Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
āpadāmapahartāraṁ dātāraṁ sarvasampadām |
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham ||
namaḥ kōdaṇḍahastāya sandhīkr̥taśarāya ca |
daṇḍitākhiladaityāya rāmāyāpannivāriṇē || 1 ||
āpannajanarakṣaikadīkṣāyāmitatējasē |
namō:’stu viṣṇavē tubhyaṁ rāmāyāpannivāriṇē || 2 ||
padāmbhōjarajassparśapavitramuniyōṣitē |
namō:’stu sītāpatayē rāmāyāpannivāriṇē || 3 ||
dānavēndramahāmattagajapañcāsyarūpiṇē |
namō:’stu raghunāthāya rāmāyāpannivāriṇē || 4 ||
mahijākucasaṁlagnakuṅkumāruṇavakṣasē |
namaḥ kalyāṇarūpāya rāmāyāpannivāriṇē || 5 ||
padmasambhava bhūtēśa munisaṁstutakīrtayē |
namō mārtāṇḍavaṁśyāya rāmāyāpannivāriṇē || 6 ||
haratyārtiṁ ca lōkānāṁ yō vā madhuniṣūdanaḥ |
namō:’stu harayē tubhyaṁ rāmāyāpannivāriṇē || 7 ||
tāpakāraṇasaṁsāragajasiṁhasvarūpiṇē |
namō vēdāntavēdyāya rāmāyāpannivāriṇē || 8 ||
raṅgattaraṅgajaladhigarvahr̥ccharadhāriṇē |
namaḥ pratāparūpāya rāmāyāpannivāriṇē || 9 ||
dārōpahitacandrāvataṁsadhyātasvamūrtayē |
namaḥ satyasvarūpāya rāmāyāpannivāriṇē || 10 ||
tārānāyakasaṅkāśavadanāya mahaujasē |
namō:’stu tāṭakāhantrē rāmāyāpannivāriṇē || 11 ||
ramyasānulasaccitrakūṭāśramavihāriṇē |
namaḥ saumitrisēvyāya rāmāyāpannivāriṇē || 12 ||
sarvadēvahitāsakta daśānanavināśinē |
namō:’stu duḥkhadhvaṁsāya rāmāyāpannivāriṇē || 13 ||
ratnasānunivāsaika vandyapādāmbujāya ca |
namastrailōkyanāthāya rāmāyāpannivāriṇē || 14 ||
saṁsārabandhamōkṣaikahētudhāmaprakāśinē |
namaḥ kaluṣasaṁhartrē rāmāyāpannivāriṇē || 15 ||
pavanāśuga saṅkṣipta mārīcādi surārayē |
namō makhaparitrātrē rāmāyāpannivāriṇē || 16 ||
dāmbhikētarabhaktaughamahadānandadāyinē |
namaḥ kamalanētrāya rāmāyāpannivāriṇē || 17 ||
lōkatrayōdvēgakara kumbhakarṇaśiraśchidē |
namō nīradadēhāya rāmāyāpannivāriṇē || 18 ||
kākāsuraikanayanaharallīlāstradhāriṇē |
namō bhaktaikavēdyāya rāmāyāpannivāriṇē || 19 ||
bhikṣurūpasamākrānta balisarvaikasampadē |
namō vāmanarūpāya rāmāyāpannivāriṇē || 20 ||
rājīvanētrasuspanda rucirāṅgasurōciṣē |
namaḥ kaivalyanidhayē rāmāyāpannivāriṇē || 21 ||
mandamārutasaṁvīta mandāradrumavāsinē |
namaḥ pallavapādāya rāmāyāpannivāriṇē || 22 ||
śrīkaṇṭhacāpadalanadhurīṇabalabāhavē |
namaḥ sītānuṣaktāya rāmāyāpannivāriṇē || 23 ||
rājarājasuhr̥dyōṣārcita maṅgalamūrtayē |
nama ikṣvākuvaṁśyāya rāmāyāpannivāriṇē || 24 ||
mañjulādarśaviprēkṣaṇōtsukaikavilāsinē |
namaḥ pālitabhaktāya rāmāyāpannivāriṇē || 25 ||
bhūribhūdhara kōdaṇḍamūrti dhyēyasvarūpiṇē |
namō:’stu tējōnidhayē rāmāyāpannivāriṇē || 26 ||
yōgīndrahr̥tsarōjātamadhupāya mahātmanē |
namō rājādhirājāya rāmāyāpannivāriṇē || 27 ||
bhūvarāhasvarūpāya namō bhūripradāyinē |
namō hiraṇyagarbhāya rāmāyāpannivāriṇē || 28 ||
yōṣāñjalivinirmukta lājāñcitavapuṣmatē |
namaḥ saundaryanidhayē rāmāyāpannivāriṇē || 29 ||
nakhakōṭivinirbhinnadaityādhipativakṣasē |
namō nr̥siṁharūpāya rāmāyāpannivāriṇē || 30 ||
māyāmānuṣadēhāya vēdōddharaṇahētavē |
namō:’stu matsyarūpāya rāmāyāpannivāriṇē || 31 ||
mitiśūnya mahādivyamahimnē mānitātmanē |
namō brahmasvarūpāya rāmāyāpannivāriṇē || 32 ||
ahaṅkārētarajana svāntasaudhavihāriṇē |
namō:’stu citsvarūpāya rāmāyāpannivāriṇē || 33 ||
sītālakṣmaṇasaṁśōbhipārśvāya paramātmanē |
namaḥ paṭ-ṭābhiṣiktāya rāmāyāpannivāriṇē || 34 ||
agrataḥ pr̥ṣṭhataścaiva pārśvataśca mahābalau |
ākarṇapūrṇadhanvānau rakṣētāṁ rāmalakṣmaṇau || 35 ||
sannaddhaḥ kavacī khaḍgī cāpabāṇadharō yuvā |
tiṣṭhanmamāgratō nityaṁ rāmaḥ pātu salakṣmaṇaḥ || 36 ||
āpadāmapahartāraṁ dātāraṁ sarvasampadām |
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham ||
phalaśruti |
imaṁ stavaṁ bhagavataḥ paṭhēdyaḥ prītamānasaḥ |
prabhātē vā pradōṣē vā rāmasya paramātmanaḥ || 1 ||
sa tu tīrtvā bhavāmbōdhimāpadassakalānapi |
rāmasāyujyamāpnōti dēvadēvaprasādataḥ || 2 ||
kārāgr̥hādibādhāsu samprāptē bahusaṅkaṭē |
āpannivārakastōtram paṭhēdyastu yathāvidhiḥ || 3 ||
samyōjyānuṣṭubhaṁ mantramanuślōkaṁ smaranvibhum |
saptāhātsarvabādhābhyō mucyatē nātra saṁśayaḥ || 4 ||
dvātriṁśadvārajapataḥ pratyahaṁ tu dr̥ḍhavrataḥ |
vaiśākhē bhānumālōkya pratyahaṁ śatasaṅkhyayā || 5 ||
dhanavān dhanadaprakhyassa bhavēnnātra saṁśayaḥ |
bahunātra kimuktēna yaṁ yaṁ kāmayatē naraḥ || 6 ||
taṁ taṁ kāmamavāpnōti stōtrēṇānēna mānavaḥ |
yantrapūjāvidhānēna japahōmāditarpaṇaiḥ || 7 ||
yastu kurvīta sahasā sarvānkāmānavāpnuyāt |
iha lōkē sukhī bhūtvā parē muktō bhaviṣyati || 8 ||
See more śrī rāma stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.