Sri Gayatri Bhujanga Stotram – śrī gāyatrī bhujaṅga stōtram


uṣaḥkālagamyāmudātta svarūpāṁ
akārapraviṣṭāmudārāṅgabhūṣām |
ajēśādi vandyāmajārcāṅgabhājāṁ
anaupamyarūpāṁ bhajāmyādisandhyām || 1 ||

sadā haṁsayānāṁ sphuradratnavastrāṁ
varābhītihastāṁ khagāmnāyarūpām |
sphuratsvādhikāmakṣamālāṁ ca kumbhaṁ
dadhanāmahaṁ bhāvayē pūrvasandhyām || 2 ||

pravāla prakr̥ṣṭāṅga bhūṣōjjvalantīṁ
kirīṭōllasadratnarājaprabhātām |
viśālōrubhāsāṁ kucāślēṣahārāṁ
bhajē bālakāṁ brahmavidyāṁ vinōdām || 3 ||

sphuraccandrakāntāṁ śaraccandravaktrāṁ
mahācandrakāntādri pīnastanāḍhyām |
triśūlākṣahastāṁ trinētrasya patnīṁ
vr̥ṣārūḍhapādāṁ bhajē madhyasandhyām || 4 ||

ṣaḍādhārarūpāṁ ṣaḍādhāragamyāṁ
ṣaḍadhvātiśuddhāṁ yajurvēdarūpām |
himādrēḥ sutāṁ kundadantāvabhāsāṁ
mahēśārdhadēhāṁ bhajē madhyasandhyām || 5 ||

suṣumnāntarasthāṁ sudhāsēvyamānā-
-mukārāntarasthāṁ dvitīyasvarūpām |
sahasrārkaraśmi prabhāsatrinētrāṁ
sadā yauvanāḍhyāṁ bhajē madhyasandhyām || 6 ||

sadāsāmagānāṁ priyāṁ śyāmalāṅgīṁ
akārāntarasthāṁ karōllāsicakrām |
gadāpadmahastāṁ dhvanatpāñcajanyāṁ
khagēśōpaviṣṭāṁ bhajēmāstasandhyām || 7 ||

pragalbhasvarūpāṁ sphuratkaṅkaṇāḍhyāṁ
ahaṁlambamānastanaprāntahāram |
mahānīlaratnaprabhākuṇḍalābhyāṁ
sphuratsmēravaktrāṁ bhajē turyasandhyām || 8 ||

sadātattvamasyādi vākyaikagamyāṁ
mahāmōkṣamārgaika pāthēyarūpām |
mahāsiddhavidyādharaiḥ sēvyamānāṁ
bhajē:’haṁ bhavōttāraṇīṁ turyasandhyām || 9 ||

hr̥dambhōjamadhyē parāmnāyamīḍē
sukhāsīnasadrājahaṁsāṁ manōjñām |
sadā hēmabhāsāṁ trayīvidyamadhyāṁ
bhajāma stuvāmō vadāma smarāmaḥ || 10 ||

sadā tatpadaistūyamānāṁ savitrīṁ
varēṇyāṁ mahābhargarūpāṁ trinētrām |
sadā dēvadēvādi dēvasya patnīṁ
ahaṁ dhīmahītyādi pādaika juṣṭām || 11 ||

anāthaṁ daridraṁ durācārayuktaṁ
śaṭhaṁ sthūlabuddhiṁ paraṁ dharmahīnam |
trisandhyāṁ japadhyānahīnaṁ mahēśīṁ
paraṁ cintayāmi prasīda tvamēva || 12 ||

itīdaṁ bhujaṅgaṁ paṭhēdyastu bhaktyā
samādhāya cittē sadā śrībhavānīm |
trisandhyasvarūpāṁ trilōkaikavandyāṁ
sa muktō bhavētsarvapāpairajasram || 13 ||

iti śrī gāyatrī bhujaṅga stōtram |


See more śrī gāyatrī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed