam |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed