Shri Ram Apaduddharaka Stotram – śrī rāma āpaduddhāraka stōtram


āpadāmapahartāraṁ dātāraṁ sarvasampadām |
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham ||

namaḥ kōdaṇḍahastāya sandhīkr̥taśarāya ca |
daṇḍitākhiladaityāya rāmāyāpannivāriṇē || 1 ||

āpannajanarakṣaikadīkṣāyāmitatējasē |
namō:’stu viṣṇavē tubhyaṁ rāmāyāpannivāriṇē || 2 ||

padāmbhōjarajassparśapavitramuniyōṣitē |
namō:’stu sītāpatayē rāmāyāpannivāriṇē || 3 ||

dānavēndramahāmattagajapañcāsyarūpiṇē |
namō:’stu raghunāthāya rāmāyāpannivāriṇē || 4 ||

mahijākucasaṁlagnakuṅkumāruṇavakṣasē |
namaḥ kalyāṇarūpāya rāmāyāpannivāriṇē || 5 ||

padmasambhava bhūtēśa munisaṁstutakīrtayē |
namō mārtāṇḍavaṁśyāya rāmāyāpannivāriṇē || 6 ||

haratyārtiṁ ca lōkānāṁ yō vā madhuniṣūdanaḥ |
namō:’stu harayē tubhyaṁ rāmāyāpannivāriṇē || 7 ||

tāpakāraṇasaṁsāragajasiṁhasvarūpiṇē |
namō vēdāntavēdyāya rāmāyāpannivāriṇē || 8 ||

raṅgattaraṅgajaladhigarvahr̥ccharadhāriṇē |
namaḥ pratāparūpāya rāmāyāpannivāriṇē || 9 ||

dārōpahitacandrāvataṁsadhyātasvamūrtayē |
namaḥ satyasvarūpāya rāmāyāpannivāriṇē || 10 ||

tārānāyakasaṅkāśavadanāya mahaujasē |
namō:’stu tāṭakāhantrē rāmāyāpannivāriṇē || 11 ||

ramyasānulasaccitrakūṭāśramavihāriṇē |
namaḥ saumitrisēvyāya rāmāyāpannivāriṇē || 12 ||

sarvadēvahitāsakta daśānanavināśinē |
namō:’stu duḥkhadhvaṁsāya rāmāyāpannivāriṇē || 13 ||

ratnasānunivāsaika vandyapādāmbujāya ca |
namastrailōkyanāthāya rāmāyāpannivāriṇē || 14 ||

saṁsārabandhamōkṣaikahētudhāmaprakāśinē |
namaḥ kaluṣasaṁhartrē rāmāyāpannivāriṇē || 15 ||

pavanāśuga saṅkṣipta mārīcādi surārayē |
namō makhaparitrātrē rāmāyāpannivāriṇē || 16 ||

dāmbhikētarabhaktaughamahadānandadāyinē |
namaḥ kamalanētrāya rāmāyāpannivāriṇē || 17 ||

lōkatrayōdvēgakara kumbhakarṇaśiraśchidē |
namō nīradadēhāya rāmāyāpannivāriṇē || 18 ||

kākāsuraikanayanaharallīlāstradhāriṇē |
namō bhaktaikavēdyāya rāmāyāpannivāriṇē || 19 ||

bhikṣurūpasamākrānta balisarvaikasampadē |
namō vāmanarūpāya rāmāyāpannivāriṇē || 20 ||

rājīvanētrasuspanda rucirāṅgasurōciṣē |
namaḥ kaivalyanidhayē rāmāyāpannivāriṇē || 21 ||

mandamārutasaṁvīta mandāradrumavāsinē |
namaḥ pallavapādāya rāmāyāpannivāriṇē || 22 ||

śrīkaṇṭhacāpadalanadhurīṇabalabāhavē |
namaḥ sītānuṣaktāya rāmāyāpannivāriṇē || 23 ||

rājarājasuhr̥dyōṣārcita maṅgalamūrtayē |
nama ikṣvākuvaṁśyāya rāmāyāpannivāriṇē || 24 ||

mañjulādarśaviprēkṣaṇōtsukaikavilāsinē |
namaḥ pālitabhaktāya rāmāyāpannivāriṇē || 25 ||

bhūribhūdhara kōdaṇḍamūrti dhyēyasvarūpiṇē |
namō:’stu tējōnidhayē rāmāyāpannivāriṇē || 26 ||

yōgīndrahr̥tsarōjātamadhupāya mahātmanē |
namō rājādhirājāya rāmāyāpannivāriṇē || 27 ||

bhūvarāhasvarūpāya namō bhūripradāyinē |
namō hiraṇyagarbhāya rāmāyāpannivāriṇē || 28 ||

yōṣāñjalivinirmukta lājāñcitavapuṣmatē |
namaḥ saundaryanidhayē rāmāyāpannivāriṇē || 29 ||

nakhakōṭivinirbhinnadaityādhipativakṣasē |
namō nr̥siṁharūpāya rāmāyāpannivāriṇē || 30 ||

māyāmānuṣadēhāya vēdōddharaṇahētavē |
namō:’stu matsyarūpāya rāmāyāpannivāriṇē || 31 ||

mitiśūnya mahādivyamahimnē mānitātmanē |
namō brahmasvarūpāya rāmāyāpannivāriṇē || 32 ||

ahaṅkārētarajana svāntasaudhavihāriṇē |
namō:’stu citsvarūpāya rāmāyāpannivāriṇē || 33 ||

sītālakṣmaṇasaṁśōbhipārśvāya paramātmanē |
namaḥ paṭ-ṭābhiṣiktāya rāmāyāpannivāriṇē || 34 ||

agrataḥ pr̥ṣṭhataścaiva pārśvataśca mahābalau |
ākarṇapūrṇadhanvānau rakṣētāṁ rāmalakṣmaṇau || 35 ||

sannaddhaḥ kavacī khaḍgī cāpabāṇadharō yuvā |
tiṣṭhanmamāgratō nityaṁ rāmaḥ pātu salakṣmaṇaḥ || 36 ||

āpadāmapahartāraṁ dātāraṁ sarvasampadām |
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham ||

phalaśruti |
imaṁ stavaṁ bhagavataḥ paṭhēdyaḥ prītamānasaḥ |
prabhātē vā pradōṣē vā rāmasya paramātmanaḥ || 1 ||

sa tu tīrtvā bhavāmbōdhimāpadassakalānapi |
rāmasāyujyamāpnōti dēvadēvaprasādataḥ || 2 ||

kārāgr̥hādibādhāsu samprāptē bahusaṅkaṭē |
āpannivārakastōtram paṭhēdyastu yathāvidhiḥ || 3 ||

samyōjyānuṣṭubhaṁ mantramanuślōkaṁ smaranvibhum |
saptāhātsarvabādhābhyō mucyatē nātra saṁśayaḥ || 4 ||

dvātriṁśadvārajapataḥ pratyahaṁ tu dr̥ḍhavrataḥ |
vaiśākhē bhānumālōkya pratyahaṁ śatasaṅkhyayā || 5 ||

dhanavān dhanadaprakhyassa bhavēnnātra saṁśayaḥ |
bahunātra kimuktēna yaṁ yaṁ kāmayatē naraḥ || 6 ||

taṁ taṁ kāmamavāpnōti stōtrēṇānēna mānavaḥ |
yantrapūjāvidhānēna japahōmāditarpaṇaiḥ || 7 ||

yastu kurvīta sahasā sarvānkāmānavāpnuyāt |
iha lōkē sukhī bhūtvā parē muktō bhaviṣyati || 8 ||


See more śrī rāma stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed