Sri Gayathri Pancha Upachara Puja – śrī gāyatrī pañcopacāra pūjā


punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī gāyatrī devatā prītyarthaṃ pañcopacāra sahita śrī gāyatrī mahāmantra japaṃ kariṣye ||

gururbrahma gururviṣṇuḥ gururdevo maheśvaraḥ |
gurussākṣāt parabrahma tasmai śrī gurave namaḥ ||

gāyatrī āvāhanam –
omityekākṣa̍raṃ bra̱hma | agnirdevatā brahma̍ ityā̱rṣam |
gāyatraṃ chandaṃ | paramātma̍ṃ sarū̱paṃ | sāyujyaṃ vi̍niyo̱gam |
āyā̍tu̱ vara̍dā de̱vī̱ a̱kṣara̍ṃ brahma̱ sammi̍tam |
gā̱ya̱trī̎ṃ chanda̍sāṃ mā̱tedaṃ bra̍hma ju̱ṣasva̍ me ||

yadahnā̎tkuru̍te pā̱pa̱ṃ tadahnā̎tprati̱ mucya̍te |
yadrātriyā̎tkuru̍te pā̱pa̱ṃ tadrātriyā̎tprati̱ mucya̍te |
sarva̍va̱rṇe ma̍hāde̱vi̱ sa̱ndhyā vi̍dye sa̱rasva̍ti |
ojo̎si̱ saho̎si̱ balama̍si̱ bhrājo̎si de̱vānā̱ṃ dhāma̱nāmā̍si viśva̍masi vi̱śvāyu̱ssarva̍masi sa̱rvāyurabhibhūrom |
gāyatrīmāvā̍hayā̱mi̱ | sāvitrīmāvā̍hayā̱mi̱ | sarasvatīmāvā̍hayā̱mi̱ | chandarṣīnāvā̍hayā̱mi̱ | śriyamāvā̍hayā̱mi̱ ||

gāyatriyā gāyatrī chando viśvāmitra ṛṣiḥ savitā devatā agnirmukhaṃ brahmaśiro viṣṇur hṛdayagṃ rudraśśikhā pṛthivī yoniḥ prāṇāpānavyānodāna samānā sa prāṇā śvetavarṇā sāṅkhyāyana sagotrā gāyatrī caturvigṃ śatyakṣarā tripadā̍ ṣaṭku̱kṣi̱: pañcaśīrṣopanayane vi̍niyo̱ga̱: ||

karanyāsaḥ |
oṃ tatsavitu̱: brahmātmane aṅguṣṭhābhyāṃ namaḥ |
vare̎ṇya̱m viṣṇvātmane tarjanībhyāṃ namaḥ |
bha̱rgo̍ deva̱sya̍ rudrātmane madhyamābhyāṃ namaḥ |
dhī̱mahi satyātmane anāmikābhyāṃ namaḥ |
dhiyo̱ yona̍: jñānātmane kaniṣṭhikābhyāṃ namaḥ |
praco̱dayā̎t sarvātmane karatala karapṛṣṭhābhyāṃ namaḥ |

aṅganyāsaḥ |
oṃ tatsavitu̱: brahmātmane hṛdayāya namaḥ |
vare̎ṇya̱m viṣṇvātmane śirase svāhā |
bha̱rgo̍ deva̱sya̍ rudrātmane śikhāyai vaṣaṭ |
dhī̱mahi satyātmane kavacāya hum |
dhiyo̱ yona̍: jñānātmane netratrayāya vauṣaṭ |
praco̱dayā̎t sarvātmane astrāya phaṭ |

oṃ bhūrbhuva̱ssuva̱roṃ iti digbandhaḥ ||

dhyānam –
muktā vidruma hemanīla dhavalacchāyairmukhaistrīkṣaṇaiḥ
yuktāmindu nibaddha ratnamakuṭāṃ tattvārtha varṇātmikām |
gāyatrīṃ varadābhayāṅkuśa kaśāśśubhraṅkapālaṃ gadāṃ
śaṅkhaṃ cakramathāravindayugalaṃ hastairvahantīṃ bhaje ||

yo devassavitā’smākaṃ dhiyo dharmādigocarāḥ
prerayettasya yadbhargastadvareṇyamupāsmahe ||

pañcopacāra pūjā –

1) oṃ laṃ pṛthivyātmikāyai
śrī gāyatrī devyai gandhaṃ samarpayāmi |

2) oṃ haṃ ākāśātmikāyai
śrī gāyatrī devyai puṣpaiḥ pūjayāmi |

3) oṃ yaṃ vāyvātmikāyai
śrī gāyatrī devyai dhūpaṃ āghrāpayāmi |

4) oṃ raṃ agnyātmikāyai
śrī gāyatrī devyai dīpaṃ darśayāmi |

5) oṃ vaṃ amṛtātmikāyai
śrī gāyatrī devyai amṛta naivedyaṃ samarpayāmi |

oṃ saṃ sarvātmikāyai
śrī gāyatrī devyai sarvopacāra pūjāṃ samarpapayāmi |

|| gāyatrī mantra japam ||

uttara karanyāsaḥ |
oṃ tatsavitu̱: brahmātmane aṅguṣṭhābhyāṃ namaḥ |
vare̎ṇya̱m viṣṇvātmane tarjanībhyāṃ namaḥ |
bha̱rgo̍ deva̱sya̍ rudrātmane madhyamābhyāṃ namaḥ |
dhī̱mahi satyātmane anāmikābhyāṃ namaḥ |
dhiyo̱ yona̍: jñānātmane kaniṣṭhikābhyāṃ namaḥ |
praco̱dayā̎t sarvātmane karatala karapṛṣṭhābhyāṃ namaḥ |

aṅganyāsaḥ |
oṃ tatsavitu̱: brahmātmane hṛdayāya namaḥ |
vare̎ṇya̱m viṣṇvātmane śirase svāhā |
bha̱rgo̍ deva̱sya̍ rudrātmane śikhāyai vaṣaṭ |
dhī̱mahi satyātmane kavacāya hum |
dhiyo̱ yona̍: jñānātmane netratrayāya vauṣaṭ |
praco̱dayā̎t sarvātmane astrāya phaṭ |
oṃ bhūrbhuva̱ssuva̱roṃ iti digvimokaḥ ||

punaḥ dhyānam –
muktā vidruma hemanīla dhavalacchāyairmukhaistrīkṣaṇaiḥ
yuktāmindu nibaddha ratnamakuṭāṃ tattvārtha varṇātmikām |
gāyatrīṃ varadābhayāṅkuśa kaśāśśubhraṅkapālaṃ gadāṃ
śaṅkhaṃ cakramathāravindayugalaṃ hastairvahantīṃ bhaje ||

yo devassavitā’smākaṃ dhiyo dharmādigocarāḥ
prerayettasya yadbhargastadvareṇyamupāsmahe ||

samarpaṇam –
guhyādi guhya goptrī tvaṃ gṛhāṇā’smat kṛtaṃ japam |
siddhirbhavatu me devī tvat prasādān mayi sthirā ||

u̱ttame̍ śikha̍re jā̱te̱ bhū̱myāṃ pa̍rvata̱ mūrdha̍ni
brā̱hmaṇe̎bhyo’bhya̍nujñā̱tā̱ ga̱cchade̍vi ya̱thāsu̍kham |

mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvarī |
yatpūjitaṃ mayā devī paripūrṇaṃ tadastu te |

anayā pañcopacāra pūjayā bhagavatī sarvātmikā śrī gāyatrī devī suprītā suprasannā varadā bhavantu ||

oṃ śāntiḥ śāntiḥ śāntiḥ |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed