Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
adya mē saphalaṁ janma cādya mē saphalaṁ tapaḥ |
adya mē saphalaṁ jñānaṁ śambhō tvatpādadarśanāt || 1 ||
kr̥tārthō:’haṁ kr̥tārthō:’haṁ kr̥tārthō:’haṁ mahēśvara |
adya tē pādapadmasya darśanādbhaktavatsala || 2 ||
śivaḥ śambhuḥ śivaḥ śambhuḥ śivaḥ śambhuḥ śivaḥ śivaḥ |
iti vyāharatō nityaṁ dinānyāyāntu yāntu mē || 3 ||
śivē bhaktiḥ śivē bhaktiḥ śivē bhaktirbhavē bhavē |
sadā bhūyātsadā bhūyātsadā bhūyātsuniścalā || 4 ||
ajanmamaraṇaṁ yasya mahādēvānyadaivatam |
mā janiṣyata madvaṁśē jātō vā drāgvipadyatām || 5 ||
jātasya jāyamānasya garbhasthasyāpi dēhinaḥ |
mā bhūnmama kulē janma yasya śambhurna daivatam || 6 ||
vayaṁ dhanyā vayaṁ dhanyā vayaṁ dhanyā jagattrayē |
ādidēvō mahādēvō yadasmatkuladaivatam || 7 ||
hara śambhō mahādēva viśvēśāmaravallabha |
śivaśaṅkara sarvātmannīlakaṇṭha namō:’stu tē || 8 ||
agastyāṣṭakamētattu yaḥ paṭhēcchivasannidhau |
śivalōkamavāpnōti śivēna saha mōdatē || 9 ||
ityagastyāṣṭakam |
See more śrī śiva stotras for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.