Sri Kubera Puja Vidhanam – śrī kubera ṣoḍaśopacāra pūjā


pūrvāṅgaṃ paśyatu ||

haridrā gaṇapati pūjā paśyatu ||

mahālakṣmi pūjā paśyatu |

punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau mama sahakuṭumbasya mama ca sarveṣāṃ kṣema sthairya dhairya vīrya vijaya abhaya āyurārogya aṣṭaiśvaryābhivṛddhyarthaṃ putrapautra abhivṛddhyarthaṃ samasta maṅgalāvāptyarthaṃ dhana kanaka vastu vāhana dhenu kāñcana siddhyarthaṃ mama manaścintita sakala kārya anukūlatā siddhyarthaṃ sarvābhīṣṭa siddhyarthaṃ śrī sūkta vidhānena śrī kubera ṣoḍaśopacāra pūjāṃ kariṣye ||

asmin bimbe sāṅgaṃ sāyudhaṃ savāhanaṃ saparivārasameta śrī kubera svāminaṃ āvāhayāmi sthāpayāmi pūjayāmi ||

dhyānam –
manuja bāhya vimāna vara sthitaṃ
garuḍa ratnanibhaṃ nidhināyakam |
śivasakhaṃ mukuṭādi vibhūṣitaṃ
vara gade dadhataṃ bhaja tundilam ||
kuberaṃ manujāsīnaṃ sagarvaṃ garvavigraham |
svarṇacchāyaṃ gadāhastaṃ uttarādhipatiṃ smaret ||
oṃ śrī kubera svāmine namaḥ dhyāyāmi |

āvāhanam –
hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām |
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ||
āvāhayāmi deveśa kubera varadāyaka |
śaktisamyuta māṃ rakṣa bimbe’smin sannidhiṃ kuru ||
oṃ śrī kubera svāmine namaḥ āvāhayāmi |

āsanam –
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham ||
vicitraratnakhacitaṃ divyāmbarasamanvitam |
kalpitaṃ ca mayā bhaktyā svīkuruṣva dayānidhe ||
oṃ śrī kubera svāmine namaḥ navaratnakhacita suvarṇa siṃhāsanaṃ samarpayāmi |

pādyam –
a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm |
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām ||
sarvatīrtha samānītaṃ pādyaṃ gandhādi samyutam |
yakṣeśvara gṛhāṇedaṃ bhagavan bhaktavatsala ||
oṃ śrī kubera svāmine namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyam –
kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprā̱kārā̍mā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm |
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||
raktagandhākṣatopetaṃ salilaṃ pāvanaṃ śubham |
arghyaṃ gṛhāṇa deveśa yakṣarāja dhanapriya ||
oṃ śrī kubera svāmine namaḥ hastayoḥ arghyaṃ samarpayāmi |

ācamanīyam –
ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām |
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye’la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe ||
kubera devadeveśa sarvasiddhipradāyaka |
mayā dattaṃ yakṣarāja gṛhāṇācamanīyakam ||
oṃ śrī kubera svāmine namaḥ mukhe ācamanīyaṃ samarpayāmi |

snānam –
ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ |
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ ||
gaṅgādi sarvatīrthebhyairānītaṃ toyamuttamam |
bhaktyā samarpitaṃ tubhyaṃ gṛhāṇa dhananāyaka ||
oṃ śrī kubera svāmine namaḥ śuddhodaka snānaṃ samarpayāmi |
snānānantaraṃ śuddha ācamanīyaṃ samarpayāmi |

vastram –
upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha |
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me ||
raktavastradvayaṃ cāru devayogyaṃ ca maṅgalam |
śubhapradaṃ gṛhāṇa tvaṃ rakṣa yakṣakuleśvara ||
oṃ śrī kubera svāmine namaḥ vastrārthaṃ akṣatān samarpayāmi |

yajñopavītam –
kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāma̍la̱kṣmīṃ nā̍śayā̱myaham |
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t ||
svarṇasūtrasamāyuktaṃ upavītaṃ dhaneśvara |
uttarīyeṇa sahitaṃ gṛhāṇa dhananāyaka ||
oṃ śrī kubera svāmine namaḥ yajñopavītārthaṃ akṣatān samarpayāmi |

gandham –
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m |
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||
candanāgaru karpūra kastūrī kuṅkumānvitam |
gandhaṃ gṛhāṇa vitteśa sarvasiddhipradāyaka ||
oṃ śrī kubera svāmine namaḥ divya śrī candanaṃ samarpayāmi |
oṃ śrī kubera svāmine namaḥ haridrā kuṅkuma kajjala kastūrī gorojanādi sugandha dravyāṇi samarpayāmi |

ābharaṇam –
mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi |
pa̱śū̱nāṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: ||
ratnakaṅkaṇa vaiḍhūrya muktāhārādikāni ca |
suprasannena manasā dattāni svīkuruṣva bhoḥ ||
oṃ śrī kubera svāmine namaḥ ābharaṇārthaṃ akṣatān samarpayāmi |

puṣpāṇi –
ka̱rdame̍na pra̍jābhū̱tā̱ ma̱yi̱ sambha̍va ka̱rdama |
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm ||
mālyādīni sugandhīni mālatyādīni vai prabho |
mayāhṛtāni pūjārthaṃ puṣpāṇi pratigṛhyatām ||
oṃ śrī kubera svāmine namaḥ nānāvidha parimala patra puṣpāṇi samarpayāmi |

aṅgapūjā –
oṃ alakāpurādhīśāya namaḥ – pādau pūjayāmi |
oṃ guhyeśvarāya namaḥ – gulphau pūjayāmi |
oṃ kośādhīśāya namaḥ – jaṅghe pūjayāmi |
oṃ divyāmbaradharāya namaḥ – ūrūṃ pūjayāmi |
oṃ yakṣarājāya namaḥ – kaṭiṃ pūjayāmi |
oṃ aśvārūḍhāya namaḥ – nābhiṃ pūjayāmi |
oṃ śivapriyāya namaḥ – hṛdayaṃ pūjayāmi |
oṃ dhanādhipāya namaḥ – bāhūn pūjayāmi |
oṃ maṇikarṇikāya namaḥ – kaṇṭhaṃ pūjayāmi |
oṃ prasannavadanāya namaḥ – mukhaṃ pūjayāmi |
oṃ sunāsikāya namaḥ – nāsikāṃ pūjayāmi |
oṃ viśālanetrāya namaḥ – netrau pūjayāmi |
oṃ kuberāya namaḥ – sarvāṇyaṅgāni pūjayāmi |

aṣṭottaraśatanāma pūjā –

śrī kubera aṣṭottaraśatanāmāvalī paśyatu |

dhūpam –
āpa̍: sṛ̱jantu̍ sni̱gdhā̱ni̱ ci̱klī̱ta va̍sa me̱ gṛhe |
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le ||
daśāṅgaṃ guggulopetaṃ sugandhaṃ sumanoharam |
dhūpaṃ kubera gṛhṇīṣva prasanno bhava sarvadā ||
oṃ śrī kubera svāmine namaḥ dhūpaṃ āghrāpayāmi |

dīpam –
ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭi̱ṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm |
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ ā va̍ha ||
sājyaṃ trivartisamyuktaṃ vahinā dyotitaṃ mayā
gṛhāṇa maṅgalaṃ dīpaṃ yakṣeśvara namo’stu te ||
oṃ śrī kubera svāmine namaḥ dīpaṃ darśayāmi |

naivedyam –
ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ su̱va̱rṇāṃ he̍mamā̱linīm |
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ ā va̍ha ||
naivedyaṃ ṣaḍrasopetaṃ phalayuktaṃ manoharam |
idaṃ gṛhāṇa naivedyaṃ mayā dattaṃ dhanādhipa ||
oṃ śrī kubera svāmine namaḥ naivedyaṃ samarpayāmi |

oṃ bhūrbhuva̱ssuva̍: | tatsa̍vitu̱rvare̎ṇya̱m |
bha̱rgo̍ de̱vasya̍ dhīmahi |
dhiyo̱ yo na̍: praco̱dayā̎t ||

satyaṃ tvā ṛtena pariṣiñcāmi (ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ | oṃ vyā̱nāya̱ svāhā̎ |
oṃ u̱dā̱nāya̱ svāhā̎ | oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi | a̱mṛ̱tā̱pi̱dhā̱nama̍si |
uttarāpośanaṃ samarpayāmi | hastau prakṣālayāmi | pādau prakṣālayāmi |
śuddhācamanīyaṃ samarpayāmi |

tāmbūlam –
tāṃ ma̱ ā va̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hi̍raṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎nvi̱ndeya̱ṃ puru̍ṣāna̱ham ||
pūgīphalaiḥ sakarpūrairnāgavallī dalairyutam |
muktācūrṇasamāyuktaṃ tāmbūlaṃ pratigṛhyatām ||
oṃ śrī kubera svāmine namaḥ tāmbūlaṃ samarpayāmi |

nīrājanam –
sa̱mrāja̍ṃ ca vi̱rāja̍ṃ cābhi̱śrīryā ca̍ no gṛ̱he |
la̱kṣmī rā̱ṣṭrasya̱ yā mukhe̱ tayā̍ mā̱ sagṃ sṛ̱jāmasi |
santata śrīrastu samasta maṅgalāni bhavantu |
nitya śrīrastu nityamaṅgalāni bhavantu ||
oṃ śrī kubera svāmine namaḥ karpūra nīrājanaṃ darśayāmi |
nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi |
namaskaromi |

mantrapuṣpam –
oṃ rā̱jā̱dhi̱rā̱jāya̍ prasahyasā̱hine̎ |
namo̍ va̱yaṃ vai̎śrava̱ṇāya̍ kurmahe |
sa me̱ kāmā̱nkāma̱kāmā̍ya̱ mahyam̎ |
kā̱me̱śva̱ro vai̎śrava̱ṇo da̍dātu |
ku̱be̱rāya̍ vaiśrava̱ṇāya̍ ma̱hā̱rā̱jāya̱ nama̍: ||

oṃ yakṣarājāya vidmahe vaiśravaṇāya dhīmahi tanno kuberaḥ pracodayāt ||

oṃ śrīṃ hrīṃ klīṃ śrīṃ klīṃ vitteśvarāya namaḥ |
oṃ hrīṃ śrīṃ hrīṃ kuberāya namaḥ |
oṃ yakṣāya kuberāya vaiśravaṇāya dhanadhānyādhipataye dhanadhānyasamṛddhiṃ me dehi dāpaya svāhā ||

oṃ śrī kubera svāmine namaḥ suvarṇa divya mantrapuṣpaṃ samarpayāmi |

ātmapradakṣiṇa namaskāram –
yānikāni ca pāpāni janmāntarakṛtāni ca
tāni tāni praṇaśyanti pradakṣiṇa pade pade |
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhava
trāhi māṃ kṛpayā deva śaraṇāgatavatsalā |
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa rakṣa maheśvara |
oṃ śrī kubera svāmine namaḥ ātmapradakṣiṇa namaskārān samarpayāmi |

sāṣṭāṅga namaskāram –
urasā śirasā dṛṣṭyā manasā vacasā tathā |
padbhyāṃ karābhyāṃ karṇābhyāṃ praṇāmoṣṭāṅgamucyate ||
oṃ śrī kubera svāmine namaḥ sāṣṭāṅga namaskārān samarpayāmi |

prārthanā –
dhanadāya namastubhyaṃ nidhipadmādhipāya ca |
bhavantu tvatprasādānme dhanadhānyādisampadaḥ ||
oṃ śrī kubera svāmine namaḥ prārthanā namaskārān samarpayāmi |

punaḥ pūjā –
oṃ śrī kubera svāmine namaḥ chatramācchādayāmi |
oṃ śrī kubera svāmine namaḥ cāmarairvījayāmi |
oṃ śrī kubera svāmine namaḥ nṛtyaṃ darśayāmi |
oṃ śrī kubera svāmine namaḥ gītaṃ śrāvayāmi |
oṃ śrī kubera svāmine namaḥ āndolikānārohayāmi |
oṃ śrī kubera svāmine namaḥ aśvānārohayāmi |
oṃ śrī kubera svāmine namaḥ gajānārohayāmi |
samasta rājopacārān devopacārān samarpayāmi |

kṣamā prārthana –
aparādha sahasrāṇi kriyante’harniśaṃ mayā |
dāso’yamiti māṃ matvā kṣamasva parameśvara |
āvāhanaṃ na jānāmi na jānāmi visarjanam |
pūjāvidhiṃ na jānāmi kṣamasva parameśvara |
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvara |
yatpūjitaṃ mayā deva paripūrṇaṃ tadastute |

anayā śrīsūkta vidhāna pūrvaka dhyāna āvāhanādi ṣoḍaśopacāra pūjanena bhagavān sarvātmakaḥ śrī kubera svāmi suprīto suprasanno varado bhavantu ||

tīrthaprasāda grahaṇam –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṃ śrī lakṣmī kubera pādodakaṃ pāvanaṃ śubham ||
śrī kubera svāmi prasādaṃ śirasā gṛhṇāmi |

oṃ śāntiḥ śāntiḥ śāntiḥ |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed