Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrībhagavānuvāca –
ūrdhvamūlamadhaḥśākhamaśvatthaṁ prāhuravyayam |
chandāṁsi yasya parṇāni yastaṁ vēda sa vēdavit || 1 ||
adhaścōrdhvaṁ prasr̥tāstasya śākhā
guṇapravr̥ddhā viṣayapravālāḥ |
adhaśca mūlānyanusantatāni
karmānubandhīni manuṣyalōkē || 2 ||
na rūpamasyēha tathōpalabhyatē
nāntō na cādirna ca sampratiṣṭhā |
aśvatthamēnaṁ suvirūḍhamūlaṁ
asaṅgaśastrēṇa dr̥ḍhēna chittvā || 3 ||
tataḥ padaṁ tatparimārgitavyaṁ
yasmingatā na nivartanti bhūyaḥ |
tamēva cādyaṁ puruṣaṁ prapadyē |
yataḥ pravr̥ttiḥ prasr̥tā purāṇī || 4 ||
nirmānamōhā jitasaṅgadōṣā
adhyātmanityā vinivr̥ttakāmāḥ |
dvandvairvimuktāḥ sukhaduḥkhasañjñair-
gacchantyamūḍhāḥ padamavyayaṁ tat || 5 ||
na tadbhāsayatē sūryō na śaśāṅkō na pāvakaḥ |
yadgatvā na nivartantē taddhāma paramaṁ mama || 6 ||
mamaivāṁśō jīvalōkē jīvabhūtaḥ sanātanaḥ |
manaḥṣaṣṭhānīndriyāṇi prakr̥tisthāni karṣati || 7 ||
śarīraṁ yadavāpnōti yaccāpyutkrāmatīśvaraḥ |
gr̥hītvaitāni samyāti vāyurgandhānivāśayāt || 8 ||
śrōtraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇamēva ca |
adhiṣṭhāya manaścāyaṁ viṣayānupasēvatē || 9 ||
utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam |
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ || 10 ||
yatantō yōginaścainaṁ paśyantyātmanyavasthitam |
yatantō:’pyakr̥tātmānō nainaṁ paśyantyacētasaḥ || 11 ||
yadādityagataṁ tējō jagadbhāsayatē:’khilam |
yaccandramasi yaccāgnau tattējō viddhi māmakam || 12 ||
gāmāviśya ca bhūtāni dhārayāmyahamōjasā |
puṣṇāmi cauṣadhīḥ sarvāḥ sōmō bhūtvā rasātmakaḥ || 13 ||
ahaṁ vaiśvānarō bhūtvā prāṇināṁ dēhamāśritaḥ |
prāṇāpānasamāyuktaḥ pacāmyannaṁ caturvidham || 14 ||
sarvasya cāhaṁ hr̥di sanniviṣṭō
mattaḥ smr̥tir̆jñānamapōhanaṁ ca |
vēdaiśca sarvairahamēva vēdyō
vēdāntakr̥dvēdavidēva cāham || 15 ||
dvāvimau puruṣau lōkē kṣaraścākṣara ēva ca |
kṣaraḥ sarvāṇi bhūtāni kūṭasthō:’kṣara ucyatē || 16 ||
uttamaḥ puruṣastvanyaḥ paramātmētyudāhr̥taḥ |
yō lōkatrayamāviśya bibhartyavyaya īśvaraḥ || 17 ||
yasmāt-kṣaramatītō:’hamakṣarādapi cōttamaḥ |
atō:’smi lōkē vēdē ca prathitaḥ puruṣōttamaḥ || 18 ||
yō māmēvamasammūḍhō jānāti puruṣōttamam |
sa sarvavidbhajati māṁ sarvabhāvēna bhārata || 19 ||
iti guhyatamaṁ śāstramidamuktaṁ mayānagha |
ētadbuddhvā buddhimān syātkr̥takr̥tyaśca bhārata || 20 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjuna saṁvādē puruṣōttamayōgō nāma pañcadaśō:’dhyāyaḥ || 15 ||
ṣōḍaśō:’dhyāyaḥ – daivāsurasampadvibhāgayōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.