Sri Durga Devi Shodashopachara Puja – śrī durgā ṣoḍaśopacāra pūjā


pūrvāṅgaṃ paśyatu ||

haridrā gaṇapati pūjā paśyatu ||

punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī jagadambā prasādena sarvāpannivṛtyarthaṃ manovāñchāphala siddhyarthaṃ, mama samasta vyādhināśanadvārā kṣipramevārogyaprāptyarthaṃ, grahapīḍānivāraṇārthaṃ, piśācopadravādi sarvāriṣṭa nivāraṇārthaṃ kṣemāyuḥ sakalaiśvarya siddhyarthaṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrī durgā parādevī prītyarthaṃ, sambhavadbhiḥ dravyaiḥ sambhavadbhiḥ upacāraiśca sambhavatā niyamena sambhavitā prākāreṇa śrīsūkta vidhānena yāvacchakti dhyānāvāhanādi ṣoḍaśopacāra pūjāṃ kariṣye ||

prāṇapratiṣṭha –
oṃ asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱:
puna̍: prā̱ṇami̱ha no̎ dhehi̱ bhoga̎m |
jyokpa̍śyema̱ sūrya̍mu̱ccara̎nta̱
manu̍mate mṛ̱ḍayā̎ naḥ sva̱sti ||
a̱mṛta̱ṃ vai prā̱ṇā a̱mṛta̱māpa̍:
prā̱ṇāne̱va ya̍thāsthā̱namupa̍hvayate ||

sāṅgāṃ sāyudhāṃ savāhanāṃ saśaktiṃ patiputraparivāra sametaṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevī āvāhitā bhava sthāpitā bhava | suprasanno bhava varadā bhava | sthirāsanaṃ kuru prasīda prasīda ||

svāmini śrī jaganmātā yāvatpūjāvasānakam |
tāvattvaṃ prītibhāvena bimbe’smin sannidhiṃ kuru ||

dhyānam –
khaḍgaṃ cakragadeṣucāpaparighān śūlaṃ bhuśuṇḍīṃ śiraḥ
śaṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṅgabhūṣāvṛtām |
nīlāśmadyutimāsyapādadaśakāṃ seve mahākālikāṃ
yāmastaut svapite harau kamalajo hantuṃ madhuṃ kaiṭabham ||

akṣasrakparaśūgadeṣukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ
daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam |
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ pravālaprabhāṃ
seve sairibhamardinīmiha mahālakṣmīṃ sarojasthitām ||

ghaṇṭāśūlahalāni śaṅkhamusale cakraṃ dhanuḥ sāyakaṃ
hastābjairdadhatīṃ ghanāntavilasacchītāṃśutulyaprabhām |
gaurīdehasamudbhavāṃ trijagatāmādhārabhūtāṃ mahā-
-pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdinīm ||

siṃhasthā śaśiśekharā marakataprakhyaiścaturbhirbhujaiḥ
śaṅkhaṃ cakra dhanuḥ śarāṃśca dadhatī netraistribhiḥ śobhitā |
āmuktāṅgada hāra kaṅkaṇaraṇatkāñcīraṇannūpurā
durgā durgatihāriṇī bhavatu no ratnollasatkuṇḍalā ||

śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇi śrīdurgāparādevyai namaḥ dhyāyāmi |

āvāhanam –
hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ suva̱rṇa ra̍jata̱sra̍jām |
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱māva̍ha ||
āgaccha varade devi daityadarpavināśini |
pūjāṃ gṛhāṇa sumukhi namaste śaṅkarapriye ||
oṃ śrīdurgāparādevyai namaḥ āvāhayāmi |

āsanam –
tāṃ ma̱ ā va̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham ||
anekaratnasamyuktaṃ nānāmaṇigaṇānvitam |
idaṃ hemamayaṃ divyamāsanaṃ pratigṛhyatām ||
oṃ śrīdurgāparādevyai namaḥ navaratnakhacita suvarṇasiṃhāsanaṃ samarpayāmi |

pādyam –
a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍da pra̱bodhi̍nīm |
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍ de̱vī ju̍ṣatām ||
gaṅgādisarvatīrthebhya ānītaṃ toyamuttamam |
pādyārthaṃ te pradāsyāmi gṛhāṇa parameśvari ||
oṃ śrīdurgāparādevyai namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyam –
kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprākārāmā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm |
pa̱dme̱sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||
gandha puṣpākṣatairyuktamarghyaṃ sampāditaṃ mayā |
gṛhāṇa tvaṃ mahādevi prasannā bhava sarvadā ||
oṃ śrīdurgāparādevyai namaḥ hastayoḥ arghyaṃ samarpayāmi |

ācamanīyam –
ca̱ndrāṃ pra̍bhā̱sāṃ yaśa̍sā̱ jvala̍ntī̱ṃ śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām |
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye’la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe ||
karpūreṇa sugandhena vāsitaṃ svādu śītalam |
toyamācamanīyārthaṃ gṛhāṇa parameśvari ||
oṃ śrīdurgāparādevyai namaḥ mukhe ācamanīyaṃ samarpayāmi |

pañcāmṛta snānam –
kṣīram –
āpyā̍yasva̱ same̍tu te vi̱śvata̍ssoma̱ vṛṣṇi̍yam |
bhavā̱ vāja̍sya saṅga̱the ||
oṃ śrīdurgāparādevyai namaḥ kṣīreṇa snapayāmi |

dadhi –
da̱dhi̱krāvṇo̍akāriṣaṃ ji̱ṣṇoraśva̍sya vā̱jina̍: |
su̱ra̱bhi no̱ mukhā̍ kara̱tprāṇa̱ āyūg̍ṃṣi tāriṣat ||
oṃ śrīdurgāparādevyai namaḥ dadhnā snapayāmi |

ājyam –
śu̱krama̍si̱ jyoti̍rasi̱ tejo̍si de̱vova̍ssavi̱totpu̍nā̱tu
acchi̍dreṇa pa̱vitre̍ṇa̱ vaso̱ssūrya̍sya ra̱śmibhi̍: ||
oṃ śrīdurgāparādevyai namaḥ ājyena snapayāmi |

madhu –
madhu̱vātā̍ ṛtāya̱te madhu̍kṣaranti̱ sindha̍vaḥ |
mādhvī̎rnaḥ sa̱ntvauṣa̍dhīḥ |
madhu̱ nakta̍mu̱toṣa̍si̱ madhu̍ma̱tpārthi̍vagṃ raja̍: |
madhu̱dyaura̍stu naḥ pi̱tā |
madhu̍mānno̱ vana̱spati̱rmadhu̍māgṃ astu̱ sūrya̍: |
mādhvī̱rgāvo̍ bhavantu naḥ ||
oṃ śrīdurgāparādevyai namaḥ madhunā snapayāmi |

śarkarā –
svā̱duḥ pa̍vasva di̱vyāya̱ janma̍ne |
svā̱durindrā̎ya su̱havī̎tu nāmne |
svā̱durmi̱trāya̱ varu̍ṇāya vā̱yave̱ |
bṛha̱spata̍ye̱ madhu̍mā̱ṃ adā̎bhyaḥ ||
oṃ śrīdurgāparādevyai namaḥ śarkareṇa snapayāmi |

phalodakam –
yāḥ pha̱linī̱ryā a̍pha̱lā a̍pu̱ṣpāyāśca̍ pu̱ṣpiṇī̍: |
bṛha̱spati̍ prasūtā̱stāno̍ munca̱ntvagṃ ha̍saḥ ||
oṃ śrīdurgāparādevyai namaḥ phalodakena snapayāmi |

payo dadhi ghṛtaṃ caiva śarkarā madhu samyutam |
pañcāmṛtaṃ mayā”nītaṃ snānārthaṃ pratigṛhyatām ||
oṃ śrīdurgāparādevyai namaḥ pañcāmṛtasnānaṃ samarpayāmi |

snānam –
ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍ jā̱to vana̱spati̱stava̍ vṛ̱kṣo’tha̍ bi̱lvaḥ |
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱ yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ ||
śuddhaṃ yatsalilaṃ divyaṃ gaṅgājalasamaṃ smṛtam |
samarpitaṃ mayā bhaktyā snānārthaṃ pratigṛhyatām ||
oṃ śrīdurgāparādevyai namaḥ śuddhodaka snānaṃ samarpayāmi |
snānānantaraṃ śuddhācamanīyaṃ samarpayāmi |

vastram –
upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha |
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smi̱n kī̱rtimṛddhi̍ṃ da̱dātu̍ me ||
a̱bhi vastrā̍ suvasa̱nānya̍rṣā̱bhi dhe̱nūḥ su̱dughā̍: pū̱yamā̍naḥ |
a̱bhi ca̱ndrā bharta̍ve no̱ hira̍ṇyā̱bhyaśvā̍nra̱thino̍ deva soma ||
paṭṭayugmaṃ mayā dattaṃ kañcukena samanvitam |
paridhehi kṛpāṃ kṛtvā mātardurgārtināśinī ||
oṃ śrīdurgāparādevyai namaḥ vastrayugmaṃ samarpayāmi |

saubhāgyasūtram –
kṣu̱tpi̱pā̱sāma̍lāṃ jye̱ṣṭhāma̱la̱kṣmīrnā̍śayā̱myaham |
abhū̍ti̱masa̍mṛddhi̱ṃ ca̱ sa̱rvā̱n nirṇu̍da me̱ gṛhāt ||
saubhāgyasūtraṃ varade suvarṇamaṇisamyutam |
kaṇṭhe badhnāmi deveśi saubhāgyaṃ dehi me sadā ||
oṃ śrīdurgāparādevyai namaḥ saubhāgyasūtraṃ samarpayāmi |

gandham –
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m |
ī̱śvarīg̍ṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||
śrīkhaṇḍaṃ candanaṃ divyaṃ gandhāḍhyaṃ sumanoharam |
vilepanaṃ suraśreṣṭhe candanaṃ pratigṛhyatām ||
oṃ śrīdurgāparādevyai namaḥ candanaṃ samarpayāmi |

haridrācūrṇam –
haridrārañjite devi sukhasaubhāgyadāyini |
tasmāttvāṃ pūjayāmyatra sukhaṃ śāntiṃ prayaccha me ||
oṃ śrīdurgāparādevyai namaḥ haridrācūrṇaṃ samarpayāmi |

kuṅkumam –
kuṅkumaṃ kāmadaṃ divyaṃ kāminīkāmasambhavam |
kuṅkumenārcitā devī kuṅkumaṃ pratigṛhyatām ||
oṃ śrīdurgāparādevyai namaḥ kuṅkumaṃ samarpayāmi |

sindūram –
sindūramaruṇābhāsaṃ japākusumasannibham |
arpitaṃ te mayā bhaktyā prasīda parameśvari ||
oṃ śrīdurgāparādevyai namaḥ sindūraṃ samarpayāmi |

kajjalam –
cakṣubhyāṃ kajjalaṃ ramyaṃ subhage śāntikārakam |
karpūrajyotimutpannaṃ gṛhāṇa parameśvari ||
oṃ śrīdurgāparādevyai namaḥ kajjalaṃ samarpayāmi |

ābharaṇam –
mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi |
pa̱śū̱nāgṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: ||
hāra kaṅkaṇa keyūra mekhalā kuṇḍalādibhiḥ |
ratnāḍhyaṃ hīrakopetaṃ bhūṣaṇaṃ pratigṛhyatām ||
oṃ śrīdurgāparādevyai namaḥ ābharaṇāni samarpayāmi |

puṣpamālā –
ka̱rdame̍na pra̍jābhū̱tā ma̱yi̱ sambha̍va ka̱rdama |
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm ||
mālyādīni sugandhīni mālatyādīni bhaktitaḥ |
mayā”hṛtāni puṣpāṇi pūjārthaṃ pratigṛhyatām ||
oṃ śrīdurgāparādevyai namaḥ puṣpamālāṃ samarpayāmi |

athāṅga pūjā –
oṃ durgāyai namaḥ – pādau pūjayāmi |
oṃ girijāyai namaḥ – gulphau pūjayāmi |
oṃ aparṇāyai namaḥ – jānūnī pūjayāmi |
oṃ haripriyāyai namaḥ – ūrū pūjayāmi |
oṃ pārvatyai namaḥ – kaṭiṃ pūjayāmi |
oṃ āryāyai namaḥ – nābhiṃ pūjayāmi |
oṃ jaganmātre namaḥ – udaraṃ pūjayāmi |
oṃ maṅgalāyai namaḥ – kukṣiṃ pūjayāmi |
oṃ śivāyai namaḥ – hṛdayaṃ pūjayāmi |
oṃ maheśvaryai namaḥ – kaṇṭhaṃ pūjayāmi |
oṃ viśvavandyāyai namaḥ – skandhau pūjayāmi |
oṃ kālyai namaḥ – bāhū pūjayāmi |
oṃ ādyāyai namaḥ – hastau pūjayāmi |
oṃ varadāyai namaḥ – mukhaṃ pūjayāmi |
oṃ suvāṇyai namaḥ – nāsikāṃ pūjayāmi |
oṃ kamalākṣyai namaḥ – netre pūjayāmi |
oṃ ambikāyai namaḥ – śiraḥ pūjayāmi |
oṃ parādevyai namaḥ – sarvāṇyaṅgāni pūjayāmi |

aṣṭottaraśatanāma pūjā –

śrī durgā aṣṭottaraśatanāmāvalī – 1 paśyatu ||

śrī durgā aṣṭottaraśatanāmāvalī – 2 paśyatu ||

oṃ śrīdurgāparādevyai namaḥ aṣṭottaraśatanāma pūjāṃ samarpayāmi |

dhūpam –
āpa̍: sṛ̱jantu̍ snigdhā̱ni ci̱klī̱ta va̍sa me̱ gṛhe |
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le ||
vanaspatirasodbhūto gandhāḍhyo gandha uttamaḥ |
āghreyaḥ sarvadevānāṃ dhūpo’yaṃ pratigṛhyatām ||
oṃ śrīdurgāparādevyai namaḥ dhūpaṃ āghrāpayāmi |

dīpam –
ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭiṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm |
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱māva̍ha ||
sājyaṃ trivartisamyuktaṃ vahninā yojitaṃ mayā |
dīpaṃ gṛhāṇa deveśi trailokyatimirāpaham ||
oṃ śrīdurgāparādevyai namaḥ dīpaṃ darśayāmi |
dhūpa dīpānantaraṃ śuddhācamanīyaṃ samarpayāmi |

naivedyam –
ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭiṃ su̱varṇāṃ he̍mamā̱linīm |
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱māva̍ha ||
śarkarākhaṇḍakhādyāni dadhikṣīraghṛtāni ca |
āhārārthaṃ bhakṣyabhojyaṃ naivedyaṃ pratigṛhyatām ||
oṃ śrīdurgāparādevyai namaḥ naivedyaṃ samarpayāmi |

oṃ bhūrbhuva̱ssuva̍: | tatsa̍vitu̱rvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yo na̍: praco̱dayā̎t ||

satyaṃ tvā ṛtena pariṣiñcāmi
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ | oṃ vyā̱nāya̱ svāhā̎ |
oṃ u̱dā̱nāya̱ svāhā̎ | oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi | a̱mṛ̱tā̱pi̱dhā̱nama̍si |
uttarāpośanaṃ samarpayāmi | hastau prakṣālayāmi | pādau prakṣālayāmi | śuddhācamanīyaṃ samarpayāmi ||

ṛtuphalam –
idaṃ phalaṃ mayā devi sthāpitaṃ puratastava |
tena me saphalāvāptirbhavejjanmani janmani ||
oṃ śrīdurgāparādevyai namaḥ ṛtuphalaṃ samarpayāmi |

tāmbūlam –
tāṃ ma̱ ā va̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hira̍ṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎nvi̱ndeya̱ṃ puru̍ṣāna̱ham ||
pūgīphalaṃ mahaddivyaṃ nāgavallīdalairyutam |
elālavaṅgasamyuktaṃ tāmbūlaṃ pratigṛhyatām ||
oṃ śrīdurgāparādevyai namaḥ tāmbūlaṃ samarpayāmi |

nīrājanam –
sa̱mrāja̍ṃ ca vi̱rāja̍ṃ cābhi̱śrīryā ca̍ no gṛ̱he |
la̱kṣmī rā̱ṣṭrasya̱ yā mukhe̱ tayā̍ mā̱ sagṃ sṛ̱jāmasi ||
kadalīgarbhasambhūtaṃ karpūraṃ tu pradīpitam |
ārārtikamahaṃ kurve paśya māṃ varadā bhava ||
oṃ śrīdurgāparādevyai namaḥ karpūra nīrājanaṃ samarpayāmi |
nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi | namaskaromi |

mantrapuṣpam –

(durgā sūktam paśyatu >>)

oṃ kā̱tyā̱ya̱nāya̍ vi̱dmahe̍ kanyaku̱māri̍ dhīmahi |
tanno̍ durgiḥ praco̱dayā̎t ||
śraddhayā siktayā bhaktyā hārdrapremṇā samarpitaḥ |
mantrapuṣpāñjaliścāyaṃ kṛpayā pratigṛhyatām ||
oṃ śrīdurgāparādevyai namaḥ mantrapuṣpaṃ samarpayāmi |

pradakṣiṇā –
yāni kāni ca pāpāni janmāntarakṛtāni ca |
tāni tāni praṇaśyanti pradakṣiṇa pade pade |
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhava |
trāhi māṃ kṛpayā devī śaraṇāgatavatsale |
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa rakṣa maheśvari |
oṃ śrīdurgāparādevyai namaḥ ātmapradakṣiṇa namaskārān samarpayāmi |

sarvopacārāḥ –
oṃ śrīdurgāparādevyai namaḥ chatraṃ ācchādayāmi |
oṃ śrīdurgāparādevyai namaḥ cāmarairvījayāmi |
oṃ śrīdurgāparādevyai namaḥ nṛtyaṃ darśayāmi |
oṃ śrīdurgāparādevyai namaḥ gītaṃ śrāvayāmi |
oṃ śrīdurgāparādevyai namaḥ āndolikānnārohayāmi |
oṃ śrīdurgāparādevyai namaḥ aśvānārohayāmi |
oṃ śrīdurgāparādevyai namaḥ gajānārohayāmi |
yadyaddravyamapūrvaṃ ca pṛthivyāmatidurlabham |
devabhūpārhabhogyaṃ ca taddravyaṃ devi gṛhyatām ||
oṃ śrīdurgāparādevyai namaḥ samasta rājñīyopacārān devyopacārān samarpayāmi |

prārthanā –
yā devī madhukaiṭabhapramathinī yā māhiṣonmūlinī
yā dhūmrekṣaṇacaṇḍamuṇḍaśamanī yā raktabījāśinī |
yā śumbhādiniśumbhadaityadamanī yā siddhalakṣmī parā
sā caṇḍī navakoṭiśaktisahitā māṃ pātu viśveśvarī || 7 ||

kṣamā prārthanā –
aparādhasahasrāṇi kriyante’harniśaṃ mayā |
dāso’yamiti māṃ matvā kṣamasva parameśvari ||
āvāhanaṃ na jānāmi na jānāmi visarjanam |
pūjāṃ caiva na jānāmi kṣamyatāṃ parameśvari ||
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ sureśvari |
yatpūjitaṃ mayā devi paripūrṇaṃ tadastu me ||

anayā śrīsūkta vidhānena dhyānāvāhanādi ṣoḍaśopacāra pūjanena bhagavatī sarvātmikā śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevī suprītā suprasannā varadā bhavantu ||

tīrthaprasāda grahaṇam –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṃ śrīdurgāparādevī pādodakaṃ pāvanaṃ śubham ||
śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ prasādaṃ śirasā gṛhṇāmi |

oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai |
te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ ||
oṃ śānti̱: śānti̱: śānti̍: ||


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed