Sri Anjaneya Shodasopachara Puja – śrī āñjaneya ṣoḍaśopacāra pūjā


pūrvāṅgaṃ paśyatu ||

haridrā gaṇapati pūjā paśyatu ||

punaḥ saṅkalpaṃ –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau mama saṅkalpita manovāñchāphala siddhyarthaṃ iṣṭakāmyārtha siddhyarthaṃ śrīmadāñjaneya svāmi devatā prītyarthaṃ yathāśakti ṣoḍaśopacāra pūjāṃ kariṣye ||

dhyānam –
atulitabaladhāmaṃ svarṇaśailābhadehaṃ
danujavanakṛśānuṃ jñānināmagragaṇyam |
sakalaguṇanidhānaṃ vānarāṇāmadhīśaṃ
raghupatipriyabhaktaṃ vātajātaṃ namāmi ||
goṣpadīkṛtavārīśaṃ maśakīkṛtarākṣasam |
rāmāyaṇamahāmālāratnaṃ vande’nilātmajam ||
oṃ śrī hanumate namaḥ dhyāyāmi |

āvāhanam –
rāmacandrapadāmbhojayugala sthiramāsanam |
āvāhayāmi varadaṃ hanūmantamabhīṣṭadam ||
oṃ śrī hanumate namaḥ āvāhayāmi |

āsanam –
navaratnanibaddhāśraṃ caturaśraṃ suśobhanam |
sauvarṇamāsanaṃ tubhyaṃ dāsyāmi kapināyaka ||
oṃ śrī hanumate namaḥ siṃhāsanaṃ samarpayāmi |

pādyam –
suvarṇakalaśānītaṃ gaṅgādi salilairyutam |
pādayoḥ pādyamanaghaṃ pratigṛhya prasīda me ||
oṃ śrī hanumate namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyam –
lakṣmaṇaprāṇasaṃrakṣa sītāśokavināśana |
gṛhāṇārghyaṃ mayā dattaṃ añjanāpriyanandana ||
oṃ śrī hanumate namaḥ hastayoḥ arghyaṃ samarpayāmi |

ācamanīyam –
vālāgrasetubandhāya śatānanavadhāya ca |
tubhyamācamanaṃ dattaṃ pratigṛhṇīṣva mārute ||
oṃ śrī hanumate namaḥ mukhe ācamanīyaṃ samarpayāmi |

madhuparkam –
arjunadhvajasaṃvāsa daśānanamadāpaha |
madhuparkaṃ pradāsyāmi hanuman pratigṛhyatām ||
oṃ śrī hanumate namaḥ madhuparkaṃ samarpayāmi |

snānam –
gaṅgādisarvatīrthebhyaḥ samānītairnavodakaiḥ |
bhavantaṃ snapayiṣyāmi kapināyaka gṛhyatām ||
oṃ śrī hanumate namaḥ śuddhodaka snānaṃ samarpayāmi |
snānānantaraṃ śuddha ācamanīyaṃ samarpayāmi |

vastram –
pītāmbaramidaṃ tubhyaṃ taptahāṭakasannibham |
dāsyāmi vānaraśreṣṭha saṅgṛhāṇa namo’stu te ||
uttarīyaṃ tu dāsyāmi saṃsārottārakāraṇa |
gṛhāṇa ca mayā prītyā dattaṃ dhatsva yathāvidhi ||
oṃ śrī hanumate namaḥ vastrayugmaṃ samarpayāmi |

yajñopavītam –
navabhistantubhiryuktaṃ triguṇaṃ devatāmayam |
upavītaṃ cottarīyaṃ gṛhāṇa rāmakiṅkara ||
oṃ śrī hanumate namaḥ yajñopavītaṃ samarpayāmi |

gandham –
kastūrīkuṅkumāmiśraṃ karpūrāgaruvāsitam |
śrīcandanaṃ tu dāsyāmi gṛhyatāṃ hanumatprabho ||
oṃ śrī hanumate namaḥ divya śrīcandanaṃ samarpayāmi |

ābharaṇam –
bhūṣaṇāni mahārhāṇi kirīṭapramukhānyaham |
tubhyaṃ dāsyāmi sarveśa gṛhāṇa kapināyaka ||
oṃ śrī hanumate namaḥ sarvābharaṇāni samarpayāmi |

akṣatān –
śālīyānakṣatān ramyān padmarāgasamaprabhān |
akhaṇḍān khaṇḍitadhvānta svīkuruṣva dayānidhe ||
oṃ śrī hanumate namaḥ akṣatān samarpayāmi |

puṣpāṇi –
sugandhīni surūpāṇi vanyāni vividhāni ca |
campakādīni puṣpāṇi kamalānyutpalāni ca ||
tulasīdala bilvāni manasā kalpitāni ca |
gṛhāṇa hanumaddeva praṇato’smi padāmbuje ||
oṃ śrī hanumate namaḥ nānāvidha parimala patra puṣpāṇi samarpayāmi |

atha aṅgapūjā –
oṃ mārutaye namaḥ – pādau pūjayāmi |
oṃ sugrīvasakhāya namaḥ – gulphau pūjayāmi |
oṃ aṅgadamitrāya namaḥ – jaṅghe pūjayāmi |
oṃ rāmadāsāya namaḥ – ūrū pūjayāmi |
oṃ akṣaghnāya namaḥ – kaṭiṃ pūjayāmi |
oṃ laṅkādahanāya namaḥ – vālaṃ pūjayāmi |
oṃ sañjīvananagāhartre namaḥ – skandhau pūjayāmi |
oṃ saumitriprāṇadātre namaḥ – vakṣaḥsthalaṃ pūjayāmi |
oṃ kuṇṭhitadaśakaṇṭhāya namaḥ – kaṇṭhaṃ pūjayāmi |
oṃ rāmābhiṣekakāriṇe namaḥ – hastau pūjayāmi |
oṃ mantraracitarāmāyaṇāya namaḥ – vaktraṃ pūjayāmi |
oṃ prasannavadanāya namaḥ – vadanaṃ pūjayāmi |
oṃ piṅgalanetrāya namaḥ – netrau pūjayāmi |
oṃ śrutiparāyaṇāya namaḥ – śrotre pūjayāmi |
oṃ ūrdhvapuṇḍradhāriṇe namaḥ – lalāṭaṃ pūjayāmi |
oṃ maṇikaṇṭhamālikāya namaḥ – śiraḥ pūjayāmi |
oṃ sarvābhīṣṭapradāya namaḥ – sarvāṇyaṅgani pūjayāmi |

atha aṣṭottaraśatanāma pūjā –

śrī āñjaneya aṣṭottaraśatanāmāvalī paśyatu |

oṃ śrī hanumate namaḥ aṣṭottaraśatanāma pūjāṃ samarpayāmi |

dhūpam –
divyaṃ saguggulaṃ ramyaṃ daśāṅgena samanvitam |
gṛhāṇa mārute dhūpaṃ supriyaṃ ghrāṇatatparam ||
oṃ śrī hanumate namaḥ dhūpaṃ āghrāpayāmi |

dīpam –
sājyaṃ trivarti samyuktaṃ vahninā yojitaṃ mayā |
gṛhāṇa maṅgalaṃ dīpaṃ trailokya timirāpaham ||
suprakāśo mahādīpaḥ sarvatastimirāpahaḥ |
sabāhyābhyantaraṃ jyotirdīpo’yaṃ pratigṛhyatām ||
oṃ śrī hanumate namaḥ dīpaṃ darśayāmi |

naivedyam –
maṇipātra sahasrāḍhyaṃ divyānnaṃ ghṛtapāyasaṃ
āpūpalaḍḍūkopetaṃ madhurāmraphalairyutam |
hiṅgū jīraka samyuktaṃ ṣaḍrasopetamuttamaṃ
naivedyamarpayāmyadya gṛhāṇedaṃ kapīśvara ||
oṃ śrī hanumate namaḥ naivedyaṃ samarpayāmi |

oṃ bhūrbhuva̱ssuva̍: | tatsa̍vitu̱rvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yo na̍: praco̱dayā̎t ||

satyaṃ tvā ṛtena pariṣiñcāmi
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ | oṃ vyā̱nāya̱ svāhā̎ |
oṃ u̱dā̱nāya̱ svāhā̎ | oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi | a̱mṛ̱tā̱pi̱dhā̱nama̍si |
uttarāpośanaṃ samarpayāmi | hastau prakṣālayāmi | pādau prakṣālayāmi | śuddhācamanīyaṃ samarpayāmi ||

tāmbūlam –
nāgavallīdalopetaṃ kramukairmadhurairyutam |
tāmbūlamarpayāmyadya karpūrādi suvāsitam ||
oṃ śrī hanumate namaḥ tāmbūlaṃ samarpayāmi |

nīrājanam –
ārārtikaṃ tamohāri śatasūrya samaprabham |
arpayāmi tava prītyai andhakāra niṣūdanam ||
oṃ śrī hanumate namaḥ karpūra nīrājanaṃ samarpayāmi |
nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi | namaskaromi |

mantrapuṣpam –
oṃ āñjaneyāya vidmahe vāyuputrāya dhīmahi tanno hanumat pracodayāt ||
oṃ śrī hanumate namaḥ mantrapuṣpaṃ samarpayāmi |

ātmapradakṣiṇa-
yāni kāni ca pāpāni janmāntarakṛtāni ca |
tāni tāni praṇaśyanti pradakṣiṇa pade pade |
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhava |
trāhi māṃ kṛpayā deva śaraṇāgatavatsala |
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa rakṣa kapīśvara |
oṃ śrī hanumate namaḥ ātmapradakṣiṇa namaskārān samarpayāmi |

sarvopacārāḥ –
oṃ śrī hanumate namaḥ chatraṃ ācchādayāmi |
oṃ śrī hanumate namaḥ cāmarairvījayāmi |
oṃ śrī hanumate namaḥ nṛtyaṃ darśayāmi |
oṃ śrī hanumate namaḥ gītaṃ śrāvayāmi |
oṃ śrī hanumate namaḥ āndolikānārohayāmi |
oṃ śrī hanumate namaḥ aśvānārohayāmi |
oṃ śrī hanumate namaḥ gajānārohayāmi |
samasta rājopacārān devopacārān samarpayāmi |

prārthanā –
manojavaṃ mārutatulyavegaṃ
jitendriyaṃ buddhimatāṃ variṣṭham |
vātātmajaṃ vānarayūthamukhyaṃ
śrīrāmadūtaṃ śirasā namāmi || 1 ||
āñjaneyamatipāṭalānanaṃ
kāñcanādrikamanīyavigraham |
pārijātatarumūlavāsinaṃ
bhāvayāmi pavamānanandanam || 2 ||
markaṭeśa mahotsāha sarvasiddhipradāyaka |
śatrūn saṃhara māṃ rakṣa śriyaṃ dāpaya me prabho || 3 ||

kṣamā prārthanā –
aparādha sahasrāṇi kriyante’harniśaṃ mayā |
dāso’yamiti māṃ matvā kṣamasva kapināyaka |
āvāhanaṃ na jānāmi na jānāmi visarjanam |
pūjāvidhiṃ na jānāmi kṣamasva vānarottama |
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ kapīśvara |
yatpūjitaṃ mayā deva paripūrṇaṃ tadastu te |

anayā dhyāna āvāhanādi ṣoḍaśopacāra pūjayā bhagavān sarvātmakaḥ śrīmadāñjaneya svāmi suprītā suprasannā varadā bhavantu ||

tīrthaprasāda grahaṇam –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam |
samasta pāpakṣayakaraṃ śrīāñjaneya pādodakaṃ pāvanaṃ śubham ||
śrī āñjaneyāya namaḥ prasādaṃ śirasā gṛhṇāmi |

oṃ śāntiḥ śāntiḥ śāntiḥ ||


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed