Sri Durga Saptashloki – śrī durgā saptaślōkī


śiva uvāca |
dēvī tvaṁ bhaktasulabhē sarvakāryavidhāyini |
kalau hi kāryasiddhyarthamupāyaṁ brūhi yatnataḥ ||

dēvyuvāca |
śr̥ṇu dēva pravakṣyāmi kalau sarvēṣṭasādhanam |
mayā tavaiva snēhēnāpyambāstutiḥ prakāśyatē ||

asya śrī durgā saptaślōkī stōtramantrasya nārāyaṇa r̥ṣiḥ, anuṣṭup chandaḥ, śrī mahākālī mahālakṣmī mahāsarasvatyō dēvatāḥ, śrī durgā prītyarthaṁ saptaślōkī durgāpāṭhē viniyōgaḥ |

jñānināmapi cētāṁsi dēvī bhagavatī hi sā |
balādākr̥ṣya mōhāya mahāmāyā prayacchati || 1 ||

durgē smr̥tā harasi bhītimaśēṣajantōḥ
svasthaiḥ smr̥tā matimatīva śubhāṁ dadāsi |
dāridryaduḥkha bhayahāriṇi kā tvadanyā
sarvōpakārakaraṇāya sadārdra cittā || 2 ||

sarvamaṅgalamāṅgalyē śivē sarvārthasādhikē |
śaraṇyē tryambakē gaurī nārāyaṇi namō:’stu tē || 3 ||

śaraṇāgatadīnārtaparitrāṇaparāyaṇē |
sarvasyārtiharē dēvi nārāyaṇi namō:’stu tē || 4 ||

sarvasvarūpē sarvēśē sarvaśaktisamanvitē |
bhayēbhyastrāhi nō dēvi durgē dēvi namō:’stu tē || 5 ||

rōgānaśēṣānapahaṁsi tuṣṭā-
ruṣṭā tu kāmān sakalānabhīṣṭān |
tvāmāśritānāṁ na vipannarāṇāṁ
tvāmāśritā hyāśrayatāṁ prayānti || 6 ||

sarvabādhāpraśamanaṁ trailōkyasyākhilēśvari |
ēvamēva tvayā kāryamasmadvairi vināśanam || 7 ||

iti śrī durgā saptaślōkī |


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Durga Saptashloki – śrī durgā saptaślōkī

Leave a Reply

error: Not allowed